________________
-'सुहं सोयव्यं, मिट्ठ भुंजेयध्वं, लोयप्पिओ अप्पा कायव्यो। न य एयस्स अत्थो कहिओ। ती अहं सबुद्धीए इह गामे चिट्ठामि । मंतोसहाइहिं लोगस्सुवगारं करेमि । अओ चेव लोयप्पिओ भोयणं च मिट्ठ पावेमि । एसा य मज्झ सेजा तोहं सुहं सुवामि । एत्तियं तत्तं मए नायं । परमत्थं पुण गुरुणो जाणांति । तओ चिंतियं सोमवसुणा-सोहणो गुरूवएसो, न पुण एस परमत्थो। भणियं च कहिं पुण ते गुरुभाया । सिट्ठमियरेण अमुगत्थगामे चिठ्ठति । दुइयदिवसे तत्थेव गओ सोमवसू , मिलिओ तस्स । तेणावि कयमुचियं भणियं च भोयणावसरे-एहि मए सद्धि । चलिया दोवि । पविसंतो गामें भणिो एगेण अव्वत्तलिंगीएहिं मम गेहे पालि खेडसु । तेण भणि एस पाहुगणो । एही तओ एसोवि, तुमंपि एहत्ति भणंतेण तेण नीया दोवि. गिहं । कयं चलणसोयाइयं । भुत्ता दोवि सम्बकामगुणियमाहारं । गया सट्ठाणं । पुच्छिओ बंभणेण सो समायारं । तेणावि कहियपुग्ववुत्तं । तेण भणियं महमेगंतरियं भुंजामि तओ मिट्ठे होइ । ज्झाणज्झयणपरिसंतो जत्थ व तत्थ व सुहं सुवामि । नीरीहचित्तोत्ति पिओ सबलोयस्स । एवं गुरुवयणमाराहेमि । तओ सोमवसू सोहणतरो एस, किंतु गंभीरो गुस्वएसो न नजइ सम्भावोत्ति भावेतो पत्तो पाटलिपुत्तं । तत्थ किर पसिद्धो तिलोयणनामो पंडिओति गो तस्स गेहं । पविसंतो अणवसरोत्ति पडिच्छाविओ दोवारिएण । ताव य गहियकुसुमदंतवणो समागओ पुष्कबड्डगो। सो पुण मग्गिजंतोवि दंतवणमदाऊण पविट्ठो अभंतरं । खणंतरे निम्गंतूण सबस्स दाउमारद्वो । किमेस पुत्रिमदितो ? किमियाणि देइत्ति 'पुन्छिए सोमवसुणा सिटुं दोवारिएणं । पदमं पहुणो दिने गोरवं होइ इयरहा अवन्ना । तदुवरियं सेसाणं सेसा चेव भवइ । एत्थंतरे 'तदासनगिहे दो पुरिसा आयमणं मग्गति । दिनमेगस्स एगाए तरुणीए तं 'चलुगाए,
१ "पुच्छिओ" इत्यपि । २ 'तदासन्नि' इत्यपि । ३ “वालुगाए" इत्यपि । .....