________________
*
**
-
-
लक्खारसपडिहत्थो समप्पिओ नारयस्स, मणियं च-एस मए मंतेहि मूढचेयणो विहिओ तहावि जत्थ न कोई पासइ तत्थ गंतूण एयं हणाहि, न य अन्नस्स साहियवं, जओ एत्थ एस कप्पोत्ति । नारओवि अलंघणीयवयणो गुरुत्ति भावितो पत्तो एगं सुमरच्छं। किमेत्थ कोइ पेच्छइत्ति निउणं निरूवियंतेण दिदुमुवरि तारामंडलं, अरे ! दीसामि एत्थत्ति संभंतो पविट्ठो जक्खमंदिरं । एत्थवि जक्खो पासइति गओ सुभगेहं । तत्थवि पंच लोगपाला दिव्वनाणिणो य निहालिति । नवि एए कत्थइ न पेच्छंति । ता नूणं न हंतव्वो एसोति गुरुआएसो कारणिओ य गुरू न एरिसं करेइत्ति निच्छिऊण पहट्टमुहपंकओ गओ गुरुसमीवं । निवेइयं नियचरियं । तओ उवज्झाएण चिंतियं । एस ताव सुहुमबुद्धी न दोगई 'पउणेइ । ता किं मम पुत्तो कुगई गमिस्सइ ? अहवा तंपि परिच्छामित्ति निच्छिऊण तेणेव विहिणा पेसिओ पव्वयओ। गओ सुम्भरच्छाए । एत्थ न कोई पासइत्ति तं वावाइऊण समागओ गिहं । जणणि हत्थपायसोयं मग्गइ । उवज्झाएण 'वुत्तं किं रे ! एयंति ?। तेण पडिवुत्तं पउरो से रुहिरसंचओ आसि तेण मे अंगं विलितंति । उवज्झाएण भणियं कहिं तुमे वावाइओ ? कहं वा न केण य दिट्ठोसि ?। तेण भणियं सुन्नरच्छाए अंधयारबहुलयाए निस्संचरंताओ लोगस्स न केण य दिट्ठोम्हि । उवज्झाएण वुत्तं कहं न दिट्ठोसि उवरि नखत्तेहि, पंचहि लोगपालेहि, दिव्यनाणीहि, अप्पणो य पंचहि इंदिएहिं ? । तेण भणियं न अम्हे एत्तियं बुज्झामो, तो 'खाई कीस पेसिओम्हि ? । तओ उवज्झाओ अहो ! निरणुकंपो एस न पावकम्मे पवत्तमाणो संकइ, ता नूणं नरयगामी भविस्सइ । अह कहं पुणाहमेयाओ पावोवलेवाओ मुच्चिस्संति चिंतावरो कह कह किन्छेण वि गमिउण श्यणि पहायसमए ते चेव मुणिणो गवेसंतो पत्तो उजाणं । तत्थ मुणिणो दट्टण बंदिऊण
१ “पाउणे" इत्यपि । २ "वुत्तो" इत्यपि । ३ “बहुलाए" इत्यपि ॥ ४ "भाखइ” इत्यपि ।
--
-
-
-----