________________
इयमत्र भावना-मध्यस्थो बुद्धिमानालोचयति-दुक्करय खुजहत्तं जहुत्तवायट्ठिया विसीयन्ति । एस नियओ हु मग्गो जहसतीए चरणसुद्धी ॥१॥" अयमपि मदीयो गुरुरुत्सर्गापवादवेदी, यथाशक्तिक्रियापरः, शुद्धमार्गोपदेष्टा, सद्भावतुलनासारः, प्रकटकष्टकारिणामुपवूहकः, साहाय्यकर्ता च पूजापात्रं ज्ञानवताम् । यत उक्तम्-"तुच्छं वपुः संहननं कनिष्ठं वीर्य न वयं किल कालदोषात् । तथापि धर्माय कृतप्रयत्नाः कथं न पूज्या विदुषां मुनीन्द्राः? ॥१॥" अत एनं परमोपकारिणमादरेणाराधयामि । यत एवमागमः-“जहा हि यग्गी जलणं न मंसे नाणाहुई मंतपयाभिसितं । एवायरियं उवचिट्ठएज्जा अणंतनाणोवगओवि सत्तो ॥१॥ जस्संतिए धम्मपयाई सिक्खे तस्संतिए वेणइयं पउंजे । सकारए सिरसा पंजलीओ कायग्गिराहो मगसावि निच्चं ॥ २॥" एवमागमबाहुभानानिजगुरुं सम्यगाराधयन्ति । इति गाथार्थः ॥ १३६ ॥
अन्यच्च गुरुत्यागकारी निश्चितं गुरोरवज्ञां विधत्ते, ततश्चानर्थमागमस्मारणेन दर्शयन्नाहएवं अवमन्नंतो वुत्तो सुत्तमि पावसमणोत्ति । महमोहबंधगोविय खिसतो अपडितप्पंतो ॥१३७॥ ... 'एन' प्रस्तुतं गुरुं अवमन्यमानः' हीलयन् साधुरिति गम्यते, “उक्तः' भणितः 'मत्र' सिद्धान्ते 'पापश्रमणः' कुत्सितयतिः । इतिः' उपपदर्शने । तञ्चदं मूत्रम्-"आयरियउवज्झाएहि सुत्तं विणायं च गाहिए । ते चेव खिमइ बाले पावसमणेत्ति युचइ ॥१॥ आयरियउवज्झायाणं सम्मं नो पडितप्पइ । अप्पडिपूयए थद्ध पावसमणेत्ति बुच्चइ ।। २॥ तथा 'महामोहबन्धक:' | प्रकृष्टमिथ्यात्वोपार्जकश्च, अपिशब्दः सूत्रान्तरं संभावयति, किं कुर्वन् ? 'विसंतो' इति गुरोनिन्दा कुर्वन् 'अपडितप्पंतो' इति तेषां वैयावृत्यादावादरमकुर्वनिति । मूत्रान्तरं चावश्यके त्रिंशत्सु मोहनीयस्थानेषु पठ्यते-"आयरियउवज्ज्ञाए खिसइ मंदबुद्धीए।