________________
धर्मरव
उक्तं च- दानेन सच्चानि 'वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्मादि दानं सततं प्रदेयम् प्रकरणम् ॥ १ ॥ जेण न किञ्चिवि कज्जं तस्सवि घरमागयस्स जे सुयणा । नूणं पहद्रुवयणा नियसीसं आसणं दिति ॥ २ ॥ परिसुद्धसमायारो पावड़ कित्ति जसं च इह लोए । सव्वजणवल्लहोत्रिय सुहमहभागी य परलोए ॥ ३ ॥ " एतस्य धर्मप्रतिपत्तौ फलमाह — एवंविधो लोकप्रियो 'जनानाम्' असम्यग्वशामपि 'जनयति' उत्पादयति 'धर्मे' यथावस्थितमुक्तिमार्गे 'बहुमानम्' आन्तरप्रीतिं धर्मप्रतिपत्तिहेतुं बोधीभूतं वा । सुजातयत् । कोऽयं सुजातः १ इति चेदुच्यते
चम्पा र मित्रप्रभे राजनि राज्यमनुपालयति सकल श्रेष्ठिश्रेष्ठो धनमित्रनामा श्रेष्ठी बभूव । भार्या चास्य समानरूपगुणा धनश्रीः । तयोश्च जिनधर्माराधनसारं त्रिवर्गसाधनसुखमनुभवतोर्बहोः कालात् जन्मान्तरोपार्जितसुकृतसञ्चयः पुत्रः समुदपादि । तस्य च वर्द्धनasनेकनागरकनार्यः शिरस्यक्षतनिक्षेपं कुर्वाणाः पुत्रक ! सुजातो भूया इत्याशिषं प्रददुः । ततः पित्रा 'सुजातः' इत्यभिधानमदायि । अथासौ सितपक्षे शशाङ्क व कृतसकलकलासंग्रहो यौवनश्रियाऽध्यासितः समानवयोभिरनेकैन गिरककुमारकैः परिवेष्टितो यथाभिमतं विजहार । कदाचिद्वीतरागमन्दिरेषु विचित्रस्नात्रसपर्यावर्यवादित्रगीतनृत्यादिविनोदमचीकरत् । कदाचिदाचार्यादिसन्निधौ शुद्धतत्वावधकारिणीं धर्मकथामाकर्णयत् । कदाचिद्धेतूपपत्तिसारं सारधर्माचा रे विचारमाचरत् । कदाचिन्मनोरथातीतदानानन्दितेन दीनानाथ कदम्बकेन क्रियमाणं जिनशासनवर्णवादम श्रृणोत् । ततश्च तेनैवकुर्वता भूरिभव्यलोको जिनमुनिशुश्रूषापरो व्यधीयत । अन्यदा धर्मघोषमन्त्रि भार्यायाः प्रियहूगूनामिकाया श्रेयस्तं मित्रमण्डलेन सह विलसन्तमालोकयन्त्यो हृतहृदयाश्विरं स्थित्वा गृह१ "वशे भवन्ति" इत्यपि ॥
|| 2 ||
56196
स्वोपज्ञवृत्तियुक्तम्
॥ ८ ॥