________________
धमेश्वप्रकरणम्
HAR
स्वोपनवृत्तियुक्तम्
॥ २१ ॥
+
तगराए नयरीए रइसारो राया समणोवासओ । तस्स य पुत्तो भीमो नामा । सो संगहियकलाकलावो नाणाकीलाहिं कीलंतो | भणिओ रना-पुत्त ! कहमद्धसिक्स्विओवि रमिउमिच्छसि ? । तेण भणियंताय ! कहमहमद्धसिक्खिोऽम्हि । ताहे पढियं रनापावत्तरीकलापंडियावि पुरिसा अपंडिया चेवः सव्वकलाण पहाणं ने धम्मकलं न याति । भीमेण चितिय-ताओ सच्चमुल्लवई, जमद्धसिविखओहं । नओ नामपि न मे सुअपुच्वं धम्मकलाए ता तार्य घेव पुच्छामि । तओ पुच्छिओ-ताय ! कहिं सा लब्भइ ? रना भणियं-साहूर्ण समीधे । तो खाई नेहि मं तत्थत्ति वुत्ते नीओ सो राणा साहुसमीवे । तेहिं धम्मो कहिओ। अभिरुइओ कुमारस्स । तप्पमिई च सिक्खिओ चिइवंदणाई । गहियाई अणुब्बयाई । जाओ परमसावओ। चक्कवट्टिरजलाभाओवि अब्भहियं परितुट्ठो जिणधम्मसंपत्तीए । चितिउं पवत्तो-अहो ! पुत्तवच्छलया तायस्स ! समुदरिओह जेण रुदाओ भवसमुदाओ। पडिवोहिओम्हि पलित्तगिहपमुत्तो । सम्वहा परमोषयारिणो इमस्स विप्पियलेसोवि मए कायव्वो। जइयव्वं च पियं संपाइउंति गहियामिग्गहो सावगधम्ममणुपालिङ पवत्तो । अन्नया रमा रायवाडियं वचंतेण दिट्ठा पासाओवरि कीलमाणी एगा सेट्टिकनया । स्वाइसयरंजिएण मग्गाविया । न य दिना सेविणा भणियं च-जइ इमीए सुओ होही, न सो रज पाविही। जओ अस्थि स्नी भीमकुमारो रजारिहोति । तओ तमलभमाणो राया बाढमरहमणुपविट्ठो । सुयमिणं भीमेणं । तओ मए धरमाणे तायस्स इच्छाभंगोत्ति ससंभमेण गंतूण भणिओ सेट्ठी-देहि धूर्य देवस्स । नियमो मे रअकरणे। सेद्विणा भणियं-तुह पुता होहिंति, ते मम नत्तुर्य परिभविस्संति । जइ एवं न परिणिस्सामि चेवाह । फुणसु विसत्थो रायसासणंति कुमारेण वुत्ते तुद्वेग दिना सेट्टिणा दारिगा । परिणाविओ राया। जाया सा चेव महादेवी । कमेण पस्या सवलक्ख मोववेयं दास्यं । सोवि परिवडिओ कालेण । राया जाओ । भीमोवि घंभचेर
+S+
॥२१॥
+
+