________________
धर्मरन
प्रकरणम्
॥ ६० ॥
4
'उन्मार्ग' मोक्षप्रतीपां वर्त्तिनीम् । इति गाथार्थः ॥ ९६ ॥
आह देशना धर्मोपदेशः, स च समभावस्य साधोरविशेषेण दातुमुचितः, किं सामायिकबाधा विधायिनाऽतिसन्धानप्रायेण पात्रापात्रविचारेण ? इति नैतदस्ति, तदनुग्रहाय प्रवृत्तावतिसन्धानायोगात् संनिपातातुरस्य क्षीरखण्डादिनिषेधनतः काथादिमदानवत् । अत एव सामायिकबाधाऽपि नास्ति, सर्वेष्वनुग्रहषुद्धेस्तुल्यत्वात् । अथवा सूत्रकार एव युक्तयन्तरमाह -
सव्र्व्वपि जओ दाणं दिनं पत्तंमि दायगाण हियं । इहरा अणत्थजणगं पहाणदाणं च सुयदानं ॥९७॥
सर्वमपि यतो 'दानं' वितरणं 'दत्तं' वितीर्ण पात्रे 'सुपां सूपं' इति वचनात् 'पात्राय' उचितग्राहकाय । - “ जीवादिपदार्थज्ञो यः समभावेन सर्वजीवानाम् । रक्षार्थमुद्यतमतिः स यतिः पात्रं भवति दातुः ॥ १ ॥ " इत्यायुमास्वातिवर्णिताय 'दायकानां' ( दातृणां ) 'हितं' कल्याणकारि भवतीति गम्यते । ' इतरथा' कुपात्राय परिग्रहारम्भशक्ताय दत्तमिति प्रकृतम् ( 'अनर्थजनक' ) 'अनर्थफलं स्यादिति शेषः । किं चातः प्रधानदानं च वर्त्तते, 'श्रुतदानं' देशनादिरूपम् । इति ॥ ९७ ॥
ततः किम् ? इत्याह
सुडुयरं च न देयं एयमपसंमि नायतसेहिं । इय देसणावि सुद्धा इहरा मिच्छतगमनाई ॥ ९८ ॥
'सुष्टुतरं' अतिशयेन, चकारस्यावधारणार्थत्वात् । न देयमेवैतदपात्राय, सप्तम्याश्चतुर्थ्यर्थत्वात्, 'ज्ञाततत्वै: ' विदितागमसद्भावैः । उक्तं च " रसौ दुट्टो मूढो पुव्वि बुग्गाहिओ य चत्तारि । उवएसस्स अगरिहा अरिहो पुण होद मज्झत्थो ॥ १ ॥ " तथा - “ ओहेणवि उवएसो आदेणं विभागसो देओ । नाणाः बुडिदजणओ महुरगिराए विणीयस्स ॥ १ ॥ " जओ - " अघि
প%%X
स्वोपज्ञवृत्तियुक्तम्
॥ ६० ॥