________________
धर्मरत्नप्रकरणम्
॥ ४६ ॥
+6+0
गडरिगपवाणं गया गइयं जणं वियाणतो । परिहरइ लोगसन्नं सुसमिक्खियकारओ धीरो ॥ ६८ ॥ गरिका एडकास्तासां प्रवाहः सञ्चरणं, एकस्या अनुमार्गेण सर्वासां गमनम् । गड्डरिकाप्रवाहद्वारगाथायामादिशब्दः कीटकादिप्रवाह सूचनार्थः । तेन कृत्वा 'गतानुगतिकं ' अविचारितचारिण 'जनं ' लोकं विजानन् । उदाहरणमत्र
वाणासीनयरी कम्हि महसवे लोगो न्हाइउं गंगामोहभो । तत्थ एगो विप्पो तंबभायणपाणी पाणीयमोगा हिउकामो चोरभयाओ भायणं वालुयामज्झे निणइ । उवरिं चाभिन्नाणनिमित्तं वालुगापुंजं करेइ, ताहे नीरमोयरद्द । तं च दट्ट्ण अन्नोवि अनोवि एवं पकओ जाव जायं पुंजपुँजाउलं पुलिणं । उत्तिनो भट्टो न जाणाइ कत्थ पुंजे तंबभायणं । दट्टण पुंजकरणपयट्टे लोए पुच्छड़- अरे ! किमेए पुंजा कीरंति ? अन्नो अन्नमुद्दिसह, जाब परंपराए । अन्त्रेण भणिय-- भट्ट ! मए तुममेव कुर्णतो दिट्टोसि, तज एस एत्थ विहित्ति मवि कओ । भट्टो भणह--न मए विहिति पुंजो कओ, किं तु भायणलहणत्थं । तं च तुम्मेहिं सुअरं हारिति । पठितं च ब्राह्मणेन - “ गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य मूर्खेण लोकेन हारितं ताम्रभाजनम् ॥ १ ॥ "
एवंविधं लोकं जानन् परिहरति 'लोकसंज्ञाम् ' अविचारितरमणीयां लोकहेरिम् । किं तर्हि ? ' सुपरीक्षितकारक : ' सुपर्यालो चितविधायी ' धीरो' मतिमान् भावभावको भवति ९ । इति गाथार्थः ॥ ६८ ॥
तथा
नत्थ पर लोग मग्गे पमाणमन्नं जिणागमं मोतुं । आगमपुरस्सरं चिय करेइ तो सव्यकिचाई ॥ ६९ ॥ 'नास्ति' न विद्यते परः प्रधानो लोको मोक्षस्तस्य मार्गे ज्ञानादित्रयरूपे ' प्रमाणं ' प्रत्यय हेतुरन्यत् । जिना रागादिजेतारस्तैः प्रणीतः
स्वोपज्ञ - वृत्तियुक्तम्
॥ ४६ ॥