________________
धारी सम्मं समणोवासगधम्ममणुपाले । कयाह दढव्वओत्ति पसंसिओ सकेण । तयणु असदहंतो एगो देवो गणियारुवं काऊण तणणीरुवेण य गंतूण भणिओ-भो कुमार ! उत्तमकुलसंभृओसि, धम्मिओसि, दयालुओसि, अब्भत्थियसारोसि, तं एसा वराई मम यातुहरूवालोयणसमुच्छलियमयणानलजालालिपलित्तगत्ता कालधम्ममुवगच्छइ । जीवइ य तुह ससिणेहदिट्ठिदाणेण । ता करेहि ती जीवावणेण महंतं पुनसंचयंति । कुमारेण वृत्तं - भद्दे ! न कयाइ विसं भुत्तं जीवावेइ । न सन्निवायस्स दुद्धं पच्छं । ता तीए धम्मोसहं देहि । नाहं वयभंग मंगीकरेमि । एयं चैव कारुण्णं जं परो पावे न पवत्तिजड़ । एमाइकोमलालावेहिं पडिसिद्धा कुट्टणी । ताहे निष्पकंपत्ति पसिओ भीमो देवेण । कमेण जाओ परलोगाराहगोत्ति । एरिसो कयन्नू मुत्तभणियगुणभायणं भवति ।। २६ ।
अथ विंशतितमगुणी परहितार्थकारी, तत्स्वरूपं नामत एवं सुगमम् । अतस्तस्य धर्मप्राप्तौ फलमाह
पर हियरिओ धन्नो सम्मं विन्नायधम्मसम्भावो । अन्नेवि ठवइ मग्गे निरीहचित्तो महासत्तो ॥ २७ ॥
यो हि प्रकृत्यैव परेषां हितकरणे निरन्तरं रतो भवति स 'धन्यो' धर्मधना ईत्वात् 'सम्यग् विज्ञातधर्मसद्भावः' यथावद्बुद्धधर्मतो गीतार्थीभूत इति यावत् । अनेनागीतार्थस्य परहितमपि चिकीर्षतस्तदसंभवमाह । तथा चागमः - " किं एत्तो कट्टयरं जं सम्ममा समयसभावो । अन्नं कुदेसणाए कट्टुतरागंमि पाडेइ ॥१॥" 'अन्यानपि ' मन्दमतीन् ' स्थापयति ' स्थिरीकरोति 'मार्गे ' शुद्धधर्मे किविशिष्टः सन् ? इत्याह- 'निरीहचितों' निःस्पृहमनाः सस्पृहः शुद्धमार्गोपदेष्टापि न प्रशस्यः । उक्तं च - " परं लोकाधिकं धाम तपः श्रुतमिति द्वयम् । तदेवार्थित्वनिर्लुससारं तृणलवायते ॥ १ ॥ " किमित्येवंविधः ? इत्याह- 'महासच्चः' इति कृत्वा, यतः सच्चवतामेवामी गुणाः संभवन्ति - " परोपकार कर तिर्निरीहता विनीतता सत्यमतुच्छ चित्तता । विद्याविनोदोऽनुदिनं न दीनता