________________
पियवयणेहि उवसामेइ भणइ य--सयणस्स संतियं विप्पिय दिवपि हियए धारियव्वं । जओ 'जंपियाओ अजंपियं वरं । परस्सवि पुच्छियाओ अपुच्छियं वरं, सुयाओ असुअं वरं । एवं सयणभावो सुहावहो होह । अन्नया जिट्ठपुत्तेण पुच्छियं-ताय! किमेवं सव्वलोयस्स उवइसिजइ ? । विजएण भणियं-वच्छ ! अणुहवसिद्धं ममेयं, तेण सव्वलोयस्स उवएसं देमि । पुणो पुत्तेण पुट्ठ-कहं भवओ अणुहवसिद्धमेयंति कहेहि, कोउगं मे वइ । विजएण वुत्त-सिट्ठमेव मए । 'पुच्छियाओ अपुच्छियं वरं, सुयाओ असुयं वरं' तो अलं निबंधेण । तओ पुत्तो दढयरवद्रियकोउहलो पुणो पुणो झिंखइ । 'अइणिच्छाण भणियं पिउणा-किलाहं तुह जणणीए पुरा जुनागडे खित्तो, न य मए तस्सावित सिटुं, तं च परिणामसुंदरं जायं । तएविन एयमन्नस्स साहियवंति । अन्नया सुएण | हसिऊण पुच्छिया जणणी-अम्मो! किं सच्चमेयं ? तुमए ताओ जुन्नकवे पेल्लिओ। पुत्त ! कहं जाणासित्ति मायाए वुत्ते तेण
भणियं-मम तारण चेव सिटुं। तओ नायं भत्तणा मइयं पेल्लणंति लज्जिया धससि हिययफुट्टणेण गया पंचत्तमेसा । सोऊण हाहावं समागओ सेट्ठी। विनायवुत्ततो विसन्नो बाद । ममेस दोसोत्ति अरिऊण सुइरं सुद्धिमिच्छंतेण दिट्ठा कहिवि साहुणो, मग्गिया सुद्धिं । तेहिं भणिओ-पव्वयाहि । सो भणड-कहं निद्धणेहिं परहियमायरिजइ ? कहं वा परहियविहाणाओ अन्नं कल्लाणकारणं ? । साहूहि भणियं-भद ! धम्मोबएसाओ अभयदाणाओ वा अन्नं परहियमेव नस्थि । यत उक्त-"नोपकारो जगत्यत्र तादृशः कोऽपि विद्यते । यादृशी -दुःखविच्छेदादेहिनां धर्मदेशना ॥१॥" तथा-"जीवितार्थे नरेन्द्रोऽपि पूर्णी यच्छति मेदिनीम् । पाणिरक्षासमं दानमतो लोके न विद्यते ॥ १॥" "जो सहस्सं सहस्साणं मासे मासे गवं दए । तओवि संजमो
१ "अरच्छणिपण" इत्यपि । २ “प्राण" इपि ॥