________________
'कुतः शुद्धिः' न कुतोऽपीत्याकृतम् । 'सम्यक्त्वरत्नस्य' प्रतीतस्य शुश्रूषाधर्मरागरूपत्वात् । तयोश्च सम्यक्त्वसहभा विलिङ्गतया प्रसिद्धत्वात् । उक्तं च- "सुस्स धम्मराओ गुरुदेवाणं जहासमाहीए। वेयावच्चे नियमो सम्मद्दिस्सि लिंगाई ॥ १ ॥” इति पञ्चमगुणभावना । अन्ये तु पञ्चगुणानित्थमभिदधति – “सुत्तरुई अत्थरुई करणरुई चैवञ्णभिनिवेसरुई । गुणवंते पञ्चमिया अणिट्ठिओच्छाहया होइ ।। १ ।।” अत्रापि सूत्ररुचिः पठनादिस्वाध्यायप्रवृत्तिः । अर्थरुचिश्वाभ्युत्थानादिविनयं गुणिनां प्रयुङ्क्ते । करणानभिनिवेशौ तुल्यावेव । अनिष्ठितोत्साहता पुनरिच्छावृद्धिरेवेति न विरोधः शङ्कनीय इति ॥ ४६ ॥
ननु किमिच्छामात्रेणापि फलप्राप्तिरिष्यते सद्भावसारेणेष्यत एव ? इति ब्रूमः । तथा हि
एगंमि सन्निवेसे एगस्स कुलपुत्तस्स य दो पुत्ता, जसो सुजसो य । दोवि जोवणत्था कयाइ धम्मदेवसूरिसमवे धम्मं सोऊण पडिबुद्धा पञ्चमुडिया पियरो आपृच्छंति | नेहमोहियाणि ताणि न य विसर्जति । बहुं च भन्नमाणेहिं तेहिं भणियं एगो पच्चयउ, एगो म्हं 'बुड्ढभावे परिवालगो भवतु । तओ जेद्वेण भणिओ कणिट्ठो, तुमं चिट्ठ, अहं पव्वयामि । 'तओ सो भइ, अहं चेव पव्त्रयामि । तओ जसेण वरमेसोवि ताव नित्थरउ । अहं पुण दुप्पडियारागि जणयाणि कहमवमण्णेमित्ति चितिऊण विसजिओ सुजसो पओ विहिणा । विसुद्वपरिणामो नाणचरित्ता राहणसारो विहरः । इयरोवि जणएहिं अणिच्छंतोवि कारिओ तहविह कुलकन्नयाए पाणिग्गणं । पवत्तो किसिकम्माड़ववसाए। गिवावारपवतोवि वयगहणेक्कचित्तो कालं गमेर । उवरएसुबि जणएम दक्खिन्नसारयाए पइदिणं भमापुच्छइ । सावि दीणाणणा रुयइ चेव न उण विसञ्जइ । तओ सो तीए पडिवोहणोवा यमलहंतो दुव
१ 'बुड्ढवये' इत्यपि । २ "तभ" इति कचिन्नास्ति ।