________________
56016
चारंभपरिग्गहो सुहज्झाणोवगओ सुयइ सो सुहं सुवइ । जो महुयरवित्तीए अकयमकारियं मुहालद्धं सव्वपाणिपीडापरिहारेणारतदुट्ठो भुंज सो परिणामसुंदरंति मिठ्ठे भुंजइ । जो मंतमूलोसहाइयउवयारमकरितो परलोयाणुट्ठाणसारयाएं सव्वलोयाण वल्लहो हो सो लोय fपति बुच्च । निरीहो जो भत्ताणुरत्तलोयाओ न धणधन्नहिरन्नसुवनाइ समीहइति । एवमवहारियभावत्थो चलिओ गुरुमभिसिउं माहणो । मिलिओ एगत्थ उज्जाणे सुघोसगुरुणं । वंदिउण पुच्छिओ पुञ्चभणियपयाणमत्थं । साहिओ जहुत्तो गुरुर्हि । निरीहत्तजाणणत्थं चिट्ठिओ तत्थेव रतिं । दिट्ठमावरसथाइकिच्चं साहूणं । जाव सज्झायं काऊण पत्ता साहुणो । आयरिया य वेसमणोववायमज्झयणं परियट्टिउं पवत्ता । तप्पभावेण य समागओ वेसमणसुरो । ट्ठिओ निसुणतो । परिसमत्ते तंमि अहो ! सुसझाइयं सुसज्झाइयं भणतो पडिओ गुरुचलणेसु । विन्नचि पवत्तो—भयवं ! तुट्ठोहं तुह्माणं, वरेह वरं, हिरन्नं वा, सुवन्नं वा, दुपयं या, चप्पयं वा जंभे रोयड़ तं सव्वं संपाएमि । आयरिएहिं भणियं - धम्मलाभो ते भवउ न केणावि किंचणे पओयणंति । ताहे अहो ! भेसुद्धं जम्म जीवियंति जयंतो उओइयदिसामंडलो वंदिऊण गुरुं गओ सहाणं सुखरो । सोमवसूवि अहो ! निरीहति परितुट्ठसाहियसभावोपाविओ गुरूहिं । जाओ संजमा हगो । एयारिसी मज्झत्थो धम्मारिहोत्ति ।। १८ ।।
अथ द्वादशं गुणरागिणं स्वरूपफलोपदर्शनद्वारेणाह -
गुणरागी गुणवंते बहु मन्नइ निग्गुणे उवेहेइ । गुणसंगहे पवत्तइ संपत्तगुणं न मयलेइ ॥ १९ ॥
गुणेषु धार्मिक लोकभाविषु रज्यत्येवंशीलो 'गुणरागी' । 'गुणवन्तः' गुरुगुणभाजो यतिश्रावकादीन् 'बहु मन्यते' मनः प्रीतिभाजनं करोति । अहो ! धन्या एते, सुलब्धमेतेषां नरजन्मेत्यादि । तर्हि निर्गुणानिन्दतीत्यापन्नम् । यथा देवदत्तो दक्षिणेन चक्षुपा