________________
धर्मरत्नप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥२२॥
गुणा इमे सत्त्ववतां भवन्ति । १ ।” इति गाथार्थ ॥ २७ ॥
इहोदाहरणम्विजयवद्धणे नयरे विसालसिद्विपुत्तो विजो नाम होत्था । तेण उवज्झायसमीवे निसुयं-पुरिसेण खमापहाणेण परहियरएण य होयव्वं । जमेत्तो इहलोयपरलोएसु कल्लाणमासाइजइ । गहियं तेण तत्तबुद्धीए । अन्नया नवपरिणीयभजाणयणकजेण गओ ससुरकुलं । आगच्छंतस्स य भजाए चिंतियं हृद्धी-निग्घिणाहं जा जणणिजणए मोत्तण परगिह वच्चामि । को पुण उवाओ? जेण एत्तोवि छुटेजामि । तओ अंतरालपत्ताए नाइदूरे जुन्नकूवं ददृण भणिओ भत्ता-ददं तन्हा इयहि मरामि, जइ मे उदगं न देसि । तओ विजओ एहि इओ कूवाओ जलं पाएमिति भणंतो चलिभो कूवामिमुहं । गया पिट्ठओ इयरीवि । विसत्थं कूवालोयणपरं पेल्लिऊण तं झत्ति पलाणा गया गाम । सउणकारणाउ न तेण नीयम्हित्ति साहियं जणयाणं । इयरोयि पडतो झत्ति विलग्गो कूवतडुब्भवतरुवंधे । तयाचारेण य ओइन्नो कूबाओ। कीस तीए वराईए पेल्लिओम्हित्ति चिंततेण नायं नियगिहे दु(उ)कठियाए। भणियं च उवज्झाएण खमापहाणेण होयव्वं, ता अलं तं पड़ कोवेगंति अप्पा संठाविऊण गओ गेहं । पुच्छिओ जणणीए-किन्नागया सुण्हा ? तेण भणियं-आगच्छंती अवसउणकारणाओ मए मुक्का । तप्पभिई च पेसिजंतोवि सो तत्थ न वच्च चिंतइ य-कि तीए वराईए दुक्खुप्पायणेण । अन्नया मित्तेहिं बाढमुवहसिओ गओ तत्थ । सगोरखं च केइ दिणे अच्छिऊण गहिऊण य तं समागओ गेहूँ । कालेण य जाओ परोपरं सिणेहो । उवरएसु जणएसु ताणि चेव घरसामिर्स पत्ताणि । अन्नया चिंतियं विजएण-अहो! अवितहमुवज्झाएण मुवटुं । दिछो खमागुणो । इयाणि परहियरओ भवामि । तओ दीणाईण दाणे पवत्तो । दट्ठण य केइ विवयमाणे
॥ २०॥