________________
धर्मरत्नप्रकरणम्
11 80 ||
यण तहा अणालिद्धं । ऊणं उत्तरचूलियमूयं तह ढड्ढरं चुडलि ||३||” एतेषां व्याख्या --- “ आयाररहियमणाढिय सुनयमणविगोकु थद्धं । पविद्धमणुवयारं अनिजतियओ ब्व जं देइ ॥ १ ॥ परिपिंडियं च बंदर पिंडियवयणेहिं पिंडिए घावि । टोलगई सेलो इव उफिडिउं बिसयनीई वा ॥ २ ॥ उवगरणाइस घेतुं गुरुं निषेसेइ अंकुलं भणियं । कच्छभरिंगियमन्नं वैदिउमभिजाइ रिंगतो ॥ ३ ॥ मच्छुव्वत्तं उट्ठणनिसीयणे मच्छओ व्व उव्वते । अन्नं वैदिउमहवा परियत्तइ सत्तिमीगो व्व ॥ ४ ॥ अप्पपरपतिएण मणप्पओसेण मणपउट्ठेति । वेइयपणगं सम्मं न बजए वेइयाबद्धं ॥ ५ ॥ निच्छुभगाइभएणं भय किकम्मं न निजरा हेउं । भयई भइस्सइति य संदेहा चंदर भयंतं ॥ ६ ॥ मेचीहेउं मेत्तीगारवओ विहिविक विणीओहं । एहि य पओयणेणं सकारणं निष्फलं तंपि ॥ ७ ॥ ओहावणाभरणं गूहियकिरियस्स तेणियं जाण । पडणीथं पुण गुरुणो आहाराईण समयंमि ॥ ८ ॥ कयभालच्छिवियारो रुट्ठो जं कुतं भवे रुटं । अंगुलिमाईहिं गुरुं तज्जेमाणस्स तजिययं ॥ ९ ॥ गूहिय विरियस्स सढं हीलिययं बेह वायगगणिति । विकहं करेइ दबंदियम्मि पलिउंचियमिति ॥ १० ॥ दिट्ठमदिट्ठ जं खलु दीसंतो कुणइ नो अदीसंतो । पासेहि सीसनम सिंग मन्नंति पुव्वणी ॥ ११ ॥ एसो करोति वंदइ एवं करवंदणं सुए सिहं । मुचीहामो दिन्नेण ननहा मोयणं एयं ॥१२॥ 'आलिडाणालिडे रयहरसीसे य होइ चउभंगो । आवस्सगपयवयणक्खरेहिं हीणं भवे ऊणं ॥ १३ ॥ उत्तरबूलं बंदिय भणइ वंदामि मत्थएणंति । मूयं च सद्दरहियं ढड्ढरयं ढड्ढरसरेण ॥ १४ ॥ चुडलिं च रओहरणं गिव्हेइ भामेइ वा करे दितो । सब्बे वंदामोसी बत्तीस मोडलदोसो ॥ १५ ॥ " प्रत्याख्यानविधिः- “ बंदणयं दाऊणं अथणयकाओ कथंजली गुरुणो । अणुभासतो वयणं १ अन्यत्र " आलिमणालिद्धे " इत्यस्ति । " आलिट्ठाणालिद्धे " इत्यपि ॥
स्वोपज्ञ| वृत्तियुक्तम्
1180 11