________________
धमरन
RIN
प्रकरणम्
चियुक्तम्
।। ६१ ॥
तस्थ गीयाणं ॥ १॥” इति गाथार्थः ॥ ९९ ॥
गीतार्था येवं परिभावयन्तिसंविग्गा गीयतमा विहिरसिया पुव्वसृरिणो आसि। तदसियमायरियं अणइसई को निवारेइ ॥१०॥ ||* ___ 'संविनाः' मक्षुमोक्षाभिलाषिणः 'गीयतमा' इति पदैकदेशे पदप्रयोगो यथा-भीमसेनी भीम इति । ततो गीगः | गीतार्थाः, तमटि प्रत्यये 'गीतार्थतमाः' इति भवति, अतिशयगीतार्था इति भावः । तत्काले बहुतमागमसद्भावात् । तथा विधि| रसो विद्यते येषां ते विधिरसिकाः' विधिबहुमानिनः संविग्नत्वादेव । 'पूबसूरयः' चिरन्तनमुनिनायकाः 'आसन्' अभूवन ,
तैः 'अदूषितं' अनिषिदं 'आचरित' सर्वधार्मिकलोकव्यवहतं 'अनतिशयी' विशिष्टतावध्यायतिशयविकलः 'को निवारयति' पूर्वपूर्वतरोत्तमाचार्याशातनामीरुन कश्चित् । इति गाथाभावार्थः॥ १०॥
तथैतदपि गीतार्थाः पर्यालोचयन्तिअइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा । जाणतेहिवि दिजइ निदेसो सुत्तबज्झत्थे ॥ १०१ ॥
ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते, यत् ' उत्सूत्रमरूपणाः' मूत्रनिरपेक्षदेशनाः 'कविपाकाः' दारुणफला 'जानानैः' अवबुध्यमानेरपि 'दीयते ' (वितीर्यते ) 'निर्देशो' निश्चयः 'सूत्रवाद्ये 'जिनागमानुक्ते ' अर्थे ' वस्तुविचारे । किमुक्तं भवति-"दुब्भासिएण एकेण मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडि सागरसिरिनामधेजाणं ॥१॥ उस्सुत्तमायरंतो बंधई कम्म सुचिक्कणं जीवो । संसारं च पवढइ मायामोसं च कुबइ य ।। २ ।। उम्मग्गदेसिओ मम्गनासओ गृढ