________________
धर्मरनप्रकरणम्
स्वोपनवृत्तियुक्तम्
॥६३॥
+4+4+4+4+4+4+4+4+4+4+4+x
'चरणस्य' चारित्रस्य 'जनितं' उत्पादितम् । आकुडिकादीनां पुनः स्वरूपमिदम्-"उडिया उ तिव्वा दप्पो पुण होइ वग्गणाईओ। विगहाइओ पमाओ कप्पो पुण कारणे करणं ॥१॥" उपलक्षणं चैतत् दशविधायाः प्रतिसेवायाः। सा येयम्-"दप्प १ प्पमाय २ णामोगा ३ आउरे ४ आवईस ५ य । संकिए ६ सहसाकारे ७ भए ८ पोसे य ९ वीमंसा १० ॥१॥" अपिशब्दः संभावने संभाव्यते एवेतच्चारित्रिणो 'विकटनया' आलोचनया शोधयन्ते' अपनयन्ति 'मुनयः' यसयो 'विमलश्रद्धाः' निष्कलङ्कधर्माभिलाषाः । एवमवबुध्यमानाः-" नवित सत्थं व विसं व दुष्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥१॥ कुणा भावसल्लं अणुद्वियं उत्तमद्रकालंमि । दलहबोहीयत्तं अणतसंसारियत्तं च ॥ २॥" इति गाथार्थः ॥ १०४ ॥
सांप्रतं प्रस्तुतलिङ्गमुपसंहरल्लिङ्गान्तरं संपन्धयबाहएसा पवरा सद्धा अणुबद्धा होइ भावसाहुस्स । एईए सब्भावे पनवणिज्जो हवह एसो ॥ १०५ ॥
'एषा' चतुरङ्गा 'प्रवरा' वरेण्या 'श्रद्धा' धर्माभिलापः 'अणबद्धा' अव्यवच्छिन्ना 'भवति' संपद्यते 'भावसाधोः' प्रस्तुतयतेः । एतस्याः' श्रद्धायाः 'सद्भावे' सत्तायां 'प्रज्ञापनीयः' असग्राहग्रहविकलो भवत्येव ('एषः') भावमुनिः । इति गाथार्थः ॥ १०५॥ ... ननु किं चारित्रवतोऽप्यसदग्रहः संभवति ? सत्यं संभवत्येव, मतिमोहमाहात्म्यात् । मतिमोहोपि कुतः इति चेदुच्यतेविहिउज्जमवनयभयउस्सग्गवायतदुभयगयाइं । सुत्ताई बहुविहाई समए गंभीरभावाई ॥ १०६ ॥
॥६३॥