________________
धर्मरत्रप्रकरणम्
वृत्तियुक्तम्
॥ ४०॥
HARSARKARI
भणिया य ते निउत्तपुरिसा-जमेत्थ दिताणमुव्वरइ तं मए तुम्हाण चेय दिनं, किंतु तुम्भे त साहूण देज्जाहि, तस्स मोल्लमहं मे | दाहामि । अन्नेवि मंडयलयप्पयगुलसत्तुयाइविक्कयकारिणो तेवि एवं सेव भणिया। तओ सध्धेवि ते दिति साहूण मग्गियममग्गियं वा जहिच्छं । एवमुवज्जियपउरपुन्नपन्भारो चेईहरमंडियमहीमंडलं काऊण कयसाचगधम्माराहणो समाहिणा कालं काऊण पत्तो सुरलोयं संपइमहाराओत्ति । एयारिसो गुरुसुस्ससो भावसावगो होइति ॥
उक्तं पञ्चमं भावश्रावकलक्षणम् । अधुना षष्ठमाह- . | सुत्ते अत्थे य तहा उस्सैग्गवायभावववहारे। जो कुसलतं पत्तो पवयणकुसलो तो छद्धा ॥५२॥
इह प्रकृष्टं वचनं प्रवचनमागमः स च सूत्रादिभेदात् पोढा । अतस्तदुपाधिकं कौशलमपि पोढा, तत्संबन्धात्कुशलोऽपि पोढवे| त्याह-सूत्रे' सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । तथा 'अर्थे ' सूत्रामिधेये । चः समुच्चये । 'तथा' तेनैव प्रकारेण उत्सर्गे सामान्योक्तो, अपवादे विशेषमणिते, भावे निश्चयनयामिप्राये, व्यवहारे गीतार्थाचरितरूपे । समाहारस्यैकत्वेऽपि सप्तम्याः पृथग्व्याख्यानं बालावबोधनार्थम् । एतेषु यः कुशलत्वं प्राप्तः सद्गुरुप्रसादेन प्रवचनकुशलोऽसौ भवति 'पोढा' षट्प्रकारः। इति गाथाऽक्षरार्थः ॥५२॥
भावार्थ प्रकरणकार एवाहउचियमहिजइ सुत्तं सुणइ तयत्थं तहा सुतिस्थंमि । उस्सग्गववायाणं विसयविभागं वियाणाइ ॥५३॥
RASWWW
॥४०॥