________________
धर्मरनप्रकरणम्
॥३३॥
समाइसइ-गच्छ गोयमा ! महासयगं सावगं भणाहि-न खलु कप्पइ समणोवासगाणं सचंपि परपीडाकरं भासं भासित्तए, विसेसओ स्वोपज्ञते उत्तमगुणट्ठाणट्ठियस्स कयभत्तपञ्चक्खाणस्स । ता तुमं तस्स दुब्भासियस्स पायच्छितं पडिवज्जाहित्ति । तहत्ति पडिवजिऊण गोय
वृत्तियुक्तम् मसामिणा भणिओ भगवंताएसं महासयगो । सोवि संवेगभरनिब्भरमणो भगवंत बंदिऊण सम्ममालोएह निंदा गरहइ, भगवओ गोयमस्स समीवे पायच्छित्तं पडिवज्जिऊण कयसरीरपरिचाओ सोहम्मे कप्पे अरुणाभे विमाणे चउपलिओवमट्टिईओ देवो समुप्पन्नो। संखेवओ भणियं महासयगचरियं । विसेसओ उवासगदसंगाओ नायव्बंति ॥
उक्तं द्वितीयं भावश्रावकलक्षणम् २ । अधुना तृतीयममिधित्सुः संबन्धगाथामाहहै जइवि गुणा बहुरूवा तहवि हु पंचहि गुणेहि गुणवंतो। इह मुणिवरेहि भणिओसरूवमेसि निसामेहि ॥
___'यदि' इत्यभ्युपगमे । अभ्युपगतं मयेदम् । गुणाः 'बहुरूपाः बहप्रकारा अक्षुद्रत्वादय औदार्यादयोऽन्येऽपि प्रियंवादितादयः । तथाऽपि पञ्चभिर्गुणैर्गुणवान 'इह' श्रावकविचारे 'मुनिवरैः' गीतार्थगुरुभिः 'भणितः उक्तः। 'स्वरूप' स्वतवं 'एषां' गुणानां 'निशामय' | आकर्णय, इति शिष्यप्रोत्साहनाय क्रियापदम् । प्रमादी शिष्यः प्रोत्साह्य श्रावणीय इति ज्ञापनार्थम् । इति गाथार्थः ॥ ४२ ॥
स्वरूपमेवाहसज्झाए करणंमि य विणयम्मि य निच्चमेव उज्जुत्तो। सव्वत्थर्णेभिनिवेसो वहइ रुइं सुहु जिणेवयणे ॥४३॥ | ___ शोभनमध्ययनं स्वेनात्मना वाऽध्यायः स्वध्यायः स्वाध्यायो वा, तस्मिन्नित्यमुद्युक्त इति योगः १ । तथा 'करणे' अनुष्ठाने २, 13133 'विनये' गुर्वाद्यभ्युत्थानादिरूपे 'नित्यं सदैव 'उद्यक्त' प्रयत्नवान् भवतीति प्रत्येकमभिसंबन्धात् । इति गुणत्रयम् ३ । तथा 'सर्वत्र'