________________
धर्मरनप्रकरणम्
॥ ८२ ॥
सदा ॥ १ ॥ कुट्टिमादौ विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि लीलावन्ति स्वकामि हि ॥ २ ॥ चन्दनागुरुकर्पूरधूपगन्धान्वितस्ततः । पुटवासादिगन्धांथ व्यक्तमानाय निस्पृहः ॥ ३ ॥ नानारसमायुक्तं भुक्त्वाऽनमिह मात्रया । पीत्वोदकं च तृप्तात्मा स्वादयस्वादिमं शुभम् ॥ ४ ॥ मृदुमुलीसमाक्रान्तद्द्वियपर्यङ्कसंस्थितः । सहसाम्भोदसंशब्दश्रुतेर्यवचनं भृशम् ॥ ५ ॥ इष्टभार्यापरिष्वतास्तद्रतान्तेऽथवा मरः । सर्वेन्द्रियार्थसमाप्त्या सर्वाबाधानिवृत्तिजम् ॥ ६ ॥ यदयति शं हवं मशान्तेनान्तरात्। मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः ॥ ७ ॥ " इति संभाव्यते । एवमागमार्थपरिभावनपराणां संवेगातिरेकात्कालसंहननतयाभव्यत्वादिसामग्रीवशात्पारंपर्येणापवर्गप्राप्तिः । इति गाथार्थः ॥ १४५ ॥
॥ इति स्वीपलवृत्तिसहितं धर्मरत्नप्रकरणं समाप्तम् ॥
146496496+X
खोपवृतियुक्तम्
॥ ८२ ॥