________________
धर्मरत्नमकरणम्
। ३५ ।।
चिट्ठ । इओ य सुजससाहू विविहतवोकम्मतणुइयसरीरा ओहिणोवलद्धजेट्टभाइपडिबोहावसरो समागओ तस्स गिहं । पच्चभिन्नाओ भाज्जायाए, सबहुमाणं वंदिओ य। टिओ तीए दंसिए उचिओवस्सए । कहिं घरसामिओत्ति पुट्ठाए सिद्धं तीए, कम्मं काउं छेत्तं ओति । भोयणावसरे पडिलाभिओ तीए साहू उचिएण भत्तपाणेण । भुत्तो विहिणा । नागओ जसोत्ति भत्तं गहाय पत्थिया डिनियत्ता यरुयंती | पुच्छिया एसा सुजसेण - किमद्धि करेसि ? । सा भइ स ते भाया एगभत्तेहिं चिट्ठा, छुहिओ वट्ट, अंतरा य अपारा गिरिनई वहइ, तेण भत्तं नेउं न तरामित्ति अद्विकारणं भर्हतं भमंति । साहुणा भणियं गच्छ नई भणाहि मम देवरस वारसवरसाणि पव्वइयस्स जड़ तेण दिवसंपि न भुत्तं ता मे मग्गं देहि महानइत्ति वृत्ते सा नई ते मग्गं दाहित्ति । एवं वृत्ताए तीए चितियं मम पञ्चक्रखमेव सुतं अणेण, कहं न भूतं नाम ? | अहवा न जुत्तं गुरुवयणविकोवणं, जमेस भइ तं देव करेमित्ति संपहारिकण गया एसा । तहेव भणिए दिनो मग्गो नईए । कहमागयासि ? पुच्छिया भत्तणा । तीएवि साहिओ मुजसागमणाइवुत्तो । भुत्तत्तरे विसजिया जसेण भणड़ कहं वच्चामि ? अजवि अपारा चेव नई जसे वृत्तं संपयमेवं भणिज्जासि 'जइ भत्तुणाहमेकसिपि न भुत्तम्हि ता महान ! मे मग्गं पयच्छाहि' सुट्ठयरं विम्हया तहेव भणिए लद्धमग्गा सुहेण पत्ता सहिं । वंदिऊण पुच्छिओ साहू - भयवं ! को एत्थ परमत्थोत्ति । मुणी भणड़-भद्दे ! जह रसगिद्रीए भुज्जड़ तओ भुत्तं भवइ । जं पुण संजमजत्ता हे फासूयमेस णिज्जं तं भुतं न गणिज्जइ । अओ चेवागमे भणियं - " अणवज्जाहाराणं साहूणं निच्चमेव उववासोति । " एवं तुह पइगोवि बंभचेरमगोरहसहियस्स तुहाणुरोहेण कयभोगस्स अभोगो चेव । एयमायन्निऊण संविग्गाए चितियं तीए -- अहो ! एस जसओ महाणुभावदक्खिन्नमहोयही संसारविरत्तमणोवि चिरं मए धम्मचरणाओ खालिओ । समजियं महंतं धम्मंतराइयं । ता
स्वोपज्ञवृत्तियुक्तम्
।। ३५ ।।