________________
धर्मरन
प्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥१५॥
बीयस्स दीहदंडएण उल्लंकरण । तत्थवि पुढेण कारणं सिद्धं दोबारिएण । पढमो एयाए भत्ता, बीओ परपुरिपो, अओ एयस्स एवं चेव दाउमुचियंति । अहो! नीइमत्तो परिवारोषि पंडियस्सति 'चितिरस्स भट्टस्स समागया गहिरतूरखा, पूरियदियंतरा, पढंतभूरिभट्टचट्टा, सिबियारूढा, दुवारासनमेगा तरुणी। पुच्छियं सोमवसुणाका एसा? किमेवमागच्छइत्ति । तेण भणियं-एसा पंडियध्या, राउले पायपूरणेण पत्तसंमाणा सगिहमागच्छा । कहति सुण राइणा पाओलंबिओ-"तेन शुद्धेन शुद्धपति" तो इमीए पूरिओ 'अ-"यत्सर्वव्यापकं चित्तं मलिनं दोषरेणुमिः । सद्विवेकाम्बुसंपर्कात्तेन शुद्धेन शुद्धयति ॥१॥" ताव य पविट्ठा गिहमेषा । समाइच्छिया जणएण, परियोण य । अहो! परियणोवि इमस्स पंडिओत्ति विम्हिओ लद्धावसरी गओ सभागयस्स पंडियस्स पास। कयाभिवायणो पत्तस्समाणो निविट्ठो उचियासणे । एत्थंत्तरे गुरुजाया मए सुविणे भुसा ता करेहि मे विसोहिति विनतो केण य बडुएणं तिलोयणो । तत्तलोहनारिअवरुडणाओ ते सुद्धिति घुसे अब्भुवयं बडगेण । कया अग्गिपना लोहनारी। तमालिंगतो सो गहिओ पुष्वनिउत्तपुरिसेहिं । सुद्धो सुद्धोति पडिया ताला । ताव सोमवसुणावि सयुसंतनिवेयणपुब्वमग्गियं पच्छित्तं । परिभाविऊण गहियाणेण दो मट्टियागोलगा उल्लो सुक्को य । पक्वित्ता कुडे उल्लो विलग्गो तत्थ न इयरो । सओ भणिओ सोमवम् , भट्ट ! सुक्कगोलगसमो तुममओ सुद्धो चेव । पुणो भणियं सोमवसुणा वयगहणं काउमिच्छामि, केरिसस्स गुरुणो समीचे करेमि ? भणियं पंडिएण-जो 'सुहं सोयव्वं, मिटुं भुंजियवं, लोयप्पिओ अप्पा काययो ति एएसि तिण्हं पयाणमत्थं युज्झइ, पालेइ य, निष्पिहोय सव्वहा, तस्स समीवे पच्चयाहि । सोमवसुणा भणिय, को पुण एएसि पयाणमत्थो ? पंडिएण भणियं-जो रागदोसविरहिओ परि.१ "चिंतितस्स" इत्यपि । २ क्वचित् "अ" नास्ति ।
॥१५॥