________________
अयि अहियवरं बिसयलाला मज्जमंसरसगिद्धा य जाया । तओ अन्नया उग्घोसिए 'अमाघाए तीए मंसमलभमाणीए भणियाऽभिओगपुरिसा - मम गोउलाओ दुवे कल्होडगे वहिऊण मंसमाणेह । तेहिवि तहेव कए पइदिणं दो दो कल्होडगे विणासाविउमारद्धा । अनया विसयगिद्धिविद्धिओ ताओ दुवालसवि सवत्तिओ विसप्पओगेण सत्थपओगणे य केणावि अविन्नाया विणिवाण्डू । ताि संतियं हिरण्णसुवनाइ पडिगाहित्ता तुट्ठचित्ता विहरइ । सोवि महासयगो चोदसहं वासाणं पअंते जेसुयं कुटुंबे ट्ठवित्ता पोसहसा - लमणुपविसइ, उवासगपडिमाओ पडिवज्जइ । तमन्नया सा रेवई मज्जमंसरसभत्ता उवसग्गिउं पक्ता भणइ - पाणवल्लह ! किमेडणा कट्ठाणुट्ठाण, एयं तुह सरीरं सोमालं सुहलालियं च ता भुंजाहि ताव पुब्वज्जियधम्मफलं । मा अवहीरेहि भावाणुरतं किंकरीभावपत्तं ममं वराइणित्ति । तहवि अहिया सिया तेण निचलचित्तेण उवसग्गा । फासियाओ एगारसवि उवासगपडिमाओ । पत्थावं जाणिकण पडिवममणसणं । तओ सुहभावणाभावणपरस्स कम्मरखओवसमेण समुपष्णमोहिनाणं महासयगग्स । तेण य सो पुज्वओ लवणसमुद्दे जोयणसहस्सं जाणइ पास । एवं दाहिणेण पच्छिमेग य । उत्तरेण चुल्ल हिमवतं वासहरपव्त्रयं । अहे रयणप्पहाए लोलुयं नरयं जाणह पासइ । अन्नया सा भज्जणुपाणमत्ता पावा रेवईवि पुणो उवसग्गउं पवत्ता । तओ किमेसा एरिसित्ति सवियकेण - पत्तो महासयगेण ओही । नायं च तीए निसेसं चरियं । लक्खियं च नरयगइगामित्तं । तओ भणिया रेवई – पावे ! केत्तियमञ्जवि पावमुवजेसि । गच्छसि तुमं सतरतंते अलसयवाहिपीडिया मरिऊण लोलुयनरयमित्ति । तं च सोऊणावगयमया मरणभयाभिभ्रया कुविओ बाढमज्ज महासयगोत्ति अट्ठवसट्टा गया एसा समंदिरं । तंमि दिणे भगवं महावीरो तत्थेव विरह । तओ गोयमसा
१ 'अमारीप' इत्यपि । २ "विणिधाद्" इत्यपि ॥