________________
धर्मरनप्रकरणम्
स्वोपच
॥१४॥
रेख । यतो वयं न कदाचनापि सचेतनां पृथ्वीमुपमर्दयामः । न सचेतनं वारि व्यापारयामः । नाप्यनेकसत्त्वव्यापत्तिहेतुवैश्वानरमुद्दीपयामः । न चापि तृणलताप्रवालपुष्पफलकन्दादिवनस्पतीन संघट्टयामः, उत्पाटयामो, भुग्महे वा । अतोऽस्माकं धर्मे सर्वदाऽनाकुडिरेवेति । श्रुत्वेदं दयाशीलतया ताभ्यामेव सह गत्वा गुरोरात्मानं निवेद्य प्रबजितः सुप्रबजितश्च बभूव धर्मरुचिरिति ॥ १७ ॥
इदानीमेकादशं गुणमाहमज्झस्थसोमदिट्ठी धम्मविचारं जहट्ठियं मुणइ । कुणइ गुणसंपओगं दोसे दूरं परिचयइ ॥१८॥ ____मध्यस्था क्वचिद्दर्शने पक्षपातविकला सौम्या च प्रद्वेषाभावाददृष्टिदर्शनं यस्य स 'मध्यस्थसौम्यदृष्टिः' सर्वत्रारक्तद्विष्ट इत्यर्थः । 'धर्मविचारं नानापाषण्डमण्डलीमण्डपोपनिहितधर्मपण्यस्वरूपं 'यथावस्थित सगुणनिर्गुणाल्पबहुगुणतया व्यवस्थितं कनकपरीक्षानिपुणविशिष्टकनकार्थिपुरुषवत् 'मुणति' बुद्धधते. अत एव 'करोति विदधाति 'गुणसंप्रयोग' गुणः ज्ञानादिभिः सह संबन्धं 'दोषान्' गुणप्रतिपक्षभूतान् 'दर' इति दरेण 'परित्यजति' परिहरति सोमवसुब्रामणवत्- तेण किर दुभिक्खे कुटुंब निव्वाहिउं सुद्दपरिग्गहो गहिओ। न य तं जीवियंति वेरगगओ सुद्धिनिमित्त पत्थिओ पाडलिपुतं । अंतरा य बंभगसुन्हमप्प तप्पाइयं बंभणनिवारियग्गिदाह दगुण मरणंपि अविहिणा न सुंदरंति भावेतो पत्तो एगं सन्निवेसं । पविट्ठो एगस्स अन्वत्तलिंगिणो मढियाए । सोवि चरियाकालो बदह । अतिही य तुमति चिट्ठ मढीयाए वोत्तूण पविट्ठो गाम । खणंतरे विउलगहियभत्तो पत्तो य । भुतं पअर्स वेहिपि । पत्थावे पुच्छिओ सोमवसणा केरिसो तुम्ह धम्मो ? किं वा एत्थ ततंति ? तेण भणियं-भट्ट ! एगस्स गुरुणो अम्हे दो सीसा आसि । अचिरदिक्खियाणमम्हाण परोक्खीभूओ गुरू । उवइटुं च तेण अम्हाणं
॥१४॥