________________
तरगुणसत्तमओ अकि
पचानेकधा । यत आह-
सजागनायन्ना
कुतः सकाशात् ? इत्याह-गीतार्थात् । तत्र-“गीयं भन्नइ सुत्तं अत्थो तस्सेव होइ वक्वाणं । गीएण य अत्येण य संजुत्तो होइ गीयत्थो ॥१॥" तस्मादन्यस्यान्यथाऽपि प्ररूपणासंभवेन विपरीतबोधहेतुत्वादिकं व्रतकर्म १। भङ्गकभेदातिचारान् 'बतानाम् अनुव्रतादीनां सम्यग् विजानाति । तत्र भङ्गकाः-"दुविहं तिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥१॥ एगविहं दुविहेणं एककविहेण छट्ठओ होइ । उत्तरगुणसत्तमओ अविरओ चेव अट्टमओ ॥२॥" एते प्रत्येकं षट् षड् भवन्ति । द्विकसंयोगादिप्रकारेण चानेकधा । यत आह-"पंचण्हणुब्बयाणं एकगद्गतिगचउक्पणएहिं । पंचग दस दस पण एकगो य संजोगनायच्या ॥१॥ तत्थेकगसंजोगे पंचण्हवयाण तीसई भंगा। दुगसंजोगाण दसव्ह तिन्त्रि सट्ठा सया होति ॥२॥ तिगजोगाण दसण्हं भंगसया एगवीसई सट्ठा । पणचउसंजोगाणं चडसविसयाणि असिआणि ॥३॥ सत्तत्तरीसयाई छसत्तराइं च पंचसंजोगे। उत्तरगुणअविश्यमेलियाण जाणाहि सव्वग्गं ॥ ४ ॥ सोलस चेव सहस्सा अट्टसया चेव होति अट्टहिया । एसो उ सावगाणं वयगहणविही समासेण ॥५॥" एवमेकैकव्रतस्य नवभङ्गककल्पनया तथैकविंशतिकल्पनौकोनपञ्चाशत्कल्पनया च विचार्यमाणा अनेकधा श्रावकव्रतभङ्गका भवन्ति । ते चावहितरक्षादिसंचारणयाऽवगन्तव्याः । तन्मात्रिका चेयम्---"तिन्नि तिया तिमि या तिन्नेकेका य हुति जोगेसु । तिदुएगं तिदुएग तिदुएगं चेव करणाई ॥१॥" स्थापनाङ्ककाः-३/३/३/२२/२/
१ १ एते तावन्नव भङ्गाः । उक्तं च-"न कुणइ न कारवेई करंतमन्नपि नाणुजाणाइ । मणवइका ३|२|||३२|१३| २ एणेको एवं सेसेवि जाणेजा | ॥१॥" एते एवानुमतिपत्याख्यानवदादित्रिकविकलाः पूर्वोक्ताः पड़ भवन्ति । एतेषामेवानुमतिपरिहारेणैकविंशतिः-"तत्थ पढमपए एको भंगो, बीए तिन्नि, तइए तिन्नि, चउत्थे दो, पंचमछट्टेसु छ छ भंगा लन्भंति सव्वेवि एकविसा ।" तथकोनपञ्चाशदेवं