________________
*
उदाहरणद्धयमपि प्रतीतमिति न लिख्यते ।
अथ त्रयोदशधर्माधिकारिगुणस्यावसरः, स च सत्कथ इति विपर्यये दोपदर्शनद्वारेण तमाहनासह विवेगरयणं असुहकहासंगकलुसियमणस्सा धम्मो विवेगसारोत्ति सकहो होज धामत्थी ॥ २० ॥
'नश्यति' अति 'विवेकरनं' विवेकः सदसद्वस्तुपरिज्ञानं, स एव रबमज्ञानध्वान्तान्तकारित्वात् । अशुभकथाः ख्यादिकथाः सप्त । तथा चागमः-"सत्त विगहाओ पन्नत्ताओ तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा, मिउकालुणिया, दसणभेयणी, चरित्तमेयणी । तत्राद्याश्चतस्रः प्रसिद्धा एव, तथापि किश्चिदद्दिश्यते । तत्र स्वीकथा-“सा तन्वी सुभगा मनोहररुचिः कान्तेक्षणा भोगिनी, तस्या हारिनितम्बबिम्बमथवा विप्रेक्षितं सभ्रवः । धिक तामुष्टगति मलीमसतर्नु काकस्वरां दुर्भगामित्थं सीजनवनिन्दनकथा रेऽस्तु धर्मार्थिनाम् ॥१॥" भक्तकथा-"अहो! क्षीरस्यानं मधरमधगावाज्यखण्डान्वितं चेद्रसः श्रेष्ठो दनो मुखमुखकरं न्यञ्जनेभ्यः किमन्यत् । न पक्वान्नादन्यद्रमयति मनः स्वादतांबूलमेकं परित्याज्या पाशेरशनविषया सवेदवेति वात्तों ॥२॥" देशकथा-"रम्यो मालवकः सुधान्यकनकः कांच्यास्तु किं वर्ण्यता, दुर्गा गूर्जरभृमिरुद्भटभटा लाटाः किराटोपमाः ।। कश्मीरे वरमुष्यतां सुखनिधौ स्वर्गोपमाः कुन्तलाः, वा दुर्जनसङ्गवच्छभधिया देशी कथैवंविधा ॥३॥" राजकथा-"राजायं रिपुवारदारणसहः क्षेमकरश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाधुना । दुष्टोऽयं म्रियंता करोतु सुचिरं राज्यं ममाप्यापुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् ॥ ४ ॥' तथा 'मिउकालुणिया' इति श्रोतृहृदयमार्दवजननान्मृद्वी, सा चासो कारुणिकी च कारुण्यवती मृदकारुणिकी। पुत्रादिवियोगदावदःस्तिमात्रादिकतकारुप्यरसगर्भा प्रलापप्रधानेत्यर्थः । तद्यथा
***********