________________
यमाणवितो किलिस्साई भासई मुसं तह य । घंटालोहं नाउँ को कड़करणे पवतेजा ॥ १ ॥ जिणपन्नत्तं सुतं देज विणोयस्स नाविणीयस्स । न हु दिजइ आभरणं पलिउंचिय कभहत्यस्स ॥ २ ॥ " इत्यपात्राणां परिहारेण पात्राणां चौचित्यवृत्या देशनाऽपि क्रियमाणा शुद्धाभिधीयते । इतरथा ( अन्यथा ) क्रियमाणायां तस्यां श्रोतॄणां मिथ्यात्वगमनम् | आदिशब्दात्मद्वेषातिशयाद्भक्तपानशय्याव्यवच्छेदादयः प्राणहान्यादयश्च देशकस्य दोषाः संभवन्तीति । अत एव भावानुवृत्तिसारो गीतार्थः श्लाघ्यते । यतोऽवाचि - " भग्गेय जोयइ तहा केई भावाणुवत्तणनएण। बीयाहाणं पायं च तदुचियाणं कुणइ एसो ॥१॥ गीतार्थः । इति गाथार्थः ॥ ९८ ॥
ननु सूत्रभणितं रूपयतीत्युक्तम्, यत्पुनः सूत्रानुक्तं विवादपदं लोकानां यत्र पृछ्यमानानां गीतार्थानां किमुचितम् ? इत्याहजं च न सुत्ने विहियं न य पडिसिद्धं जणंमि चिररूढं । समइविगप्पियदोसा तंपि न दूति गीयत्था ॥ ९९ ॥
इह चशब्दः पुनरर्थ इति । ' यत् ' पुनरर्थजातमनुष्ठानं वा नैव 'सूत्रे' सिद्धान्ते ' विहितं' करणीयत्वेनोक्तं चैत्यवन्दनावश्यकादिवत् न च प्रतिषिद्धं प्राणातिपातादिवत् । यत् ''जने' लोके 'चिररूढं ' अज्ञातादिभावं 'स्वमतिविकल्पितदोषाः ' स्वाभिप्राय परिकल्पितदूषणाः ' तदपि ' आस्तामागमोतं ' न दूपयन्ति' न युक्तमेतत् इति परस्य नोपदिशन्ति संसारवृद्धिमीखो गीतार्थाः ' विदितागमतत्त्वाः । यत उक्तं भगवत्याम् " जेगं गोयमा ! अङ्कं वा, हेउं वा, पसिणं वा, वागरणं वा, कारणं वा, अलायं वा, अदि वा असुयं या, अपरिविायं वा, बहुजणमज्झे आघवेड, पनवेड, परुवेर, दंसेड, निदंसेड, उवदंसेद । सेणं अरहं
आमायणा । अरहंतपन्नत्तस्स धम्मस्स आसायगाए वट्टइ । केवलीणं आसायणाए पट्टह । केवलिपन्नत्तस्स धम्मम्स आसाबणाए चट्टइ || ” अन्यत्राऽप्युक्तम् -- “ जं बहुखाई पत्तं न य दीम कहवि भासिय सुते । न य पडिसेहो दीसह मोणं चिय