________________
नसोपन
वृत्तियुक्तम्
॥४॥
0644455464064464
इत्यगंभीर उच्यने तुच्छ इति कृत्वा.) स पुनः उत्तानमावि अनिषअद्धिरिति हेतोः 'न साधयति' नाराधयति 'धर्म' प्रतीतं, तस्य सक्ष्ममतिसाध्यत्वात् । उक्तं च - "सूक्ष्मनुया सद्य यो धर्मो धर्माधिभिनरः । अन्यथा धर्मबवि, तद्विघातः प्रसज्यते ॥१॥ गृहिवा ग्लानभैषज्यप्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य शोकं समुपगच्छतः ॥२॥ गृहीतोऽभिग्रहः श्रेष्ठो ग्लानो जातो,न च क्वचित् । अहो! मेऽधन्यता कष्टं न सिद्धमभिवाञ्छितम् ॥ ३॥ एवमेतत् समादानं ग्लानभावाभिसन्धिमत् । साधनां तस्वतों यत्त| दुष्ट ज्ञेयं महात्मभिः॥४॥" तद्विपरीतः पुनः स्वपरयोरुपकारकरणे,शक्तः समर्थो भवतीति शेषः । 'अक्षुद्रः' मूक्ष्मदर्शी सुपर्यालोचितकारी 'तेन' 'प्रकारेण 'इह' धर्मग्रहणे योग्यः' अधिकारी स्यात् । इति, गाथार्थः ॥ ८॥ एत्थ उदाहरणम्
चेइविसयालंकारभूयाए सोत्तिमइपुरीए पगईए पावभीरू सरलसच्छहियओ 'वेयवेउत्ततत्तकुसलो खीरकयंबो नाम माहणो.होत्या । | तस्स य समीवे पव्वयओ नाम पुत्तो, नारयनामो छाणंतरागओ, धम्मपुत्तो रायसुयओ य वसू नाम, एए तिन्नि महामइयो अन्नेवि.
तहाविहाणेण भट्टचट्टाइणो पदंति । कयाइ तस्स गेहे गोयरमडंतो साहुसंघाडगो पविट्ठो। ते तिमिवि च्छत्ते पेच्छिउणमेंगण, | साइसएण बीयसाहुस्स सिटुं । एएसि तिहं दारयाणं दो अहोगामिणो एगो उड्ढगामी भविस्सइ । सुयमेयं कडंतरिएणखीकयं
बेण चिंतियं च-एए महाभागा. बीयरागमग्गाणुगामिणो ननहा जति । संभवइ य रायपुत्तस्साहोगामितं । इयरेसिं पुण कोहः |म्मकम्मकारी संभावियह ता परिच्छामि ताव दोवि एए । तओ तहजुत्तमणुचिट्ठिस्सं । पठ्यते च स्मृतिषु-"भर्तुर्भार्याकृतं पापं. शिष्यपापं गुरोर्भवेत् । राज्ञि राष्ट्रकृतं पापं राजपापं पुरोहिते ॥१॥" एवं चितिऊण कसिणचऊदसिनिसाए. कित्तिमुच्छगलगो
१ "प्रकारणेन" इत्यपि । २ वेयवेयन्त-” इत्यपि ॥ ३ “राशः पापं ' इत्यपि ।
॥४
॥