________________
संपयं जुत्तमेएण चेव समं समणत्तमणुचरिउ । एयं चेव नेहस्स फलंति भावितीए संपत्तो जसोवि, साई बंदिऊण निसन्नो नाइदरे । कया साहुणा दोहंपि सुददेसणा । पडिबुद्धाणि पवझ्याणि । कालेग पत्ताणि सुरलोगंति । एवमेस जसो इच्छामेत्तेणावि चरणविसरण पावारंभेण न लित्तोत्ति ॥
उत्तं तृतीयं भावभावकलक्षणम् । अधुना चतुर्थमाहउजुववहारो चउहा जहत्यभणणं अवंचिगां किरिया। हंतावायपगासण मेत्ती वो य सब्भावा ॥४७॥
. ऋजु प्रगुणं व्यवहरणं 'ऋजुव्यवहारः' भावश्रावकगुणः 'चतुर्धा' चतुष्प्रकारो भवति । तद्यथा-'यथार्थभणन' अविसंवादिवचनं धर्मव्यवहारे क्रयविक्रयव्यवहारे साक्षिव्यवहारे राजव्यवहारादौ वा । अस्य भावार्थ:-"परचित्तगुणक्सीए धम्ममधम्म अधम्ममवि धम्म । न भणंति भावसड्ढा भगति सच्चं च महुरं च ॥१॥ कयविक्यसट्टीसुवि ऊणब्भहियं कहिंति न हु अग्धं । सक्खित्तेवि निउत्ता न अन्नहा वाइणो हुंति ॥ २॥ 'रायसभावगयावि हु जणं न संति अलियभणिएहिं । धम्मोवहासजणगं वयणं वजंति धम्मरया ॥३॥" तथा 'अवश्चिका पराव्यसनहेतुः ‘क्रिया' शरीरव्यापारो द्वितीयमृजुव्यवहारलक्षणम् । उक्तं च-"तप्पडिरूवगविहिणा तुलापलाईहि ऊगमहियं वा । दितो लिंतोवि परं न वंचए सुद्धधम्मत्थी ॥१॥" तथा 'हति' इति प्राकृतशैल्या । भाविनो येऽपायास्तेषां प्रकाशनं ज्ञापनं करोति-भद्र ! मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारिणीत्याश्रितं शिक्षयति । न पुनरन्यायप्रवृत्तमप्युपेक्षत इति भावः । अन्ये तु–'हुतोवायपगासण' इति पठन्ति । तत्र 'हुतो' इति सद्भुत उपायो यो धर्मार्थविषये तस्य
१ अन्यत्र "रायसभाइगयावि' इत्यस्ति ।