________________
धर्मरत्रप्रकरणम्
नुष्ठान इति शेषः । इति गाथार्थः ॥ १३१ ॥
किमित्येवमुपदिश्यते ? इत्याहपत्तो सुसीससदो एव कुणतेण पंथगेणावि। गाढप्पमाइणोवि हु सेलगसूरिस्स सीसेणं ॥ १३२ ॥ . 'प्राप्तः' लब्धः सुशिष्य इति शब्दो विशेषणम् , 'एवं ' गुरोरनुत्ति कुर्वता 'पन्थकेन' प्रसिद्धसाधुना, अपिशब्दादन्यैरपि तथाविधैः । यतोऽभाणि--"सीएज्ज कयाइ गुरू तंपि सुसीसा सुनिउणमहुरेहि । मग्गे ठवेति पुणरवि जह सेलगपंथगो नायं ॥१॥" तमेव विशिनष्टि-'गाढप्रमादिनोऽपि' अतिशयशैथिल्यवतोऽपि शैलकसूरेः शिष्येणेति व्यक्तमेवेति गाथाक्षरार्थः ।
B9
॥ ७५॥
HAR SHRSS
वार्थः कथानकगम्यः ॥ १७ गाढममादिनोऽपि ' अतिशयसानिउणमहुरेहिं । मग्गे ठतिसाधुन
तच्चेदम्अस्थि सुरद्वाविसए बारवती नाम पुरवरी रम्मा । कंचणमणिमयमंदिरपायारा धणयनिम्मविया ॥१॥ तस्थ य हरिकुलनहयलहरिणको अरिसमूहमयमहणो । कन्हो नामेण निवो हरि ब्व विबुहप्पिओ आसी॥२॥ तत्थेव सत्थवाही थावच्चा नाम पायडाहेसि। कम्मवसाओ बालंमि नंदणे जायपइमरगा ॥३॥ सोयभरनिन्भराए तीए बालस्स नो कयं नामं । तो थावच्चापुत्तो सो विक्खाओ सयललोगे ॥ ४॥ कालेण कलाकुसलो तारुमं पाविओत्ति मायाए । परिणाविधी समं चिय बत्तीसमहेभकनाओ ॥५॥ ताहि समं सुहमसमं अणुहवमाणस्स विगयचिंतस्स । दोगुंदुगदेवस्स व समइकतो यह कालो ॥ ६ ॥ अह अन्नया कयाई विहरंतो समणसंघपरिकियो । भयवं अरिट्ठनेमी समागओ तीए नयरीए॥७॥ रेवयगनगसगासे उज्जाणे नंदणमि रमणीए । सुररइयसमोसरणे
%965
॥ ७५॥