________________
मरज
+
स्वोपवृत्तियुक्तम्
प्रकरणम्
॥१६॥
+
पश्यतीत्युक्ते वामेन न पश्यतीत्यवसीयते । तथा चाहुरेके-"शत्रोरपि गुणा ग्राह्या दोषा याच्या गुरोरपि" इति चेन्नेतदेवं धार्मिको| चितमित्याह-निर्गुणानुपेक्षते' असंक्लिष्टचित्ततया तेषामपि निन्दा न करोति । यतः स एवमालोचयति-"सन्तोऽप्यसन्तोऽपि परस्य दोषा नोक्ताः श्रुता वा गुणमावहन्ति । वैराणी वक्तुः परिवर्द्धयन्ति श्रोतुश्च तन्वन्ति परां कुबुद्धिम् ॥ १॥" त्या-"कालंमि अणाईए अणाइदोसेहि बासिए जीवे । जं पावियह गुणोवि हुतं मन्नेह महच्छरियं ॥१॥ भूरिगुणा 'विरल चिय एकगुणो बहुजणो न सम्वत्थ । निदोसाणवि भदं पसंसिमो थेवदोसेवि ॥२॥" इत्यादि संसारस्वरूपमालोचयत्रसौ निर्गुणानपि न निन्दति, किंतूपेक्षते मध्यस्थभावेनास्त इस्यर्थः । तथा गुणानां संग्रहे समुपादाने 'प्रवर्सते' यतते । संप्राप्तमङ्गीकृतं गुणं सम्यग्ददर्शनविरत्यादिकं 'न मलिनयति' न सातिचारं करोति । गुणरागित्वस्य फलमेतत् । अन्यथा गुणरागित्वमेव न स्यात् । इति गाथार्थः ॥ १९ ॥
+
ते पूर्ण सम्यग्ददर्शनविरत्यादिक
+
लमतत् । अन्यथा गुणरागित्वमेव
+
चात्र धनसार्थवाहबकचूडौ ।
वासातवसुसियंगे सज्झायज्माणघावडे मुणिणो । दई गुणाणुराया आउट्टो सत्यवाहो सो ॥१॥ गुरुभत्तिनिव्भरमणो दाणं दाऊण पत्तसंमत्ती । जाओ कमेण धन्नो कल्लाणपरंपराभागी ॥ २ ॥
+
+
+
जाओ गुणाणुराओ पुध्वमसंतोषि कलस्स । पेच्छंतयस्स अणवरयमेव मुणिणो गुणाउते ॥१॥
तत्तो बहुमाणाओ नियमग्गहणं च पालणं थिरया । पडिवनगुणा न हि तेण खंडिया पाणचाएवि ॥ २॥ १ “विरला चिय" इत्यपि ॥
॥१६॥
+
+