________________
विधिवोधमश्च वणकर भयं चोमगापपादश्च तदभव चेनि द्वन्द्वः, नम्य च वपदप्रधानन्याद्गतानीति प्रत्येकमभिर्मवध्यते । म्याणि च विशप्याणि । ननश्चैवं योज्यते-कानिचिद्विधिगतानि मूत्राणि ममये सन्ति । यथा-"संपने भिस्वकालंमि अमभंतो अमुच्छिी । इमेण कमजोगण भत्तपाणं गवेमए ॥ १॥ " इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । उद्यममत्राणि-" दुमपत्ता पंड्या जहा निवडा गागणाण अचाए । एवं मणुयाण जीवियं ममयं गोयम ! मा पमायए ॥ १ ॥ इत्यादीनि । नथा-"पंदड उभी कालंपि चेट्याई थयथुईपरमो । जिणवपडिमा घरध्यपृष्फगंधचणे जुनो ॥१॥"कालनिरूपणम्योद्यमहेतृत्वानपुनरन्यदापि नैन्य चन्दनं न धर्मायेति । वर्णकमत्राणि चरितानुवादरूपाणि । यथा--द्रौपद्या पुरुषपञ्चकम्य बग्मालानिक्षेपः, जानाधर्मकथाद्यङ्गषु नगगदिवर्णकरूपाणि च वर्णकमत्राणि । भयमत्राणि नारकादिदःखदर्शकानि । उक्तं च-"नगाम मंगरुहिराइवन्नणं जं पसिद्धिमेनेण । भयहेउ हर नेमि उन्वियभावओन नयं ॥१॥" अथवा दावविपकिय पापकारिणां चरितकथनानि भयत्राणि विद्यान्याणिनां पापनिवृत्तिमभवात । उन्मगमत्राणि "भमि छ, जीवनिकायाण नेव मयं ममारंभेजा । " इत्यादिपड़ जीवनिकायरक्षा | विधायकानि । अपवादसूत्राणि पायञ्छदग्रन्थगम्यानि । यद्वा-"न याल में जा निउणं महायं गुणाहिय या गुणी ममं वा ।। एकावि पाबाई विवज्जयंता विहज कामेसु अमज्जमाणा ॥१॥" न्यादीन्यपि । तदभयत्राणि येषत्सर्गापवादौ युगपन्क येते। यथा-" अज्झाणाभावे सम्म अहियामियाओ वाही । नभावम्मि उ विहिणा पडियारपवतण नेयं ॥१॥" एवं मूत्राणि बहुविधानि 'म्बसमयपग्ममयनिश्चयव्ययहाग्ज्ञानक्रियादिना नयमनप्रकाशकानि 'ममये ' सिद्धान्ने गम्भीग्भावानि' महामतिगम्याभिमायाणि मन्तीति शेषः ॥ १०६ ।।