________________
धर्मरवप्रकरणम्
॥ ३२ ॥
पनम् । उक्तं च - "जह जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चोज्जं जं जिणबयणसलिलसित्तोवि पज्जलइ ॥ १ ॥ " अत एव भगवता महावीरेण महाशतकमहाश्रावकः सत्येऽपि परुषे जल्पिते प्रायश्चित्तं ग्राहितः ॥ ३९ ॥ ४० ॥ ४१ ॥ तत्संविधानकं चेदम्—
रायगिहे नयरे महासयगो गाहावई होत्था । तस्स अट्ठ हिरमकोडीओ निहीपत्ताओ, अट्ठ वुडिपत्ताओ, अट्ठ वित्थरपउत्ताओ, अट्ठ वया दसगोसाहस्सिया । रेवइपमुहाओ तेरस भज्जाओ । रेवईए कोलघरियाओ अट्ठ हिरनकोडीओ निहाणपउत्तओ, अट्ट वुड्ढि - पत्ताओ, वित्थरपउत्ताओवि अट्ठ, दस दस गोसाहस्सिया अट्ठ वया । सेसियाणं तिसुवि ट्ठाणेसु एगेगा हिरनकोडी, एगेगो बओ दसगोसाहस्सिओ । एवं से अंडे दित्ते अपरिभूए बहूणं सेडिसत्थवाहपमुहाणं सयणपरियणस्स मेडिभूए विहरह। अभया भयवं महावीरे गामा गामं विहरमाणे तत्थ समणुपत्ते गुणसिलए उज्जाणे समोसटे रइयं देवेहिं समोसरणं । निग्गओ बंदणवडियाए सेणिओ राया नागरजणो महासयगो य । वंदिऊणोवविद्वाण सव्वेसिं पारद्धा भगवया धम्मका । तंजदा - असारी संसारो जम्मजरामरणरोगसोगाइमहाससंताप | दुल्लहो जाइकुलरूवारोग्गसंगओ मणुयभावो । अणिचं जीवियं पहवइ । अविभायागमणो मचुमहारक्वसो । सव्वा समत्थाणत्थसत्थवारणनिवारणमहामहंदे धम्मे चेव ओज्जमो काउमुचिओ सयन्नविभाणाणति । एवमाइअमयनिस्संदसुंदरं जिदिसणं सोऊण पडिबुद्धा बहवे पाणिणो, गहिओचिओचियधम्मा य गया नियनियड्डाणेसु । महासयगोवि सम्मत्तपवित्त चित्तो पंचान्वयमूलं सत्तसिक्खावयसोहियं सावयधम्ममुवसंपञ्जिऊण महानिहाणला भाओवि अम्भहियपरिओसो पणमिऊण परमेसरं पत्तो नियमंदिरं । पदिणवड्ढमाणपरिणामो पालिउं पवतो सावगधम्मं । इओ य सा रेवई गुरुकम्मयाए तस्संसग्गीए न नाम पडिबुद्धा ।
स्वोपज्ञवृतियुक्तम्
॥ ३२ ॥