________________
॥ अथ प्रशस्तिः ॥ प्रकरणमिदं गम्भीरार्थ महाश्रुतसागरादुपकृतिकृते सल्लोकानां समुद्धृतमादरात् । न जडमतिभिर्वोढुं शक्यं यतो विकृति विना. तदिति सुगमा स्वल्पा वृत्तिर्मया परिचिन्तिता ॥१॥ एदंयुगीनर्गदितं न यस्मात् , प्रत्येति लोको वितथाभिशङ्की । सिद्धान्तनप्राणि यतो बहूनि, संप्रत्ययार्थ किल मीलितानि ॥२॥ ततोऽपराधोऽस्ति महान् ममैप, क्षन्तव्य एषागमतत्वविद्भिः । दानातिभूरिख्यसना हि पुत्राः; सुरक्षित तातधनं व्ययन्ति ॥३॥ यदिह समयबाय शब्दशास्त्रप्रतीपं, रचितममलयोधैः शोधनीयं तदुच्चैः । अतिगहनवनान्ते भ्राम्यतो मन्दसृष्टः, प्रभवति मतिमोहः कस्य नषककस्य ॥ ४ ॥ यदर्जितं मया पुण्यं अथ्नता शास्त्रमीदृशम् । पुण्यपापविनिर्मुक्तस्तेन स्यामचिरादहम् ॥ ५ ॥ नमः श्रीवर्द्धमानाय सर्वशास्त्रार्थभाषिणे । वर्तमानस्य तीर्थस्य नायकाय महात्मने ॥६॥ छ । मङ्गलं महाश्रीः॥छ । शुभं भवतु ॥छ । लेखकपाठकयोः॥ छ ।
इतः परम्-" इति सिद्धान्तसंग्रहभूषा भव्यजनहितानां धर्मरत्मवृत्तिः समाप्ता ॥ छ॥ चन्द्रकुलाम्बरविदु(धु )भिः परोपकारकरसिकचेतोभिः । श्रीशान्तिसूरिभिरियं बुधप्रिया विरचितो वृत्तिः ॥"१ इत्येताश एव पाठस्तालपत्रपुस्तके पता । दृशं बिहूनं कृत्वा पत्रान्ते केनापि लिखितो दृश्यते, परमयं पाठो ग्रन्थकारकृतोऽन्यकृतो वेति संदेदमावहति मानसं मे ॥ ,