________________
सिद्धान्तो जिनागमस्तं मुक्त्वा तस्यैवान्यथात्वासंभवात् । उक्तं च-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते घनृतम् । यस्य तु नेते दोषास्तस्यानृतकारणं किं स्यात् ?॥१॥" पूर्वापराविरुद्धत्वाच्च। तथा हि-"धर्मस्य मूलं करुणा यथोदिता तद्वत् क्रियाऽप्यङ्गिहिता जिनोत्तमैः । सामायिकं साधितमादितो यथा क्षान्त्यादयोऽप्येवममुष्य पालकाः ॥१॥""आगमपुरस्सरं ' आगमपर्यालोचनपूर्वकमेव, चियशब्दस्येवकारार्थत्वात् । करोति' अनुतिष्ठति 'ततः' हेतोः सर्वाः क्रियाः सकलकार्याणि चैत्यवन्दनादीनि । तत्र चैत्यवन्दनविधित्रिकदशकाराधनरूपः। तथा चागमः-"तिमि निसीहिय तिधि य पयाहिणा तिभि चेव य पणामा।तिविहा पूया य तहा अवस्थतिअभावणं चेव ॥१॥ तिदिसिनिरिक्षणविरई पयभूमिपमञ्जणं च तिक्खुत्तो । चन्नाइतिय मुद्दातियं च तिविहं च पणिहाणं ॥२॥ इय दहतियसंजुत्तं बंदणय जो जिणाण तिकालं । कुणइ नरो उवउत्तो सो पावड सासय ठाणं ॥३॥" इत्यादि । पूजाविधिः-देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमविधिना स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम । यथा-"काले सुइभूएण विसिट्टपुष्फाइएहि विहिणा उ। सारथुइथोत्तगरुई जिणपूया होइ कायव्वा ॥१॥ वत्थेण बन्धिऊण नास अहवा जहा समाहीए । बजेयवं तु तहा देहम्मिवि कंडयणमाई ॥ २॥" गुरुवन्दना--द्वादशावादि द्वादशावत्तं षट्रस्थानाराधनरूप पश्चविंशत्यावश्यकविशुद्धं द्वात्रिंशदोषविकलं च भवति । तत्र स्थानानि-"इच्छा य अणुनवगा अब्वावाहं च जत्त जवणाय । अवराहखामणावि य छ हाणा हुति वंदणए ॥१॥" आवश्यका:-अवणामदुर्ग अहजायस्वया तह वालसावत्ता । चउसिर तिगुत्त दुपवेस निग्गयो एक्कर्मि चेव ॥१॥" दोषास्तु-"वज्जेऽणाढिय थदं पविद्ध परिपिडियं च टोलगई। अंकुसकच्छभरिंगिय मच्छुब्वत्तं मणपउटुं ॥१॥ बेइयवर्दू भयसा भयंत मेत्तिं च गारवा कजा । तेणिय पडणिय रुष्टुं तजिय सढ हीलिय बिलुतं ॥ २॥ दिट्टमदिटुं सिंग करमो