SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नामधेयस्स तस्स कओ रायाहिसेओ रना। समप्पिण मंतिपमुद्दाण तं पारमपणा परलोगहियति । तओ पुत्रज्जियपुन्नमाहप्पेण पवद्धमाणो सरीरसंपयाए रज्जसिरीए य पत्तो रुवलावनसपुन्नं तारुन्नं । अनया तेण पासायगएण दिट्ठो जिणरहेण समं घरंगणागओ रायमग्गगओ चउच्चिस मणसंघपडिगओ चंदो व गहगणसंगओ कमलायरमज्झगओ व्य हंसो विहारकमागओ भयवं अज्जसुहत्थी । कत्थ पुण ममेस सपुव्वोत्ति सवियकेण समुप्पन्ने जाइसरणे पञ्चभिभाओ य । तओ अप्पमाणपमोयपूरिज्जमाणमाणसो सव्यसामग्गीए गओ गुरुसमी नरीसरो । पणओ पणयपहाणं पायपरमे । पुणो पुणो 'भालत्थलेण पाए फुसिऊण हरिसजलपप्पुयच्छो पुच्छिउं पत्रतो भयवं ! सामाइयसंजमस्स किं फलं ? । गुरूहिं भगियं अव्वत्तस्स नरिदाहरिद्धी वत्तस्स मोवखो सग्गो वा । तओ संजायपचरण पणमिऊण पुणो भणियं पत्थिवेण -- किं भगवंतो ममं पचभिजाणति न वा ? । उवओगं दाऊण भणियं गुरुणा सुट्ट पञ्चभि जाणामो । तुम कोसंबीय दिवसमेगं मम सीसो आसि, संपद संपइराया वट्टसि । अहो ! भगवओ नाणाइसिओति तुट्टेण कयकरंजलिणा पुणो भणिमं तो खाइं समाइसह, जमियाणि करेमि । गुरूहिं भणियं -- समणधम्मं सावगधम्मं वा पडिवज्ज । परिभाविण पडिवन्नाणुव्वयगुणव्वओ राया सावगो जाओ । तप्यभिहं च बहुमाणसारं गुरुणो पज्जुवासेइ । तदुवएसेण कारावे चेहयाई, नियरज्जे पव्वत्तेइ रहजत्ताओ, पडिबोहेइ सामंते, पवत्तेइ तेवि चेश्यभवणाइकारवणे, करेह साहूण दाणाइवच्छलं, पाबे परमुन साहम्मियलोयं । किं बहुणा अणारियदेसेसुवि उवसामिओ तेण लोगो, जहा तेसुवि साहूणं सुविहारो संवृत्तो । अन्नया अन्नपरिखडले काले न मम पिंडो साहूणमुवयरह, तहावि केणह उवाएण उबगरावेमित्ति चितिऊण दीणाइदाणनिमित्तं कारियाओ दाणसालाओ, १ "भालयलेण" इत्यपि ॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy