Book Title: Shodashaka Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Ranjanvijay Jain Pustakalay
Catalog link: https://jainqq.org/explore/002154/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री हरिभद्रसूरि विरचित श्री षोडशक प्रकरणम् Page #2 -------------------------------------------------------------------------- ________________ श्री जीतहीर बुद्धि तिलक शान्ति रत्नशेखर सद्गुरूभ्यो नमः सूरि पुरंदर हरिभद्र सूरिसं%0ब्ध ऊपाध्याय यशोविजय कृत्योग दीपीका व्याख्यालंकृत श्री षोडशक प्रकरणम् * दिव्याशिष दाता स्व. आचार्य विजय रत्नशेखर सूरीश्वरजी मस * गुर्जर भावानुवादना प्रेरणादाता स्व. A. वि. श्री रत्नशेखर सूरिजी म.सा. ना शिष्य पंन्यास प्रवर श्री रत्नेन्द्रविजयजी गणि * गुर्जर अनुवादकर्ता - मुनि श्री रत्नज्योत विजयजी 0 प्रकाशक श्री रंजनविजयजी जैन पुस्तकालय मु. पो. मालवाडा, जि.जालोर (राज.) 343039 Page #3 -------------------------------------------------------------------------- ________________ श्रत भक्ति .......... श्री तपागच्छ मूर्तिपूजक जैन संघ सांचोर (सत्यपुर) संधे संपूर्ण लाभ ज्ञानखातानी निधिमांथी लीधेल छे. विक्रम संवत :........ 205र नकल..............500 किंमत-............. प-00 मुद्रक :..*********** - हसमुख सी. शाह तेजस प्रिन्टर्स अमदावाद-1 फोन P.P. pa356476 प्राप्तिस्थान........ (1) श्री रंजन विजयजी जैन पुस्तकालय मु.- मालवाडा जी. जालोर 343039 (राज.) (2) मणीलाल यु. शाह 403, e, नंदधाम, एल.TI.रोड, बोरीवली, वेस्ट मुंबई-400 092. फोनः (घर) 8011469 (o.) 8005011 श्रीषोडशकप्रकरणम् 5 : 53: Page #4 -------------------------------------------------------------------------- ________________ क्षण सदाय स्मित वेरतुं वदन कमल अने वात्सल्यनो धोध वहावता नयनो उष्मांथी भरेलुं अंतर. सहनशीलताना प्रतिक समा पूज्यपाद सूरिदेव! जेमना जीवनमां स्वाध्याय-वाचना लेखन आदि मुख्य अंगो हता. सतत - ज्ञानध्यान प्रवृत्तिमां मग्न बनीने अन्यने ज्ञान ध्यान माटे प्रेरणा आपनार एवा पूज्यपाद स्व. आचार्य देवश्री रतनशेखरसूरीजी म. सा.नी 14मी पुण्य तिथिए आ ग्रन्थरत्न समर्पण करतां अनुभवातो आनंद अवर्णनीय बन्यो. * मुनि रत्नज्योत. श्रीषोडशकप्रकरणम् * Page #5 -------------------------------------------------------------------------- ________________ 4 ऋणस्वीकार 5. पूज्य कलिकुंड तीर्थोद्वा2क आचार्यदेवश्री राजेन्द्रसूरीजी म.सा.नुं आ ग्रंथ प्रकाशनमां मार्गदर्शन, प्रेरणा प्राप्त थयेल छे. पन्यास प्रवर श्री जयसुंदर विजयजी गणिवर्य तथा सरळ स्वभावी 5. श्री मुनिचन्द्र विजयजी गणिवर्यनुं आ ग्रन्थ प्रकाशनमां मार्गदर्शन; समये समये प्रेरणा आपता गया तेना कारणे sa2ळता अने शीघ्रताथी आ ग्रंथ परिपूर्ण थयेल. श्री तपागच्छ मूर्तिपूजक सांचोर संघे ग्रन्थ प्रकाशनमां ज्ञान खातामांथी सुन्दर रकम अर्पण करीने श्रुत भक्ति करेल ते अनुमोदनीय. सदेव श्रुत भक्तिमां अग्रेसर रहे तेवी शुभेच्छा. श्री रंजनविजयजी जैन पुस्तकालय माळवाडा. श्रीषोडशक प्रकरणम् Page #6 -------------------------------------------------------------------------- ________________ श्री शंखेश्वर पार्श्वनाथाय नमः OMkArAya नमो नमः प्रस्तावना याकिनी महत्तरासुनु श्रीमान् आचार्य प्रवरश्री हरिभद्रसूरीश्वरजी महाराजा नी रचना षोडशकप्रकरण" अने न्यायाचार्य न्यायविशारद महोपाध्याय योविजयजी गणिवरनी योगदीपिका टीका अने बन्नेना मुनिश्रीरत्नज्योत विजय लिखित गुजराती भावानुवाद साथे प्रस्तुत ग्रंथ प्रगट थै रह्यो छे ते घणा आनंदनी वात छे. 1 षोडशक प्रकरणना छेल्ला पोणोसो वर्षमां घणा संस्करणो थया छे. अने ताजेतरमां थै रह्या छे. ग्रंथकारश्रीना अने टीकाकारश्रीना जीवन अने कवन अंगे स्वतंत्र पुस्तको अने संख्याबंध लेखो लखाया छे. जिक्षासुओए ते ते `स्थळेथी वांची लेवुं. A. हरिभद्रसूरिजीना शास्त्रवार्तासमुच्चयथी संसारदावा0 सुधीना अत्यारे 65 जेटला ग्रंथो मळे छे. आ ग्रंथोमां आगम-दर्शन-योगाध्याध्य-चरण ka2ण-ज्योतिष कथा एम एटलुं बधुं विषय वैविध्य मळे छे के आपणने एम थाय के तेओश्रीए रचेला 1444 ग्रंथोमां तो कोण जाणे केटकेटला विषयो-पदार्थोनुं निरुपण हशे ! मानो ज्ञाननो सागर ज लहेरातो हशे ! पूज्यपाद आचार्य भगवंत श्रीमान् आनंदसागरसूरीश्वरजी 1. षोडशकप्रकरण आ यशोभद्रसूरिटीका अने उपाध्याय यशोविजयजी टीका साथे देवचंद लालभाई जैनपुस्तक फंड तरफथी I.sa.1911मां, A.yazobhadrasUriTIkA अने उपा. यशोविजयजी टीकानो केटलोक अंश ऋषभदेव केशरीमल संस्था तरफथी वि.सं.1992 मां पंचसूत्र षोडशकम् दिव्यदर्शन ट्रस्ट तरफथी वि.सं.2037 मां, षोडशक प्र.उपा. यशोवि. टीका साथे संपादक मानविजय. आठ षोडशको विवेचन साथे केशवलाल जैन तरफथी i.sa.1936 मां अने "धर्मनुं सर्जन कर्मनुं मंजन याने षोडशक bhAvAnuvAda"jaina श्वे.मू.पू. ट्रस्ट गांधीनगर बेंग्लोर तरफथी एक वर्ष पहेलां प्रगट थयेल छे. मुनिश्री यशोविजयजी रचित नूतन टीका अने भावानुवाद साथे उपा. यशोविजयजी टीका युक्त षोडशक मुद्रणाधीन छे. पं.श्री मित्राणंदसागरजीए गुजरातीमां अने पं.धीरेन्द्रभाइ बनारसवाळाए हिन्दीमां अनुवाद कयिना समाचार पण मळ्या छे. 2. आचार्य हिरभद्रसूरि ले. हीरालाल 2. कापडिया, समदर्शी आचार्य हिरभद्र ले. पं. सुखलाल हरिभद्रसूरि चरित्र पं. हरगोवनदास. हरिभद्रसूरिका समयनिर्णय ले जिनविजय. अमर उपाध्याय ले. A. पूर्णचंद्रसूरि यशोदोहन ले. हीरालाल कापडिया. श्रीषोडशक प्रकरणम् 5 Page #7 -------------------------------------------------------------------------- ________________ (सागरजी) महाराजना कहेवा प्रमाणे तो पूज्यश्री पूर्वविच्छेद थयो ए काळमां थया होवाथी पूर्वगत केटलाक पदार्थो पण तेओश्रीना ग्रंथमां जोवा मळे छे. तेओश्रीना शब्दोमां "तेओ शास्त्रना चळकता पदार्थोने देखवामां निपुणद्रष्टिवाळा होवाथी तेमज पूर्वश्रुतना व्यवच्छेदनी नजीकमां थयेल होवाथी तेओए पूर्वश्रुतमांथी केटलोक भाग प्रकरणरूपे भव्यजीवोने समजाव्यो छे." ( सिध्धचक्र पाक्षिक ता. 9-10-38 ) विर्य पंन्यासश्री अभयशेखर विजय गणिवर लखे छे के - "1444 ग्रंथना प्रणेता याकिनी महत्तरा सुनु सूरपुरंदर आचार्यश्री हरिभद्रसूरि महाराजाए उपलब्ध आगमादि शास्त्रोमां न मळती अथवा निर्देश मात्र रूपे मळती घणी बाबतो पर स्वकीय मार्गानुसारी प्रज्ञाना प्रभावे सुंदर प्रकाश पाड्यो. शंका-समाधान द्वारा घणी बाबतोनुं यथार्थ निर्णयात्मक प्ररुपण कर्युं. केटलीय आगमिक बाबतोने हेतुवादनी कसोटी पर चडावी तर्कपूर्ण सिध्ध करी, केटलाय मौलिक निरूपणो अने निष्कर्षोथी जिक्षासुओनी जिज्ञासाओने तृप्त करी छे. एज रीते उपाध्यायजी महाराजे शास्त्रीय बाबतो अंगे ढगलाबंध निष्कर्षो, मौलिक सुसंवादी प्ररूपणाओ, आगमिक बाबतोनुं सतर्क प्ररूपण-निर्दोष लक्षणो-शास्रवचनोना तात्पर्य वगेरे प्ररूपवा द्वारा जिज्ञासुओने सानंद आश्चर्यना अफाट समुद्रमां गरकाव करी दीधा छे. (तांजेतरमां प्रकाशित थनार द्वात्रिंशक द्वात्रिंशिकानी प्रस्तावनामांथी) प्रस्तुत षोडशक प्रकरण ग्रंथ आयछिंदमां सोळ सोळ गाथाओ वाळा सोळ प्रकरणोनो बनेलो होइ यथार्थ नाम धरावे छे. संस्कृत भाषामां आछिंदमां प्रशमरति अने षोडशक प्र. जेवा बहु थोडा ज ग्रंथो रचाया छे. आचार्य हरिभद्रसूरिजीनो आछिंदमां सळंग ग्रंथ आ एक ज छे. ग्रंथमां आवता अधिकारोनी वात करीए तो ते ते षोडशकप्रकरणना नाम वांचवाथी एमां आवतां अधिकारोनो स्पष्ट ख्याल आवी जाय छे. एटले आ माटे विषयानुक्रम जोइ लेवो. आ अधिकारोनी आ प्रमाणे संकलना बाबत श्रीमान् सागरानंदसूरिजी म. लखे छे के- "सोळ अधिकारो केवी रीते गोठव्या छे ए विचारवाथी पोतानी 1. छेल्ला षोडशक प्र.मां 17 गाथा छे. आ 17 मी गाथा कर्ताना शिष्य रच्यानुं केटलाक कहे छे. पण उपाध्यायजी म.नी टीकामां आवो कोइ निर्देश नथी. (जुओ हीरलाल कापडियानुं पुस्तक "हरिभद्रसूरि") 6 श्रीषोडशकप्रकरणम् Page #8 -------------------------------------------------------------------------- ________________ प्रवृत्ति उपर जरूर अंकुश राखी शकाशे. अने ते प्रवृत्तिमां उपयोगी खरेखर सुधारो पण करी शकाशे. अने साथे एम पण जणाय छे के आ ग्रंथ आचरणने प्राधान्यता आपी गूंथेलो छे. अने तेथी ज आ प्रकरणमां देशविरतिने प्रतिपादन करेल नथी." (सिध्धचक्र ता. 9-10-38) षोडशक प्रकरण उपर प्रायः विक्रमना बारमां सैकामां थयेला आचार्य श्री यशोभद्रसूरीश्वरजीए पंदरसो श्लोक प्रमाणनी अने सत्तरमां सैकामां थयेला उपाध्याय यशोविजयजी गणीनी टीका विविध स्थळेथी प्रसिध्ध थै छे. आ उपरांत उपाध्याय धर्मसागरजीनी अने एक अज्ञातकर्तृकटीका रचाइ होवाना "निर्देश मळे छे. प्रस्तुत संस्करण उपा. यशोविजयजी म.नी योग दीपिका टीका साथे प्रगट थै रह्युं छे. उपाध्यायजीए षोडशक प्र. उपरांत A. हरिभद्रसूरिजीना शास्रवार्ता समुच्चय अने योगवींशीका उपर पण टीकाओ रची छे. A. हरिभद्रसूरिजीना ग्रंथोने सौथी वधुमां वधु आत्मसात् करवावाळा, एमना पदार्थोने वधु स्पष्ट करनारा अने पोताना ग्रंथोमां ए पदार्थोने विशद रीते के संक्षिप्त रीते गोठवनारा उपाध्याय यशोविजयजी ज छे. अने एटले एमने लघुरिभद्र तरीके पण ओळखवामां आवे छे. विध्धध्वर्य पं. अभयशेखर विजयजी ना शब्दोमां "याकिनी महत्तरासुनु श्री हरिभद्रसूरि महाराजे उपलब्ध आगमादिमां जोवा न मळतां जे पदार्थोनुं अन्य दर्शनना शास्त्रमांथी जैनशास्त्रोमां समवतार रूपे प्ररूपण कर्युं छे. ते पदार्थोनो (जेमके श्रुतज्ञान, चिंताज्ञान, भावनाज्ञान, पदार्थ, वाकयार्थ महावाक्यार्थ, ऐदंपर्यार्थ वगेरे...) तेओना ते ते ग्रंथना वृत्तिकारोए तेओना ज ग्रंथोनी वृत्तिमां उपयोग कर्यो देखाय छे. पण तेओए के अन्य कोइ ग्रंथकारे ए पदार्थोनुं स्वकीयग्रंथोमां प्ररूपण करेलुं होय के साक्षी वगेरे तरीके उल्लेख करेलो होय एवुं प्रायः जोवा मळ्युं नथी. सिवाय के उपाध्यायजी महाराजना ग्रंथो. एटले एम कही शकाय के उपाध्यायजी महाराज श्री हरिभद्रसूरि म.ना ए पदार्थोनुं वधु समर्थन अने वधु प्रचार प्रसार कर्या छे. (द्वात्रिंशक द्वात्रिंशिकानी प्रस्तावनामांथी.) 1. A. हरिभद्रसूरि ले. हीरालाल कापडिया तेमज षोडशक प्रवचन व्याख्यान संग्रह" भाग-1 प्रवचनकार A.zrI आनंदसागरसूरीश्वरजीना व्याख्यान संग्रहनी हीरालाल कापडियानी प्रस्तावना. श्रीषोडशक प्रकरणम् 7 Page #9 -------------------------------------------------------------------------- ________________ षोडशक प्रकरणना पदार्थो उपाध्यायजी म.नी द्वाऐशक द्वार्किंशिका व.मां प्रचूर पण मळी आवे छे. केटलीक तुलना आ प्रमाणे छे. षोडशक द्वत्रिक द्वात्रिशंका 2/28 21मुं अष्टक 28 1.8 18 प्रसिधि-प्रवृत्ति वगेरे पांच प्रणिधाननुं निरुपण, षो. 26-11 वगेरे घणी षोडशक प्र.मां आवती बाबतो आगळना ग्रंथमां जोवा मळती नथी. आवा अगत्यना ग्रंथ षोडशक प्रकरणनुं संपादन अने भावानुवादनुं कठीन कार्य पश्री रत्नेहुविजयजी गणिना शिष्यरत्न स्वाध्यायप्रेमी मुनिराजश्री ra9नायत विजयजीए घणी महेनत लईने कर्युं che. eka to आवा ग्रंथोनो अनुवाद करवानुं काम कठीन होय ज छे अने अनुवादक मुनिश्री बिनगुजराती छे. आम छतां तेओए-साहस कर्युं छे. तेओने लाख लाख धन्यवाद ! आगळ पण तेओ एमनी साहित्ययात्रा चालु राखे अने उपयोगी ग्रंथो तैयार करे एवी खास भलामण करुं छुं. एमनुं आ संपादन अभ्यासीओने घणुं मददरूप थई पडशे. सहु आनो वधुने वधु स्वाध्याय करी आत्मकल्याणने वरे एज अभिलाषा. अषाठ वद-6 ता.18-7-95 OMkArasUri आराधना भवन सुभाषचोक, गोपीपुरा, सूरत pU.A.bha.श्री भद्रसूरीश्वरजी महाराजाना शिष्यरत्न पू.मुनिराजश्री जिनचन्द्रविजयजी म.ना शिष्याण 5. मुनिचन्द्रविजय गणी श्री षोडशकप्रकरणम् । Page #10 -------------------------------------------------------------------------- ________________ ma 1 ra 3 4 5 s 7 ra 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 विषय धर्म परीक्षा षोडषक - (1) - बाल मध्यम अने बुधनुं स्वरूप मिथ्याचारीनुंलक्षण शुद्ध अने अशुद्ध सदनुष्ठान आगम तत्त्वनुं स्वरूप परिणामनुं स्वरूप विपरीत देशना अनर्थ हेतु देशना षोडशक- (2) विषय पथ प्रकाशिका बाल योग्य देशना मध्यम योग्य देशना प्रवचन मातानुं महत्त्व बुध योग्य देशना जिन वचननी प्रधानता प्रभुथी समरसापत्ति धर्मलक्षण षोडशक-(3) धर्मनुं लक्षण पुष्टि शुद्धिनी माहिती प्रणिधाननुंलक्षण प्रवृत्तिनुंलक्षण विघ्नजयनुं लक्षण सिद्धिनुं लक्षण विनियोगनुंलक्षण समकितीनुं स्वरूप धर्मेच्युलिंग षोडशक-(4) धर्मना लिंग औदार्यनी ओळखाण दाक्षिण्यनुंलक्षण श्रीषोडशक प्रकरणम् 54 नंबर 9 13 1 18 19 19 21 प 25 27 29 30 31 32 39 3 37 39 40 41 43 44 48 51 51 51 51 Page #11 -------------------------------------------------------------------------- ________________ 28 53 र 55. aO 56 CO 35 3 36 5. 68 38 39 70 1. मि विषय पाप जुगुप्सा निर्मलबोध लोकप्रियतानुं लक्षण विषय तृष्णानुं लक्षण द्रष्टि संमोहनुं लक्षण धर्ममां अरूचिनुं लक्षण क्रोधनुं लक्षण मैत्र्यादिनुं लक्षण लोकोत्तर तत्त्व प्राति षोडशक- (5) लोकोत्तर तत्त्व प्राप्तनुं स्वरूप चरमावर्तनो हेतु 37 अधिक संसारीनी विपरित परिणति आगम परिणति नुं महत्त्व दान महादाननो भेद 40 देवपूजानुं स्वरूप 41 एकक्रियाथी अन्य क्रियानो अबाध जिनमंदिर पोशाक- (6) 43 जिनमंदिरनो अधिकारी 44 जिनालय निर्माणनी विधि 45 जिनालय उपयोगी काष्ठ वि. आणवानी विधि 46 स्वाशय वृद्धिनां उपाय जिनालय संबंधी भलामण 48 जिनालय निर्माणमां अदुष्टनुं कथन जिनबिंब षोडश8- () जिनबिंब भराववानुं कारण अदुष्ट मननो फायदो शिल्पीनां मनोरथ पूरवानी रीत प्रधानने आनुषांगिक फळ प्राप्ति 54 प्रतिष्ठाविधि षोडश (8) पप त्रण प्रकारनी प्रतिष्ठा प्रतिष्ठानी समज पूजा संपादन संबंधी शंका समाधान 42 5 75. 78 81 47 9 paO 53 पद 57. 100 101 श्रीषोडशकप्रकरणम् Page #12 -------------------------------------------------------------------------- ________________ 107 सो 62 63 109 111 114 114 114 115 116 119 64 65 SS 67. 121 17 70 58 निजभावज श्रेष्ठ प्रतिष्ठा छे तत्संबंधी विचारणा 59 प्रतिष्ठा करवानी रीत बीजन्यास तेमज अवंचक योगनुं स्वरूप प्रतिष्ठा संबंधी भावना विशेषण पूज स्वरूप षोडशक- (9) पूजनुं स्वरूप त्रण प्रकारनी पूजा पूजा करवानी विधि स्तोत्र पूजानुं स्वरूप विक्नोपशमनी वि. पूजानां सान्वर्थ नामो तेमज तेमनुं स्वरूप पूजामां हिंसा वि. नी शंका अने समाधान 68 पूजा फळ षोडशक - (10) 69 सदनुष्ठाननुं स्वरूप प्रीति वि. चार स्थाननुं स्वरूप 71 पांच प्रकारनी क्षमानुं स्वरूप त्रण ज्ञाननो स्वाद ज्ञान माटे योग्य अने अयोग्यनुं कथन 74 चुतज्ञान लिंग षोडशक (11) 75 शुश्रुषानुं लिंग अपरम शुश्रषानुं स्वरूप 77. श्रुतज्ञाननुं लिंग चिंतामय ज्ञाननुं लक्षण भावनामय ज्ञाननुं स्वरूप चारिचरकनुंद्रष्टान्त विपरीत ज्ञाननुं स्वरूप दीक्षाधिकार जोडशक- (12) दिक्षापदनी निरूक्ति अज्ञानी छता ज्ञानी 85 दीक्षा एटले शुं? 127 127 132 135 137 72 3 19 76 139 140 141 78 79 80 143 144 148 149 153 153 153 156 83 84 E आईषोडशकप्रकरणम् STT S SSES Page #13 -------------------------------------------------------------------------- ________________ 87 157 159 162 88 15 5 4 ङि 165 16 167 168 170 174 176 17. 94 ए 8s नाम न्यासनी महत्ता संपन्मदीक्षानुं लिंग स्पर्श (ज्ञान) नुं लक्षण विनय षोडशक- (13). 90 गुरू विनयनुं स्वरूप स्वाध्याय योगाभ्यासनुं स्वरूप परार्थकरणनुं स्वरूप ईति कर्तव्यतानुं स्वरूप मैत्री वि. चार भावनानुं स्वरूप 95 निष्पन्न योगीनुं स्वरूप 96 कलयोगी विगेरेनुं स्वरूप गुरुविनयनुं मूळ 98 योगभेद षोडशक - (14) 99 त्याज्य आठ चित्तनुं स्वरूप 100 शुद्धचित्तनो अधिकारी 101 ध्येय सवरूप षोडशक- (15) 102 ध्येयनुं स्वरूप 103 सालम्बन ध्याननुं फळ 104 परतत्वनी महत्ता 105 केवलज्ञाननुं स्वरूप 106 परतत्वनुं स्वरूप 107. समरस षोडशक - (16) 108 परतत्वनी अन्यदर्शनमां मान्यता 109 आत्मादि पदार्थनुं सत्य स्वरूप 110 पुरूषाद्वैत ज्ञानाद्वैतनी अनुपपत्ति 111 तत्त्वज्ञान प्राप्तिनां मूळ कारण 112 षोडशक पदार्थनुं उद्भव स्थान । जिनमार्गथी कचय विपरीत मार्गे मारी कलम गई होय तो, ते बदल क्षमा याचुं छुं ! 180 190 12 193 193 194 19s 199 207 210 217 220 222 श्री षोडशकप्रकरणम् s Page #14 -------------------------------------------------------------------------- ________________ श्रीषोडशक प्रकरणम् गुर्जर भाषानुवाद श्री अर्हं नमः श्री रत्नशेखर सूरिभ्यो नमः ऐं नमः ॥ प्रथमं धर्म परीक्षा षोडशकम् ॥ ................................. ऐंद्रश्रेणिनतं वीरं नत्वास्माभिर्विधीयते । व्याख्या षोडशकग्रन्थे संक्षिप्तार्थावगाहिनी ॥ 1 ॥ तत्रादाविदमार्यासूत्रं प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् ॥ लिङ्गादि भेदतः खलु वक्ष्ये किञ्चित्समासेन ॥ 1 ॥ प्रणिपत्य नमस्कृत्य जिनं जितरागादिदोषं वीरं वर्द्धमानस्वामिनं सद्धर्मपरीक्षको बालादिभेदेन त्रिविधस्तदादयो ये भावास्तेषां लिङ्गादिभेदतः लिङ्गादिभेदमाश्रित्य किञ्चिदल्पं स्वरूपमितिशेषः । समासेन मितशब्देन वक्ष्येऽभिधास्यामि । / 1 / / श्री टीकाकार कृत मंगल H ईन्द्रनी हारमाळाथी नमस्कार करायेला वीर प्रभुने नमस्कार करी षोडशकग्रंथना विषय उपर टूंको अर्थ बतावनारी व्याख्या हुं करी रह्यो छु. गाथार्थ:- राग द्वेष रूपी शत्रुओने जितनार वीर प्रभुने प्रणाम करी सद्-साचा सचोट धर्मनी परीक्षा करनारा-बाळादि भेदथी त्रण प्रकारना श्रीषोडशकप्रकरणम्-1 13 Page #15 -------------------------------------------------------------------------- ________________ भावो ईत्यादि भावोना यत्किंचित् स्वरूपने लिंगादि भेदथी हुं टूंकमां कहीश. / 1 / सद्धर्मपरीक्षकस्य बालादिभेदत्रयं व्यापारद्वारा (स्वरूप) निरूपयन्नाह । बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् ॥ आगमतत्त्वं तु बुधः परीक्षते सर्वयलेन । / 2 ॥ बालो विवेकविकलो धर्मेच्छुरपि लिङ्गं बाह्यं वेषं पश्यति प्राधान्येन । मध्यमबुद्धिर्मध्यमविवेकसम्पन्नो वृत्तमाचारं विचारयति, यद्ययमाचारवान् स्यात्तदा वन्द्यः स्यादिति वितर्कारूढं करोति । बुधो विशिष्टविवेकसम्पन्नस्तु सर्वयत्नेन सर्वादरेणागमतत्त्वं सिद्धान्तपरमार्थं परीक्षते पुरस्कृत्याद्रियते । बालादीनां बाह्यदृष्ट्यादौ च स्वरुचिभेद एव हेतुः । / 2 / / त्रण प्रकारना सद्धर्म परीक्षकना व्यापारने बताववा द्वारा तेओनुं स्वरूप दर्शावे छे....... गाथार्थ - बाळ बाह्य लिंगने जुए छे. मध्यमनी आचार उपर नजर होय छे. पंडित पुरुष सर्व यत्नथी आगमतत्त्वने पेखनारो होय छे. विशेषार्थ - बाळ एटले विवेक वगरनो छतां धर्मनी ईच्छावाळो होय ते मुख्यरूपे बाहचवेषने जोतो होय छे. मध्यमबुद्धि - सामान्य विवेकवाळो होय ते आचारने जुए एटले भले बहारनो भपको सारो होय पण एनी दृष्टि तेना आचार उपर होय, सुंदर आचारवाळो होय तो तेने वांदवायोग्य माने, नहितर नहि. पंडित पुरुषो - विशिष्ट विवेकवाळो ते सर्व आदरथी सिद्धांतना परमार्थने आगळ करी साधु वि.नी परीक्षा करे. एटले यत्नपूर्वक आगमना उत्सर्ग अपवादने जाणी देशादिने विचारी साधु वि. धर्मिजननो अने धर्मनो निर्णय करे के आ योग्य छे के अयोग्य. बाळादिनी बाह्य द्रष्टि विगेरे थवामां पोतानी रूचि ज कारण छे. ॥ 2 ॥ आचारद्वारैः तन्निरूपणमाह बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः ॥ ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः ॥ 3 ॥ ( 14 स्त श्रीषोडशकप्रकरण-1 ' WWW.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ बालो हि निश्चितं असदारंभो निषिद्धकार्यकारी । मध्यमबुद्धिस्तु गुरुलाघवज्ञानसाध्यकार्यानाचरणसूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचारः । ज्ञेय इह - प्रक्रमे तत्त्वमार्गे मोक्षाध्वनि बुधस्तु स एव यो मार्गानुसारी ज्ञानात्रियानुसारी ॥ रू । हवे पूर्वे कहेला बाळादिनुं लक्षण जणावे छे... गाथार्थ - बाळ बुद्धिवाळो खरेखर शास्त्रमां निषेध करायेला कार्यने करनारो होय छे. मध्यम बुद्धिवाळो गुरुलाघव (लाभहानि)नो विचार कर्या वगर मात्र उपरछलां सूत्रना विधानने देखी प्रवृत्ति करनारो होय छे. आ मोक्ष मार्गमां बुद्धिशाळी तो तेज छे, जे ज्ञान दर्शन चारित्र आ त्रणेने अनुसरनारो होय छे. (तेज शासनप्रभावनानो निमित्त बने छे) विशेषार्थ:- मध्यम - अविरतिनुं पोषण साधुए न करवुं "ते सांभळी गायने कोई मारतुं होय तो पण न बचावे, नाश पामेलनुं फरी आचरण करनार बाळ कहेवाय. जेम अग्यार अंगनी पूर्वे साध्वीने अनुज्ञा हती पण आर्यसुहस्तिसूरिए तेनो निषेध कर्यो, छतां हवे ते अग्यार अंगना पठन-पाठननी साध्वीने अनुज्ञा आपवी ते. । 3 | बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वे हेतुमाह... बाह्यमां लिङ्गमसार तप्रतिबद्धा न धर्म निष्पत्तिः । धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ॥ 4 ॥ बाह्यां बहिर्दृश्यं लिङ्गं वेषादिचिह्नमसारमफलं यतस्तत् प्रतिबद्धा तदविनाभाविनी धर्मनिष्पत्तिर्नास्ति । यस्माच्च कार्यवशतः स्वप्रयोजनाभिलाषाद्विडम्बकोप्येतल्लिङ्गं धारयति, ततो न तद्धारयितुः प्रणन्तुश्च (प्रणेतु वा) फलदमित्युभयथाप्यसारमित्यर्थः । / 4 / / मुख्यरूपे बाह्यलिंगने जोनारो बाळ केम कहेवाय ते दर्शावे छे... गाथार्थ - बाह्यश वि. असार छे. कारणके धर्मसिद्धि तेनाथी प्रतिबद्ध नथी; तेमज धार्या मुजबनी सिद्धि माटे विडंबक (वेश वगोवनार/बहुरूपी) पण आवा वेशने धारण करे छे. विशेषार्थ:- बाह्यशादिचिन ते असार अथतु निष्फळ छे कारण श्री षोडशकप्रकरण-1 15 Page #17 -------------------------------------------------------------------------- ________________ के तेओनो धर्म प्राप्ति साथे अविनाभाव नथी. अने मायावी बहुरूपी पुरुष पण पोताना प्रयोजनने सिद्ध करवानी ईच्छाथी आ लिंगने धारण करे छे. माटे तेने धारण करनार अथवा वेषधारीने नमन करनारने (ना प्रणेताने) कशुंय फळ मळतुं नथी. एम बन्ने रीते असार ज छे. । 4 ॥ त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशङ्कयाह । बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि । कञ्चकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ 5 ॥ बाह्यग्रन्थस्य धनधान्यादेस्त्यागान्न चारु न शोभनं बाह्यलिङ्गं गुणशून्यं ननु निश्चितमत्र लोके । तद्वाह्यग्रन्थाभावलक्षणमितरस्य तिर्यगादेरपि सम्भवति । एतदेव प्रतिवस्तूपमया द्रढयति । कञ्चकमात्रस्योपरिवर्त्तित्वङ्मात्रस्य त्यागान्नहि - नैव भुजगः सर्पो निर्विषो भवति । / 5 / / अरे आप आने अप्रधान केम कहो छो? आ बाह्य परिग्रहनो त्याग रूप होवाथी वेषने पण सारो कहेवो ज जोईए. ते शंकानुं समाधान करतां ग्रंथकार कहे गाथार्थ - बाह्यग्रंथरूप धन धान्य वि. ना त्यागथी गुण वगरनुं बाह्यलिंग आ लोकमां पण सारुं कहेवातुं नथी, कारण के आवो बाह्य त्याग तो ईतर एटले पशु वि. ने पण होय छे. जेम के कांचळी छोडी देवा मात्रथी साप कांई झेर वगरनो थई जतो नथी II विशेषार्थ - स्वर्गना सुख माटे संसारना वाघा दूर करवा रूप कांचळी छोडी पण संसारराग रूप झेर न गयुं तेथी ते त्याग अनंत संसार भ्रमणनुं कारण बनतो होवाथी प्रशंसापात्र नथी. में प । ' उक्तार्थे तन्त्रान्तरसंवादमप्याह । मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतप्रोक्तममेध्योत्करस्यापि ॥ 6 ॥ हिर्यस्मादपरैरपि तन्त्रान्तरीयैरप्यशुभभावस्य पुंस इदं केवलं बाह्यलिङ्गं 0 16 श्री षोडशकप्रकरण-1 Page #18 -------------------------------------------------------------------------- ________________ मिथ्याचारस्य फलं गीतं । मिथ्याचारस्वरूपं चेदं . "बाह्येन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यत' इति । सूत्रेऽपि स्वकीयागमेप्येतद्बाह्यलिङ्गमविकलं परिपूर्णममेध्योत्करस्याप्युच्चारनिकरकल्पस्याप्युक्तमनन्तशो द्रव्यलिङ्गग्रहणश्रवणात् । / 6 ॥ आ बाबतमां अन्य शास्त्रमां पण ए प्रमाणे कहेलुं छे. ते जणावे छे. गाथार्थः- बीजा धर्मवाळाओए पण शुभभाव वगरना पुरुषना बाह्यलिंगने कपटीनुं कार्य कह्युं छे. आगममां पण आने विष्टाना ढगलाउकरडा जेवुं जणाव्युं छे. विशेषार्थ - अन्यदर्शनवाळाओए पण अशुभभाववाळा पुरुषना त्यागने मिथ्याचार कपटीनुं कार्य कह्युं छे. बाह्य ईन्द्रियोने - आंख वि.ने मायावृत्तिथी काबुमां राखी मनथी ते ते ईन्द्रियना विषयोने मेळववा झंखतो होय छे, ते मुग्ध माणस मिथ्याचार-कपटी कहेवाय. आपणां आगममां पण आंतरिकत्याग वगरना पुरुषना परिपूर्ण बाह्यलिंगने विष्टाना ढगला सरखो कीधो छे. उकरडा करता वधारे दुगर्णनी दुर्गंध फेलावतो होवाथी. अने तेथी ज तो अनंतीवार बाह्यलिंग आ जीवे ग्रहण कर्युं एवुं शास्त्रमां संभळाय छे. कारण के दुर्गुणो वधी जवाथी आत्मा उंचो आवी शकतो नथी. एटले अनादिकालमां अनंतीवार आवा बाह्यलिंग ग्रहण करवा छतां आत्मा मोक्ष नजीक पहोंची शकतो नथी, छेडो न आववाथी अनंतीवार बाह्यलिंगनी प्राप्ति संभवे. ज्यारे शुद्ध चारित्र द्वारा तो छेडो आवी जवाथी मात्र आठवार तेनी प्राप्ति संभवे छे. ॥ 6 | वृत्तमाश्रित्याह । वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत्तच्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥ 7 ॥ वृत्तं-विधिप्रतिषेधरूपं वर्तनं चारित्रमेव, खलुरवधारणार्थः, तच्चेहासदारम्भादाश्रवरूपाद्विनिवृत्तिमदहिंसाद्यात्मकं सदनुष्ठानं प्रोक्तं, कार्ये श्रीषोडशकप्रकरण-1 Page #19 -------------------------------------------------------------------------- ________________ सदनुष्ठानरूपे हेतोरान्तरचारित्रपरिणामरूपस्योपचारेणाध्यारोपेण ॥ 7 ॥ मध्यमबुद्धिवृत्तने विचारे छे ते वृत्त (आचार) एटले शुं ? ते कहे छे. H गाथार्थ :- वृत्त - विधिप्रतिषेधरूपवर्तन ते ज चारित्र छे. अहीं असद् आरंभ रूप हिंसादि आश्रवथी निवृत्तिवाळा अहिंसादिरूप सानुष्ठानने चारित्र कह्युं छे. आंतरचारित्र परिणामरूप कारणनो सानुष्ठानरूप कार्यमां उपचार करी सद्दनुष्ठानने चारित्र कहेल .119 11 एतच्च सदनुष्ठानं शुद्धाशुद्धतया द्विभेदमित्याह - परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात् । अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया ॥ 8 ॥ परिशुद्धं सर्वथा शुद्धमिदं सदनुष्ठानं सदनुष्ठानं नियमादान्तरपरिणामतश्चारित्रमोहक्षयोपशमजन्या (निता) त्सुष्ठु सम्यक्त्वज्ञानमूलत्वेन परिशुद्धात् । अन्यदित्यपरिशुद्धमतोऽस्मादान्तरपरिणामात् योऽन्यः कश्चिद्धेतुर्लाभपूजाख्यात्यादि (स्तस्मादपि ) ततः एतदपीतरतुल्यत्वेनैव प्रतीयते तत्राह - बुधविज्ञेयं तु तत्त्वविद्भिरेव विज्ञेयमचारुतया असुन्दरत्वेन । त एव हि क्षीरनीरविवेचका नान्ये इति । / 8 / / आ सद् अनुष्ठान शुद्ध अशुद्ध भेदथी बे प्रकारे छे. गाथार्थ:- शुद्ध आत्मपरिणामथी थयेल प्रवृत्ति शुद्ध कहेवाय. अने मेलापरिणामथी आचरेल अनुष्ठान अशुद्ध छे. पण आ अशुद्धिने पंडित पुरुषो ज जाणी शके छे. विशेषार्थ :- सभ्यज्ञानना कारणे अतिनिर्मळ एवा चारित्रमोहना क्षयोयशमजन्य आत्मपरिणामथी उत्पन्न थनार होवाथी आ सानुष्ठान सर्वथा शुद्ध होय छे. शुद्ध आत्मपरिणामथी अन्य जे कांई पूजा प्रसिद्धिनी अभिलाषा वि. थी उत्पन्न थनार सद्नुष्ठान अन्यद् अशुद्ध कहेवाय छे. शंका - आ ईतर अनुष्ठान पण शुद्ध जेवुं ज देखाय che. to पछी शुद्ध अशुद्ध भेद शा माटे पाड्यां. 18 श्रीषोडशकप्रकरणम्-1 Page #20 -------------------------------------------------------------------------- ________________ समाधान - तत्त्वज्ञानी ज आने अशुद्ध रूपे ओळखी शके छे. तेओ ज - दूधपाणीनो विवेक करी शके छे बीजा नहिं. माटे तमारे पण शुद्ध अशुद्धनी ओळखाण करवी होय तो तत्त्वज्ञानीनो आश्रय लेवो |8 यथा बुधैरिदमशुद्धं ज्ञायते तथाह । / गुरुदोषारम्भितया लध्वकरणयलतो निपुणधीभिः ॥ सन्निन्दादेश्च तथा ज्ञायते एतन्नियोगेन ॥ 9 ॥ गुरून्दोषान् प्रवचनोपघातादीनारब्धुंशीलं यस्य स तथा तत्तया यो लघुषुसूक्ष्मेषु दोषेष्वकरणयत्नः-परिहारादरस्तस्मान्निपुणधीभिः कुशलबुद्धिभिस्तथा सतां-सत्पुरुषाणां साधुश्राद्धादीनां निन्दादेर्ग प्रद्वेषादेश्च ज्ञायते यदेतदपरिशुद्धानुष्ठानं नियोगेनावश्यंतया गुरूदोषारम्भादेरपरिशुद्धिकार्यत्वात् । / 9 / / आवुं शुं विशेष छे? जेना आधारे आ बेमांथी आ शुद्ध छे एवुं नक्की करी शकाय छे. ते विशेष बतावे छे. जे रीते बुध पुरुषो अने अशुद्ध जाणे छे तेम पताछ.) गाथार्थ - प्रवचननो उपघात करनारा एवा मोटा दोषना सेवनथी अने नाना दोषोमांथी बचवानो प्रयत्न करवाथी अने सप्रुरुषोनी निंदा गह द्वेष वि. थी आ अनुष्ठान अशुद्ध छे, एवुं कुशल बुद्धिवाळा जाणी नय छे. 12953 गुरोषन सेवन विग3 सशुद्धिनुं आर्य छे. ॥ 8 ॥ आगमतत्त्वमाश्रित्याह । आगमतत्त्वं ज्ञेयं तदृष्टेष्टाविरुद्धवाक्यतया ॥ उत्सर्गादिसमन्वितमलमैदंपर्यशुद्धं च ॥ 10 ॥ आगमतत्त्वं तत् प्रसिद्धं ज्ञेयं भवति, दृष्ट-प्रत्यक्षानुमाने, इष्टं-स्वाभ्युपगत आगमस्ताभ्यामविरुद्धमबाधितार्थं वाक्यं यस्य तत्तया; तथोत्सर्गादिनोत्सगर्गापवादाभ्यां समन्वितं, नतु तदेकान्तवाददुष्टं, अलमत्यर्थमैदंपर्येण भावार्थेन शुद्धं च, श्रुतमात्रेणाविच्छिन्नाकाङ्क्षम् । / 10 / / गाथार्थ - वृष्ट-प्रत्यक्ष अने अनुमान प्रमाणथी तेमज ईष्ट - pote dU श्री षोडशकप्रकरण-1 : ANN MINER 19 KINNERAL ANINNINNARAINMENS Page #21 -------------------------------------------------------------------------- ________________ मान्य राखेल आगमथी अविरोधी वाक्यवाळुं होय. उत्सर्ग अपवादथी युक्त होय एटले के एकांतवादथी अशुद्ध न होय अने ऐपर्य ग्रंथना निचोड (भावार्थ) थी संपूर्ण रीते शुद्ध होय ते आगमतत्त्व जाणवुं. विशेषार्थ :- आरंभ करवो नहिं, पछी कहे के देरासर वि. बनाववा जोईए आवा वाक्य सांभळवा मात्रथी आरंभ शा माटे न करवो ? क्यारे करवो ? क्यारे न करवो ? ईत्यादि आकांक्षाविलय पामती नथी. माटे निचोट रूपे कहेवुं पडे, के जेम "राग द्वेष विलय पामे ते प्रमाणे प्रवृत्ति करवी." जिन प्रतिमाना दर्शनथी राग द्वेष हळवा थवाथी विरति प्राप्त थाय छे. ते द्वारा सर्वने अभय मळे छे, माटे जिनालय वि. गृहस्थोए बनाववामां बाध नथी. आम आकांक्षानो विलय थई जाय छे. एटले भावार्थ शून्य जे शास्त्रमां मात्र वाक्यनो समूह रचायो होय तेनुं मात्र श्रवण थई शके पण हार्दनो ख्याल आवी शकतो नथी. ते शास्त्रना श्रवणथी आकांक्षा उभीज रहे छे. ते अन्य शास्त्रो छे जेम, (2) यिआत् सर्वभूतानि (2) स्वर्गामो यते.... 1. वाक्य द्वारा पोताना उपभोग माटे हिंसा न कराय एम कह्युं...2. वाक्य द्वारा पण स्वर्गनो उपभोग पोताने माटे ज ka2वानो छे छता हिंसा करवानुं कह्युं. तो मारे शुं करवुं ? एवी आकांक्षा उभी ज रहेती होवाथी ते शास्त्र आगमतत्त्वरूप नथी. / / 10 / / तदेवागमतत्त्वमुपन्यस्यति । आत्मास्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगद्धिसाहिंसादि तद्धेतुः ॥ 11 ॥ आत्मा जीवः सोऽस्त्येतेन चार्वाकमतनिरासः । स परिणामी परिणामसहितो नतु कूटस्थनित्य, एतेन साङ्ख्यादिमतनिरासः, तथा बद्धः सता वस्तुसता नतु कल्पिताविद्यादिस्वभावेन; कर्मणा विचित्रेण नानारूपेणैतेन वेदांत्यादिमतनिरासः । मुक्तश्च तद्वियोगात्कर्मक्षयाद्धिसाहिंसादि त्योर्ब्न्ध्मोक्षयोहेतु, वं यंत्र प्रतिपावते तवारामतत्त्वमिति योनना ॥9॥ ते ज आगमतत्त्वने ग्रंथकार दर्शावे छे... गाथार्थ :- आत्मा छे, ते परिणामी छे. विचित्रविधमानकर्मथी 20 श्रीषोडशकप्रकरणम्-1 Page #22 -------------------------------------------------------------------------- ________________ बंधायेलो छे. कर्मना वियोगथी मुक्त बने छे. ते बंध अने मोक्षना अनुक्रमे हिंसादि अने अहिंसादि हेतुं छे. विशेषार्थ:- "आत्माति' पद वडे चावको पंचभूतथी चैतन्य उभुं थाय छे, पण आत्मा नामनी कोई चीज नथी एवुं जे माने छे, तेनो निरास थाय छे. परिणामी पदथी सांख्यादिमतवाळा आत्मा सदा एक रूपे ज रहे छे, एवुं माने छे तेनो निरास थयो. कारण के अन्य पर्यायरूप थवुं तेनुं नाम परिणाम. एटले सर्वथा एक रूपे रहेवुं तेम नहि अने सर्वथा नाश पामी जवुं एवुं पण नहि, ॥ तेने विद्वानो परिणाम कहे छे. (य. - परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानं/न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः । अने आवा परिणामवाळो आत्मा होवाथी कूटस्थ नित्य न कहेवाय; आ आत्मा वास्तविकविद्यमान कामणवर्गणा रूप पुद्गल द्रव्यथी बंधायेलो छे. आनाथी वेदांती वि. काल्पनिक अविद्यावि. थी बंधायेलो माने छे, ते खोटुं केम के काल्पनिक वस्तु कार्य करवा असमर्थ होय छे. कर्मनो आत्यंतिक क्षय थवाथी मोक्ष थाय छे. आनाथी दरेक भव्य आत्मामां मोक्ष पामवानी योग्यता बतावी. बंध अने मोक्ष आ बने कार्य होवाथी तेनुं कोई कारण होवुं जोईए, माटे कह्युं के हिंसादि ए कम बंधना कारण छे. अने अहिंसादि मोक्षना कारण छे. जेना आसेवनथी जीव मुक्त बनी शके छे." एवुं आश्वासन प्राप्त थाय छे. आवुं जेमां प्रतिपादन कराय, ते आगमतत्त्व छे, अथवा आवुं प्रतिपादन करवुं ते ज आगमतत्त्व छे ! 11 ॥ आत्मानः परिणामित्वादिकं दृष्टेष्टाबाधितमित्यागमतत्त्वस्य दृष्टेष्टाविरुद्धवाक्यत्वमुपदर्शितमुत्सर्गापवादयुक्तत्वं च स्फुटमेव, तत्सूत्राणां बहूनामुपलम्भादथैदंपर्यशुद्धिमुपदर्शयति - परलोकविधौ मान वचनं तदतींद्रियार्थदृग्व्यक्तं । सर्वमिदमनादि स्यादैदंपर्यस्य शुद्धिरिति ॥ 12 ॥ परलोकविधावामुष्मिकफलोपदेशे मानं स्वतन्त्रप्रमाणं vcnmaagmstd6 श्री षोडशकप्रकरणमु-1 2 ) कपास, Page #23 -------------------------------------------------------------------------- ________________ वचनमतीन्द्रियार्थदृशा सर्वज्ञेन व्यक्तं प्रतिपादितार्थमन्यस्यादृष्टार्थाभिधानशक्त्यभावात्सर्वमिदं वचनमनादि स्यात् सर्वक्षेत्रापेक्षप्रवाहतस्तत आपातविरूद्धेऽप्यर्थे एतदाज्ञैवप्रमाणमित्येवंप्रकारैरैदंपर्यस्य शुद्धिरवसेया । / 12 / / आत्मानुं परिणामीपणुं वि. प्रमाण अने अभिमत आगमथी अबाधित होवाथी आगमतत्त्व दृष्ट ईष्टथी अविरुद्ध वाचवाळुं छे एवुं जणाव्युं अने उत्सर्ग अपवादने जणावनारा घणां सूत्रो देखाता होवाथी आगमतत्त्व उत्सर्ग अपवादवाळुं छे. एतो जणाई आवे छे. हवे रही वात औदंपर्यनी शुद्धिनी, ते ग्रंथकार गाथा वडे दर्शावे छे. गाथार्थ - परलोक विधिमां आगम प्रमाण छे, ते अतीन्द्रिय द्रष्टा सर्वज्ञ प्रभुथी प्रदिपादन करायेल छे. आ आगम अनादिकाळनो छे, आवो स्वीकार ते ऐदंपर्यनी शुद्धि कहेवाय. विशेषार्थ - परलोक संबधिफळना उपदेशमां आगम स्वतंत्र प्रमाण छे. ते सर्वज्ञ प्रभुथी व्यक्त करायेल छे, कारण अन्य पुरुषनी नहि देखेला पदार्थनी बाबतमां कहेवानी शक्ति नथी. सर्वक्षेत्रनी अपेक्षाए प्रवाहथी आ आगम अनादिकाळनुं छे. तेथी ज तो शरूआतमां उपरौपरथी प्रथम द्रष्टिए विरोधि देखाता अर्थमां पण "सर्वज्ञनी आज्ञा मारे प्रमाण छे." आवी दृढ श्रद्धा ते ऐदंपर्वनी शुद्धि जाणवी. / 12 एवं सद्धर्मपरीक्षकाणां बालादिभेदत्रयमुक्त्वा तद्गतदेशनाविधिमाह । बालादीभावमेवं सम्यग्विज्ञाय देहिनां गुस्णा ॥ सद्धर्मदेशनापि हि कर्त्तव्या तदनुसारेण ॥ 13 ॥ बालादीनां भावं-रुचिविशेषमेवमुक्तरीत्या सम्यगवैपरीत्येन विज्ञायावबुद्ध्य देहिनां गुरूणा सद्धर्मदेशनापि हि तदनुसारेण बालादिपरिणामानुरूपेण वर्णव्या, तथैव तदुपारसम्परेः ॥ 13 ॥ एम सधर्मना परीक्षकोना बालादि त्रण भेद कहीने तेओने केवी रीते केवी देशना आपवी ते कहे छे... गाथार्थ - बाळादिनी रूचि विशेषने उपरोक्त रीतीथी सारी रीते क श्रीषोडशकप्रकरणमु-1 Page #24 -------------------------------------------------------------------------- ________________ जाणीने ते प्राणीओने गुरूए बाळादिभावने अनुरूप ज सद्धर्म देशना आपवी जोईए. कारणके ते रीते ज तेओनो उपकार संभवी शके छे. / 13 / / उक्तमेवार्थं व्यतिरेकेण द्रढयति । यद्भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने ॥ उन्मार्गनयनमेतद्भवगहने दारूणविपाकम् ॥ 14 ॥ यद् यस्मादुभाषितं मुनींद्रैः परमज्ञानिभिः पापं खलु वर्तते देशनां परस्थाने बालादियोग्या मध्यमादिस्थाने, एतद्विपरीतदेशनाकरणमपरिणामस्यातिपरिणामस्य वा जननात् श्रोतुरुन्मार्गनयनं भवगहने संसारकानने दारुणविपाकं वा, कुशीलताया महानर्थहेतुत्वप्रतिपादनात् । / 14 / / आज वातने व्यतिरेक हेतुथी दृढ करे छे... गाथार्थ :- जेथी ज परमज्ञानीओए अन्यस्थानमां देशना करवी तेने पाप कह्युं छे. आ विपरीत देशना श्रोताने उन्मार्गे लई जाय छे, ते संसाररूपी अटवीमां दारूण फळ आपे छे. विशेषार्थ :- बाळादिने योग्य देशनाने मध्यमादिनी सभामां करता श्रोताने अपरिणाम एटले के बाळने मध्यम योग्य देशना आपता कहीए के "वेश कांई सद्धर्म नथी," एम सांभळी थोडा घणां धर्म परिणाम हतां, ए पण वेश upa2 अनादर थवाथी जता रहे छे. अने बाळ सामे बुध योग्य अपवादनी वातो करतां आधाकर्मी वि. मां धर्म मानवा लागे. एम अतिपरिणाम जगाडनार होवाथी ते साधक धर्म मार्गथी भ्रष्ट थाय छे. अने आवी कुशीलता तो अनर्थना हेतुभूत होवाथी जीव संसारवनमां भयंकर दुःखोने वेठे छे. / / 14 / / समयोक्तत्वेन स्वरूपतः शोभनाया अपि देशनायाः परस्थानेऽहितत्वे दृष्टान्तमाह । हितमपि वायोरौषधमहितं तत् श्लेष्मणो यथात्यन्तम् ॥ सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ 15 ॥ श्रीषोडशकप्रकरणम्-1 - 23 Page #25 -------------------------------------------------------------------------- ________________ तत् प्रसिद्धमौषधं स्नेहपानादि वायोः शारीरवातस्य सात्म्यापादकत्वेन हितमपि यथा श्लेष्मणोऽत्यन्तमहितं भवति तत्प्रकोपहेतुत्वादेवं सद्धर्मदेशनौषधं मध्यमादियोग्यं बालाद्यपेक्षं तदवज्ञानहेतुतया स्वरूपतः सुन्दरमप्यहितं भवति, तस्मात्तदपायभीरुणा तद्भावं विज्ञाय देशना वियेत्युपदेश । 9 | आगममां भाखेली होवाथी स्वरूपथी तो देशना सारी होवा छतां परस्थानमां अहितकारी बने छे. तेना विषे दाखलो बतावे छे. गाथार्थ - शरीरना वायु माटे हितकारी औषध पण कफ माटे अत्यंत - अहितकर बने छे. तेम सधर्म देशना रूपी औषध बाळादिनी अपेक्षाए हितकर अने अहितकर बने छे. ॥ विशेषार्थ:- वायु माटे घी दूध वि. हितकारी बने छे, कारण के तेनाथी वायु शांत पडे छे, ते ज कफ माटे अहितकारी थाय छे, कारणके तेनाथी कफ वधे छे. ए प्रमाणे स्वरूपथी सुंदर छतां मध्यमादि योग्य सधर्म देशना रूपी दवा बाळादिनी अपेक्षाए मध्यमनी अवज्ञानुं कारण बनवाथी अहितकारी थाय छे. "ते कारणथी तेने-श्रोताने दुःख थशे." एवा अपायथी डरनाराए ते साधकना भाव जाणीने देशना आपवी जोईए. एवो उपदेश ग्रंथकार उपदेशकने आपे छे. में 15 उक्तमर्थं निगमयन्नाह । एतद्विज्ञायैवं यथार्ह (थोचित) शुद्धभावसम्पन्नः ॥ विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिं ॥ 16 ॥ एतद्देशनास्वरूपमेवमुक्तप्रकारेण विज्ञाय यथोचितंयथार्ह शुद्धभावसम्पन्नो विधिवदिवधिना य इह बालादिलोके प्रयुङ्कते-प्रवर्तयति सद्धर्मदेशनौषधं, असौ नियमतो बोधिं जनयति । / 16 / / कहेला अर्थनो निचोड लावता कहे छे.... " गाथार्थ :- उपरोक्त रीते देशना स्वरूपने जाणी यथायोग्य विधिपूर्वक शुभभाववाळा गुरू बाळादिना विषे देशनारूपी दवानो प्रयोग करे छे. ते आ (गुरु) चोक्कस ते श्रोताने बोधिलाभ पमाडे छे.... 16 | I ईति प्रथम षोडशका [2A T ITIES श्रीषोडशकप्रकरण-1 Page #26 -------------------------------------------------------------------------- ________________ AIN द्वितीयं देशना षोडशकम् ARY गुरुर्बालादीनां विधिना देशनां दद्यादित्युक्तं तद्विधिमेवाह ॥ बालादीनामेषां यथोचितं तद्विदो विधिर्गीतः ॥ सद्धर्मदेशनायामयमिह सिद्धान्ततत्त्वज्ञैः ॥ 1 ॥ बालादीनां प्रागुक्तानां तद्विदस्तत्स्वरूपविदः सद्धर्मदेशनायामयमिह वक्ष्यमाणः सिद्धान्ततत्त्वज्ञैर्विधिर्गीतः । / 1 / / गुरूए बाळादिने विधिपूर्वक देशना आपवी जोईए एम कह्युं. ते विधिने शविछ.... गाथार्थ :- पूर्वे कहेला स्वरूपवाळा बाळादिने तेमना स्वरूपने जाणनारा गुरुए यथोचित रीते देशना करवी. ते सधर्म देशनाना विषये आ प्रकरणमां कहेवातो आ विधि आगमपरमार्थमां निपुण महर्षिओए 48. छ. ॥ 1 ॥ तत्र बालोचितदेशनामाह । बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य ॥ स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥ 2 ॥ इह प्रक्रमे बालस्याद्यस्य धर्मार्थिनी बाह्यचरणप्रधाना बाह्यचारमुख्योद्देश्यका देशना कर्तव्या, स्वयमपि चात्मनापि च तदाचारो बाह्याचारस्तदग्रतो बालस्याग्रतो नियमतः सेव्यो भवति । स्वयमुपदिश्यमानाचाराकरणे वितथाशङ्कया श्रोतुर्मिथ्यात्ववृद्धिप्रसङ्गात् । / 2 / / त्यां पहेला बाळोचित देशना दर्शावे छे. गाथार्थ - अहीं प्रस्तुतमां पहेला नंबरना धमर्थी बाळने बाह्याचारनो मुख्य उद्देश्य होय एवी देशना आपवी. अने जाते पण तेनी 1. पदेश्य AAMRIDDOORSSORD880288 श्रीषोडशकप्रकरण-2 -- E Page #27 -------------------------------------------------------------------------- ________________ सामे नियमथी बाह्य आचारने सेवे. पोते उपदेश आपे ए प्रमाणे न करे तो खोटी आशंकाना लीधे श्रोतानां मिथ्यात्वनो वधारो थवानो प्रसंग खावे ॥ 2 ॥ तस्या एव बालदेशनाया अभिलापमाह । सम्यग्लोचविधानं ह्यनुपानत्कत्वमथ धरा शय्या ॥ प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥ 3 ॥ सम्यग्यथोपदेशं लोचविधानं यतीनामावश्यकं, हिशब्दश्चार्थे सर्वत्र सम्बन्धनीयोऽनुपानत्कत्वं च पादत्राणरहितभावश्च, अथ धरैव शय्या नान्यत्पर्यङ्कादि, रजन्याः प्रहरद्वयं द्वितीयतृतीयौ प्रहरावेव स्वापः शयनं, प्रथमचतुर्थयोः स्वाध्याय शीतोष्णसहनं तथानुकूलप्रतिकूलपरीषहतितिक्षा ॥ 3 ॥ एव प्रवृत्तेः, ते जाणहेशनाने प्रगट उडे छे... गाथार्थ H- आगममां कह्युं छे ते प्रमाणे लोच करवो. पगरखां न पहेरवा; भूमि उपर संथारो करवो; रात्रिना बे पहोर सुवुं; शीत उष्ण वि. परिषहो सहेवा ॥ 3 ॥ विशेषार्थ :- शास्त्रमां कह्यां प्रमाणे साधुओने लोच करवो आवश्यक छे. जने साधुखोने पगरजां (जुटयप्पल वि.) न पडेराय. हि. शब्द 'थ' अर्थमां छे तेनो सर्वपद साथे संबंध करवानो छे, तेथी ज अहीं अने साधुओने... एम कह्युं अने पृथ्वीने शय्या बनाववी एटले पलंग वि. उपर संथारो न करतां पृथ्वी उपर एक संथारो ने उत्तरपटो पाथरवो जोईए. अने त्रीजा अने चोथा पहोरमां ऊंघ लेवानी, कारण के पहेला अने छेल्लां पहोरमां स्वाध्याय ज करवानो होय छे. तथा अनुकूळ प्रतिकूळ परिषहोने समभावे सहन 42वा ॥ 3 ॥ षष्ठाष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टं ॥ अल्पोपकरणसन्धारणं च तच्छुद्धता चैव ॥ 4 ॥ षष्ठाष्टमादिरूपं समयप्रसिद्धं चित्रं नानाप्रकारं महाकष्टमल्पसत्त्वैर्दुर्बलसंहननैश्च दुरनुचरमितिकृत्वा अल्पस्यैवोपकरणस्योपधिकादेः, सन्धारणं च तच्छुद्धता चैवोद्गमादिदोषशुद्ध्या ॥ / 4 ॥ 26 श्रीषोडशकप्रकरणम्-2 Page #28 -------------------------------------------------------------------------- ________________ गाथार्थ :- छठ्ठ अठ्ठम वि. शास्त्र प्रसिद्ध विविध प्रकारना महाकवाळा तपो आचरवा, थोडा उपकरणो राखवा अने उद्दगमादि दोषथी शुद्ध उपकरण आहार वि. लेवा । विशेषार्थ - महाकष्ट एटले तप भारे दुःख आपनार छे एवो अर्थ नथी, पण अल्पसत्त्ववाळा अने नबळा माणसोने ते तप आचरवो महामुश्केल होवाथी महाकष्ट तपनुं विशेषण मूक्युं छे. । 4 ॥ - पुर्वी विविशुद्धिचित्रा प्रत्याघप्रदाचैव विकृतीनां संत्यागस्तथैकसिक्थादिपारणकम् ॥ 5 ॥ गुर्वी पिण्डविशुद्धिराधाकर्मिकादित्यागेन, द्रव्यक्षेत्रकालभावाभिग्रहाश्चैव चित्रा नानाप्रकाराः समयप्रसिद्धा, विकृतीनां क्षीरादीनां सन्त्यागः; तथैकसिक्थं यत्र त्दादिपार्न्न्क्मुप्वासादित्पोदिनान्न्त्र्दिन्भोज्ञ्मार्निवस्त्राहि ॥ ॥ गाथार्थ :- आधाकर्मी वि. दोषनो त्याग द्वारा आहारादिनी महाविशुद्धि करवी. भगवती शतक-7 उद्देशो-1 मां शुद्ध गोचरीनुं विधान छे. द्रव्यादिने आश्रयी शास्त्रमां प्रसिद्ध विविध जातनां अभिग्रह धारण करवा. दूध दहिं वि. विगईनो त्याग करवो. उपवासादिना पारणे एक सिफ्ट बेसिक्य-एक बे दाणा लेवा.आदि पदथी एक बे कोळिया लेवा ईत्यादिनुं ग्रहण थाय छे. प प अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं च ॥ इत्यादि बाह्यमुच्चैः कथनीयं भवति बालस्य ॥ 6 ॥ अनियतस्याप्रतिबद्धस्य विहारस्य कल्पः समाचारो नवकल्पादिनीत्या च पुनरनिशं कायोत्सर्गादिकरणमादिनातापनादिग्रहः, इत्यादि बाह्यमनुष्ठानमुच्चैरतिशयेन बालस्य कथनीयं भवति । आदिना प्रतिश्रयप्रत्युपेक्षणप्रमार्जनकालग्रहणादिग्रहणम् । / 6 / / गाथार्थ - नवकल्यादि नीतिथी अप्रतिबद्ध विहार करवो, हंमेश माटे काउसग्ग करवो, आतापना लेवी. ईत्यादि बाह्य अनुष्ठान अतिशयथी ( श्रीषडशकप्रकरणमु-2 27 kakaws Page #29 -------------------------------------------------------------------------- ________________ (घणुं करीने) बाळने कहेवाना होय छे. II विशेषार्थ :- अतिशयन - तेने - बाळने अनुष्ठाननी महत्ता दुष्करता वि. नुं एवी रीते वर्णन करे के सांभळनारने आना उपर बहुमान थया विना रहेज नहि. आदिपदथी उपाश्रय पात्र वि. नुं बराबर द्रष्टिपडिलेहण करवुं अने रजोहरण वि. थी प्रमार्जना करवी तेमज प्राभातिक वि. कालग्रहण लेवा ईत्यादि ग्रहण थाय छे. ॥ 6 ॥ मध्यमबुद्धेर्देशनाविधिमाह । मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् ॥ आद्यन्तमध्ययोगैर्हितदं खलु साधुसद्वृत्तं ॥ 7 ॥ कोटिभी तिसृभिः रागद्वेषमोहलक्षणाभिर्यद्वा कृतकारितानुमतभेदभिन्नहननपचनरक्रयणरूपाभिः प्रतिषेधव्यापारेण परिशुद्धं I यद्वा तिसृभिः कोटिभिः शास्त्रस्वर्णशोधनकारिणीभिः कषच्छेदतापलक्षणाभिः रिशुद्ध, सर्वस्य शास्त्रस्य प्रवचनमात्रन्तर्भूतत्वात्, साधुसद्वृत्तं खल्वितिनिश्चये मध्यमबुद्धिस्त्वीर्यासमितिप्रभृतिप्रवचनमातृरूपं आद्यन्तमध्ययोगैर्वयोवस्थात्रयगतैरध्ययनार्थश्रवणधर्मध्यानादिधर्मव्यापारैः 'आवीतर् पवीत, निष्पीन' (मावती शतन - 6 उद्देशो इत्यागमात्तदविरोध्यल्पमध्यमविकृष्टतपोविशेषरूपैर्वा हितदं भवति ॥ 7 ॥ रू) मध्यमबुद्धिसंबंधी देशना विधि कहे छे. .... गाथार्थ :- मध्यम बुद्धिवाळाने त्रण कोटिथी शुद्ध, आदिअंत मध्य अवस्थामां निश्चयथी हितकारी होय; एवुं ईसमिति वि. साधु संबंधी सचरण कहेवुं जोईए. विशेषार्थ:- ईर्यासमिति विगेरे प्रवचन माता रूप छे. अने ते त्रण कोटि एटले राग द्वेष मोह अथवा करवुं कराववुं अने अनुमोदवुं रूप त्रण त्रण भेदवाळा हणवुं रांधवुं वेचवुं रूप त्रणकोटिथी शुद्ध; एटले ते दोषोनुं सेवन न करवुं अथवा शास्त्र रूपी सोनानी कसोटी करनार कष छेद ताप रूप त्रण कोटिथी शुद्ध; तथा सर्वशास्त्र प्रवचनमातामां समाई जतुं 28 - शीषोडशकप्रकरणम-2 Page #30 -------------------------------------------------------------------------- ________________ होवाथी साधुसद्दवृत्त निश्चयथी पहेली अवस्थामां शास्त्र भणवा वि. द्वारा बीजी उंमरमां शास्त्रना अर्थ सांभळवा वि. द्वारा छेल्ली अवस्थामां धर्मध्यान वि. द्वारा हितकारी बने छे. आवलए आयंबिलादि सामान्य तप साथे सूत्र कंठस्थ करवा.पवीलए बीजाने भणाववुं. निप्पीलए जर्जरित देह जाणी संलेखना करवी (भगवती शतक - 6 उद्देशो - 3)मेळुं कपडुं सामान्य घसवाथी थोडु साफ थाय वधारे घसवाथी वधारे साफ थाय ईत्यादि आगमतत्त्वथी आगमने अविरोधी एवा अल्प मध्यम उत्कृष्ट रूप तप विशेषथी आत्माने सदाचार हितकारी थाय छे. । 7 ॥. तता ! अष्टौ साधुभिरनिशं मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः ॥ 8 ॥ साधुभिरनिशं निरन्तरमष्टौ प्रवचनस्य मातर ईर्यासमित्याद्याश्चारित्रात्मनः प्रसूतिहेतुत्वेन हितकारित्वेन च मातर इव-जनन्य इव नियमेनावश्यम्भावेन न मोक्तव्याः । कीदृशैः साधुभिः ? परम-निरुपमं कल्याणं मङ्गलमिच्छद्भिः । / 8 / / गाथार्थ :- परम कल्याणने ईच्छनार साधुओए माता समान प्रवचननी माताने सतत संभाळवी जोईए. ते माताने निश्चयथी क्यारे पण न मूकवी. विशेषार्थ :- ईसमिति वि. थी चारित्ररूप आत्मानो जन्म थाय छे. अने तेनुं पालन थाय छे. माटे ईयसिमिति वि. ने प्रवचननी माता कहेवाय छे. ते 8 . . एतत्सचिवस्य सदा साधोनियमान भवभयं भवति ॥ मति 2 हितमयन्त टर्व विधना मदम् 8 ॥ एतत्सचिवस्य प्रवचनमातृसहितस्य सदा सर्वकालं साधोर्नियमान्निश्चयेन न भवभयं भवति । तद्विरोध्युत्कटनिःश्रेयसास्थानिष्पत्तेः । भवति च सम्पद्यते च प्रवचनमातृविधानसम्पन्नस्य हितं भाव्यपायपरिहारसारत्वेनात्यन्तं प्रकर्षवृत्या फलदं फलहेतुर्विधिना मण्डलिनिषद्यादिरूपेण सूत्रोक्तेनागमग्रहणं वाचनादिव्यापारेणाधिकारिकर्तृकत्वात् प्रवचनमातृरहितस्य त्वतथात्वदागमग्रहणमत्यन्तफलदं न भवति । / 9 / / श्रीषोडशकप्रकरणमू-2 Page #31 -------------------------------------------------------------------------- ________________ गाथार्थ :- प्रवचन मातानी साथे रहेनार साधुने संसार भय होतो ज नथी. अने तेनुं हित थाय छे तेमज आ माता विधिपूर्वक आगमग्रहण ka2वा रूप प्रकर्षवृत्तिथी फळ आपनार बने छे. विशेषार्थ :- प्रवचन मातानी साथे 2हेनार साधुने हंमेश माटे संसारनो भय टळी जाय छे; कारणके संसार (भय)नी विरोधि उत्कृष्ट कल्याण स्वरूप मोक्षनी द्रढ श्रद्धा तेने जागी गई छे. जेम डओं. कहे तमे थोडा दिवसमां स्वस्थ थई जशो,. ते वचन उपर द्रढ श्रद्धा जागी जाय तो विद्यमान रोगनी फिकर रहेती नथी. प्रवचन माताना आचरणवाळाने आगामी आपत्ति टळी जती होवाथी तादृश आचरणवाळा साधुने हित थाय छे. प्रवचनमाताना आचरणवाळो साधु मांडलीमां बेसवानो अधिकारी बनतो होवाथी सूत्रोक्त विधिथी गुरु उपदेशेल वाचना वि. द्वारा आगम ग्रहण करी शके. आवुं प्रकर्ष फळ प्रवचन माता आपे छे. प्रवचन माता वगरनो साधु मांडलीमां बेसवानो अधिकारी बनतो नथी, तेथी विधि पूर्वक आगम ग्रहण करी शके नहि. अने अविधिथी ग्रहण करेल आगम प्रकर्षफळ आपवां समर्थ नथी. एटले ते उत्कृष्ट निर्जरानुं साधन बनी शकतुं नथी. । 9 | गुरु पारतन्त्रमेव च तद्बहुमानात्सदाशयानुगतम् ॥ परमगुरुप्रातेरिह बीजं तस्माच्च मोक्ष इति ॥ 10 ॥ गुरुपारतन्त्र्यमेव च - गुर्वाज्ञावशवर्तित्वमेव च तद्बहुमानाद्गुरुविषयान्तरप्रीतिविशेषान्न तु विष्टिमात्रज्ञानात् । सदाशयेन भवक्षयहेतुरयं मे गुरुरित्येवंभूतशोभनपरिणामेन नतु जात्यादिसम्बन्धज्ञानेनानुगतं सहितं परमगुरुप्राप्तेः सर्वज्ञदर्शनस्येह जगति बीजं, गुरुबहुमानात्तथाविधपुण्य- सम्पत्त्या सर्वज्ञदर्शनसम्भवात् तस्माच्च हेतोर्मोक्ष, इति हेतोर्गुरुपारतन्त्र्यं साधुनावश्यं विधेयमिति सोपस्कारं व्याख्येयं 10 ॥ आगम ग्रहण गुरुने अधीन होवाथी गुरु संबंधी पण उपदेश आपवो जोईए. एथी कहे छे.. 30 श्रीषोडशकप्रकरणम् Page #32 -------------------------------------------------------------------------- ________________ गाथार्थ - गुरु उपरना बहुमानथी गुरुआज्ञाने वश रहेवुं अने सारा आशय युक्त होवुं ते आ जगतमां सर्वज्ञ प्राप्तिनुं बीज छे. तेनाथी मोक्ष थाय छे. माटे गुरुनुं पातंत्र्य अवश्य स्वीकारवुं 10 ॥ विशेषार्थ :- गुरु उपर आंतरिक प्रीतिथी गुरु आज्ञा स्वीकारवी; नही के वेठ उतारवा पुरती तेमनी आज्ञानुं पालन करवुं. "A गुरु मारा संसारनो नाश करवामां कारण छे." आवा सुंदर शुद्ध आशय युक्त थवुं. पण आ मारा काका छे,. आ मारा मामा छे. माटे मने बराबर साचवशे ईत्यादि संसारी संबंधीज्ञानवाळा न थवुं. आ सर्वज्ञ शासननुं (दर्शननुं) बीज छे. कारणके गुरु बहुमानथी तेवा प्रकारनुं पुण्य उभुं थाय छे, जेनाथी सर्वज्ञ दर्शननी प्राप्ति थाय छे. तेनाथी मोक्ष मळे छे. माटे गुरुनी अधीनता साधुए अवश्य स्वीकारवी जोईए. आटलुं अध्याहारथी लेवुं । 10 ॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । / आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥ 11 ॥ इत्याधुक्तं साधुवृत्तं मध्यमबुद्धेः सदा निरन्तरं सामाख्येयं प्रकाशनीयम् । आगमतत्त्वं तु प्रागुक्तं परं केवलं बुधस्य 'भावप्रधानं तु' परमार्थसारमेव समाध्येयम् ॥ 9 ॥ गाथार्थ - ईत्यादि उपर कहेलो साधुनो आचार मध्यम बुद्धिवाळाने हंमेश ने माटे कहेवो जोईए. परमार्थ सारवाळुं आगमतत्त्व तो मात्र बुधनी आगळ ज प्रकाशवुं. ॥ 11 ॥ प्राप्तसङ्गतिकं बुधस्योपदेश्यमेव स्पष्टमाह । / वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्म इति ॥ इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ 12 ॥ वचनाराधनया खल्वागमाराधनयैव, खलुशब्द एवकारार्थः । धर्मः श्रुतचारित्ररूपः सम्पद्यते, तद्बाधया तु महाकष्टकारिणोप्यधर्म इतिहेतोरिद-विधिनिषेधरूपं वचनं धर्मगुह्यं धर्मरहस्यं सर्वस्वं सर्वसारश्चैतदेव वचनमेवास्य धर्मस्य । / 12 / / संगति प्राप्त बुधने उपदेशवा योग्य स्पष्ट रीते kahe che... sus on श्रीषोडशकप्रकरण-2 S Page #33 -------------------------------------------------------------------------- ________________ गाथार्थ :- आगम आराधनाथीज श्रुत चारित्र रूप धर्म थाय छे. तेनी - आगमनी बाधाथी अधर्म थाय. अहीं आ विधि निषेध रूप वचन धर्मनुं रहस्य छे. अने आज वचन धर्मनुं सर्वस्व छे. / 12 / विशेषार्थ :- तद्नाधया : जेमां जिनाज्ञाने बाधा आवती होय तेवी महाकटकारी क्रिया करवाथी पण अधर्मज थाय छे. पंचाग्नि तप ईत्यादि बाल तप करनार संसारमां ज सपडाय छे... । 12 | अथ किमिति सकलानुष्ठानोपसर्जनीभावापादनेन वचनस्यैव प्राधान्यं ख्याप्यतं इत्याशङ्कायामाह यस्मात्प्रवर्त्तकं भुवि निवर्तकं चान्तरात्मानो वचनम् ॥ धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ 13 ॥ यस्मात् प्रवर्तकं भुवि भव्यलोके स्वाध्यायादौ विधेये । निवर्त्तकं च हिंसादेरन्तरात्मनो मनसो वचनम् । धर्मश्च प्रवृत्तिनिवृत्ति फलजननव्यापारीभूत एतस्मिन् वचने ज्ञापकतासन्बन्धेन सन्दिष्ट' इत्येतत्संस्थः 'मौनीन्द्रं' मौनीन्द्रोक्तेनाबाधितप्रामाण्यं चैतद्वचनमिह प्रक्रमे परमं अनुष्ठानानुपजीविप्रामाण्यं तत इदमेव प्रधानमुद्ध्रुष्यतेऽनुष्ठानादिकं चैतवुपजीव्क्त्वेनोप्स्र्ज्ञीक्रिय्त् इति भावः ॥ 13 ॥ हवे सघलाए अनुष्ठानने गौण बनावी वचनानुष्ठानने मुख्यरूपे केम कहेवाय छे, एवी आशंका थये छते ग्रंथकार समाधान आपे छे. गाथार्थ H- आगमवचन ते भव्यलोकने विषे स्वाध्यायादि विधेयमां मनने प्रवर्तावे छे अने हिंसादिथी मनने पाछु वाळे छे. अने आ वचनमां धर्म रहेलो छे. तेमज मुनिनेता - तीर्थंक25रमात्माए आ वचन भाखेला होवाथी आ वचन ज श्रेष्ठ छे. 7 विशेषार्थ :- भव्यलोके एटले भव्यलोकोने ज आ आगमवचन स्वाध्यादि विधेयमां प्रवृत्ति अने प्रतिषिद्ध निवृत्ति करावे कारणके तेमने आगम वचननुं बहुमान होय छे. पण अभव्यने नहिं माटे अहीं 'bhuvipada'thI टीकाकारे 'भव्यलोके' एवो अर्थ लीधो छे. प्रवृत्ति निवृत्ति ना फळने उत्पन्न करवामां व्यापारभूत धर्म छे. श्रुतचारित्रात्मकधर्म वचनथी जन्य छे अने वचन जन्य प्रवृत्ति निवृत्ति नो जनक होवाथी व्यापाररूप 1. सन्तिष्ठतं 32 - श्रीषोडशकप्रकरणम्-2 Page #34 -------------------------------------------------------------------------- ________________ कहेवाय छे. (कारण के संयमथी शुभमां प्रवृत्ति अने अशुभथी निवृत्ति संभवी शके छे.) ते घर्म आगम - वचनमां ज्ञापकता संबंधथी रहे छे, कारणके वचन धर्मने जणावनार होवाथी ज्ञापक थयो तेमां ज्ञापकता धर्म रह्यो तेज संबंध बन्यो. मुनीश्वरे भाखेला होवाथी कोईपण प्रमाणथी ते वचननो बाध थतो नथी. आ वचन अनुपजीवी-अन्य अनुष्ठाननी अपेक्षा राखतुं न होवाथी प्रधान कहेवाय छे. त्यारे अन्य अनुष्ठानने वचननी अपेक्षा होवाथी तेओ गौण कहेवाय छे. ते 13 . वचनस्यैव माहात्म्यमभिष्टौति च । अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । / हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥ 14 ॥ अस्मिन् वचने हृदयस्थे सति हृदयस्थः स्मृतिद्वारा तत्त्वतो मुनीन्द्रः स्वतन्त्रवक्तृत्वरूपतत्सम्बन्धशालित्वात् । इतिः पादसमाप्तौ । हृदयस्थिते च तस्मिन् मुनीन्द्रे नियमान्निश्चयेन सर्वार्थसम्पत्तिर्भवति । / 14 / / वचनना महाभ्यने वखाणे छे. गाथार्थ - वचनने हृदयमां धारण कर्युं छते परमार्थथी स्मृति द्वारा मुनीन्द्र दयमां आवी जाय छे. अने प्रभु हृदयमां पधार्यो छते नियमथी सर्व अर्थनी प्राप्ति थाय छे. विशेषार्थ :- प्रभु स्वतंत्र वक्ता होवाथी तेमने वचन साथे संबंध रहेलो छे. अने "एक संबंधि ज्ञान अपर संबंधिनः स्मारक' आ न्यायथी वचन हृदयमां आवता स्मरण द्वारा प्रभु पण AEyamAM बिराजमान थई जाय छे. 14 ॥ थत: | चिन्तामणिः परोऽसौ तेनैवं (तेनेय) भवति समरसापत्तिः ॥ सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥ 15 ॥ असौ भगवान् परः प्रकृष्टः चिन्तामणिवर्तते तेनेयं सर्वत्र पुरस्क्रियमाणागमसम्बन्धोद्बोधितसंस्कारजनितभगवदहृदयस्थता समर- सापत्तिः समतापत्तिर्भवति । रसशब्दोत्र भावार्थः । भगवत्स्वरूपोपयुक्तस्य तदुप 6 श्रीषोडशकप्रकरणमु-2 33 शुं Page #35 -------------------------------------------------------------------------- ________________ ध्यान योगानन्यवृत्तेः परमार्थतस्तद्रूपत्वाद्बाह्यालम्बनाकारोपरक्तत्वेन विशेषरूपा तत्फलभूता वा मानसः समापत्तिरभिधीयते, तथोक्तं yogazAstre"kSINavRtterabhijAtyasyeva मणेर्ग्राह्यग्रहीतृग्रहणेषु तत्स्थतदञ्जनता स्माप्त्तिः"| सा च ' मयि तद्रूपं ' स एवाहमित्यादिध्यानोल्लिख्यमानवैज्ञानिकसम्बन्धविशेषरूपा । सैव समापत्तिर्योगिनः सम्यक्त्वादिगुणपुरुषस्य माता जननी निर्वाणफलप्रदा च प्रोक्ता तद्वेदिभिराचार्यैः । / 15 / / आ प्रमाणे परमात्मा सर्व प्रयोजननी सिद्धि करनारा छे, आ विशेषण द्वारा प्रभुनी स्तुति शा माटे करो छो. एनो उत्तर आपतां ग्रंथकार कहे छे..... गाथार्थ :- प्रभु उत्कृष्ट कोटिना चिंतामणी रत्न छे. तेमना वडे उपशम (सम) भावनी प्राप्ति थाय छे (परमात्मा साथे एकी भाव थाय छे.) जे योगी (साधु) नी माता छे. अने मोक्ष फळ आपनारी छे. एम तेना ज्ञाताओए कह्युं छे. विशेषार्थ H- आ 52मात्मा चिंतामणी करतां वधारे प्रभावशाली छे. तेन-52मात्माना आधारे आ समरसापत्ति प्राप्त थाय छे. एटले के सर्व बाबतमां आगळ करातां आगमना संबंधथी जागेला संस्कार द्वारा प्रभुने हृदयमां धारवा रूप समरसापत्ति उत्पन्न थाय छे. अहीं रस शब्द भाव अर्थमां छे. आगम प्रभु प्रणीत होवाथी प्रतिपाद्य प्रतिपादक भाव रूप संबधथी "A प्रभुए भाखेलुं छे." एवी स्मृतिनां जनक संस्कार जागे छे, जे स्मृतिथी प्रभु उपर बहुमान जागवा द्वारा प्रभु हृदयमां स्थिर थाय छे. आम ध्याता ध्येय अने ध्याननुं एक ठेकाणे मिलन थयु ते ज समभावनी प्राप्ति छे. भगवानना स्वरूपमां उपयुक्त बनेलानी प्रभुना उपयोगमां अनन्य वृत्ति परमार्थथी (परमात्मा) रूप होवाथी तेमज बाह्य आलंबन आकारथी रंगायेल होवाथी ध्यान विशेष रूप छे, अथवा तेज ध्यानना फळभूत मननी समापत्ति कहेवाय छे. वळी योग शास्त्रमां कह्युं छे के उच्च कोटिना स्फटिकमणि पासे जे वस्त्र लई जवामां आवे त्यारे वस्त्रमां जे रंग रहेलो होय तेवी छाया मणिमां भासे छे. एटले ग्राह्य - वस्त्रमां रहेलो रंग ग्रहिता - वर्णने पकडनार मणि ग्रहण वर्णने स्वीकारी तन्मय बनी 9. वा ता 34 - - श्रीषोडशकप्रकरणम्-2 Page #36 -------------------------------------------------------------------------- ________________ जवानो मणिनो स्वभाव, एम मणि वस्त्र रंग त्रणे एकमेक बनी जाय छे. तेम प्रभु ध्यानमां लीन बनेलाने ते सिवायनी सर्व वृत्ति नाश पामी जाय छे. तेवा ध्याता ने ध्येय - परमात्मा ध्याता - विचार करनारा व्यक्ति ध्यान प्रभुना स्वरूपनो विचार आ त्रणेनो जे समागम थाय छे, ते ज समापत्ति छे. "मारा मां भगवान नुं रूप छे. अने हुं भगवान रूप ज छुं." आवा ध्यानथी उल्लेख करातुं संवेदन विशेष ज समापत्ति छे !. ते ज सम्यकत्वादि गुणवाळा पुरुषनी माता छे, ते समापत्ति ने तेना जाणकार आचार्योए निर्वाण फळ आपनार कही छे. ते 15 / उपसंहरन्नाह । इति यः कथयति धर्मं विज्ञायौचित्ययोगमनघमतिः । जनयति स एनमतुलं श्रोतृषु निर्वाणफलदमलम् ॥ 16 ॥ इत्युक्तप्रकारेण यो गुरुर्धर्मं कथयति विज्ञायौचित्येन योगं परिणाम बालादिपरिणामौचित्यमितियावदनघमतिर्निर्दोषबुद्धिर्जनयति स गुरुरेनं धर्ममतुलमनन्यसदृशं श्रोतृषु शुश्रूषाप्रवृत्तेषु निर्वाणफलदमलमत्यर्थमवन्ध्यबीजवपनसामर्थ्यादिति ज्ञेयम् । / 16 / / उपसंहार करता कहे छे. ' गाथार्थ - निर्दोष बुद्धिवाळा जे गुरु बाळादि परिणामनुं औचित्य जाणी धर्म उपदेशे छे, ते गुरु श्रोताना विशे जेनी तोले कोई न आवे आवा निर्वाण फळने आपनार धर्मने उत्पन्न करे छे. ते विशेषार्थ :- योग्यता - बाळादिना जेवा परिणाम होय ते प्रमाणेनी योग्यता जाणीने निर्दोषमतिवाळा गुरु (मारो भक्त थशे के चेलो थशे ईत्यादि मेला भाव होय तो श्रोताने उपदेश बराबर फळतो नथी.) श्रोताने असाधारण अने मोक्ष फळ आपनार एवो धर्म पमाडे छे. अल - एटले. धर्ममां अवंध्यबीज वाववानुं सामर्थ्य होवाथी अल - अत्यथ ए धर्मनुं विशेषण आप्युं छे. ते 16 | 'W ईति द्वितीय षोडशकमां - * was * **** श्री षोडशकप्रकरण-2 35 ANKANESE Page #37 -------------------------------------------------------------------------- ________________ तृतीयं धर्मलक्षण षोडशकम् सद्धर्मदेशनाविधिरुक्तोऽथ धर्मस्यैव स्वलक्षणमभिधित्सुराह । अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम् ॥ 1 ॥ अस्य धर्मस्य लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेति लक्षणं, स्वं च तल्लक्षणं च स्वलक्षणमिदं वक्ष्यमाणं बुधैः सदैव विज्ञेयं, लक्षणस्य कदाप्यपरावृत्तेः, स्वलक्षणं कीदृशं ? सर्वैरागमैः परिशुद्धं, सामान्यतस्तस्य सार्वतन्त्रिकत्वात्, तथा यत् स्वलक्षणमादिमध्यान्तेषु कल्याणमन्तरालाप्राप्तेः सदा सुन्द्र्मित्वर्थः ॥ 6 ॥ सधर्म देशनानो विधि कह्यो. हवे धर्मनुं पोतानुं लक्षण कहेवानी ईच्छावाळा ग्रंथकार कहे छे... : गाथार्थ H- "सर्व आगमो वडे परिशुद्ध, = संगत जे आदि मध्य अने अंतमां सदा कल्याणकारी होय" आ धर्मनुं स्वलक्षण पंडित पुरुषोए जाणवुं । 1 ॥ विशेषार्थ :- जेना वडे वस्तु बीजाथी अलग पडाय ते लक्षण कहेवाय; कहेवातुं आ स्वलक्षण बुधज बुधजनोए सदा ध्यानमां राखवुं. कारणके लक्षणनो क्यारे पण फेरफार थतो नथी. आ धर्मलक्षण तमाम आस्तिक दर्शनोनां आगमोनां धर्मलक्षणो साथे संगत छे. एटले 'कोई जीवनी हिंसा नहि करवी' अथवा 'आत्मनिप्रतिकूल यत् ईत्यादिथी "आत्माने प्रति जे प्रतिकूळ होय तेवुं आचरण बीजाने प्रति न करवुं." ते धर्म छे आ रीते अन्य आस्तिक दर्शनोनां धर्म लक्षणो छे; तेनी साथे भावतः (सामान्यतः) ऐक्यता जळवाई रहे छे. / सदैव - वच्चे क्यांय तकलीफ उपजावनार नथी पण सदा कल्याणकारी छे. / / 1 / / किं धर्मस्य स्वलक्षणमित्याह । 36 धर्मश्चित्तप्रभवो यतः क्रियाधिकरणाश्रयं कार्यम् ॥ मलविगमेनैतत्खलु पुष्ट्यादिमदेष विज्ञेयः ॥ 2 ॥ श्रीषोडशकप्रकरणम्-3 Page #38 -------------------------------------------------------------------------- ________________ धर्मश्चित्तप्रभवो मानसाकूतजो नतु सम्मूर्च्छनजतुल्यक्रियामात्रं, यतो धर्मात् क्रियाया विहितनिषिद्धाचरणत्यागरूपाया अधिकरणमधिकारस्तदाश्रयं कार्य भवनिर्वेदादि भवति एष मार्गानुसारी धर्मो लक्ष्यो नत्वभव्यादिगतोपि, स च मलविगमेन पुष्ट्यादिमत्-पुष्टिशुद्धिमदेतच्चित्तं विज्ञेयो लक्षण-निर्देशोयं ॥ 2 / / धर्मनुं स्वलक्षण शुं छे? ते कहे छे..... गाथार्थ :- धर्म मनथी प्रभवेलो छे. जेनाथी क्रियारूप अधिकार पेदा थाय छे, तेना आश्रये भवनिर्वेदादि कार्य थाय छे. आ धर्म मेल दूर थवाथी पुष्टिशुद्धिवाळा चित्तरूपे जाणवो. विशेषार्थ :- धर्म मानसिक संकल्पथी उत्पन्न थयेलो होय छे. एटले विचार्या वगर बीजानी देखादेखीए तेवी प्रवृत्ति रूप समूच्छननी जेवी क्रिया मात्र करवी ते धर्म नथी. आ धर्मथी विहितनुं आचरण अने निषिद्धना त्यागरूप क्रियानो अधिकार पेदा थाय छे, तेना आश्रयथी भवनिर्वेदादि कार्य थाय छे. आ मार्गानुसारी धर्म लक्ष्य रूप जाणवो पण अभव्य के दूरभव्यथी आचरित धर्म लक्ष्यरूप नथी. अने ते धर्म मळ (दोष) दूर थवा द्वारा पुष्टिशुद्धिवाळुं बनेल जे मन ते रूप ज छे. आ लक्ष्यनो निर्देश थयो. ॥ 2 ॥ (य.) चित्तज धर्म छे; ते चित्तथी विधि प्रतिषेधना विषयवाळी क्रिया तद् रूपकार्य चित्तनुं अधिकरण जे शरीर तेना आश्रयथी थाय छे. मलविगमेन पुष्ट्यादिमत्त्वं चित्तेऽस्य कथं स्यादित्येतद्विवक्षुराह । रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् ॥ तदयं क्रियात एव हि पुष्टिः शुद्धिश्च चित्तस्य ॥ 3 ॥ इह मलाश्चित्तस्य रागादयः खलु रागद्वेषमोहा एव, खलुरेवार्थे एषां रागादीनां मलानां आगमनं आगमः सम्यक्परिच्छेदः तेन सद्योगः सद्व्यापारः सव्रियात्मा ततः सत् क्रियात्मनः सकाशाद्विगमस्ततस्तस्मादयं मलविगमः, क्रियायाः कारणे कार्योपचारादत एव सव्रियारूपमलविगमात् पुष्टिशुद्धिश्च वक्ष्यमाणा चित्तस्य सम्भवति ॥ 3 ॥ श्रीषोडशकप्रकरण-3 Page #39 -------------------------------------------------------------------------- ________________ "मळ दूर थवा द्वारा पुष्टयादिपणुं आना (साधकना) चित्तमां केवी रीते थाय" आनी विवक्षा करवानी ईच्छाथी ग्रंथकार कहे छे.... गाथार्थ - रागादि मळो छे, एओनो आगम (सम्यज्ञान)थी उत्पन्न थयेल सद्योगथी नाश थाय छे. एटले मळनो नाश करनारी क्रियाथीज चित्तनी पुष्टि अने शुद्धि संभवे छे. विशेषार्थ :- चित्तना राग द्वेष मोह ज मळे छे. पण बाह्य पदार्थ नहिं. आगमोक्तमार्गनुं साचु सचोट ज्ञान थवाथी जे सुंदर आचरण विधिनिषेधपालन थाय छे, तेनाथी एओनो नाश थाय छे. माटे आ मळनो नाश करवामां कारणभूत जे क्रिया छे तेमां मळ विगम रूप कार्यनो उपचार करवाथी - कारणमां कार्यनो उपचार थवाथी सल्किया रूप मळ विगमथी कहेवाती चित्तनी पुष्टि शुद्धि थाय छे. पुष्टि शुद्धि साक्षात् तो मळना नाशथी थाय छे पण ग्रंथकारे क्रियात एव' एम जे कह्युं छे ते उपचारथी जाणवुं . 3 | पुष्टिशुद्ध्योर्लक्षणं फलं चाह । पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेण निर्मलता ॥ . अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया ॥ 4 ॥ पुष्टिः पुण्योपचयः प्रवर्द्धमानपुण्ययोगः, शुद्धिः पापक्षयेण सम्यग्ज्ञानादिगुणविघातकघातिकर्मव्यपगमेन निर्मलता, यावती काचिद्देशतोऽपि निरुपाधिकताऽस्मिन् पुष्टि शुद्धि लक्षणे द्वयेऽनुबंधिन्यविच्छिन्नप्रवाहे सति' क्रमेण तत्प्रकर्षप्राप्तिपरिपाट्या तस्मिन् जन्मनि भवान्तरेषु वा प्रकृश्यमाणवीर्यस्य जीवस्य मुक्तिः परी तात्त्विकी सर्वकर्मक्षयलक्षणा ज्ञेया । / 4 / / पुष्टि शुद्धिना लक्षण अने फळने कहे छे... गाथार्थ - पुण्यनो वधारो ते पुष्टि अने पापना नाशथी स्वच्छता प्राप्त थवी ते शुद्धि छे. आ बंनेनी अविच्छिन्न परंपरा चाल्य छते अनुक्रमे मोक्ष मंजीलना रहेवासी थवाय छे. ( 38 IST शीषोडशकप्रकरण-3 IIIIIIIIIIIIII s Page #40 -------------------------------------------------------------------------- ________________ विशेषार्थ H- पुष्टि एटले पुण्यानुबंधी पुण्यना योगमां वधारो थया करे. शुद्धि एटले आत्माना सम्यग् ज्ञानादिगुणनो घात करनारां एवा घाती कर्मो दूर थवाथी आत्मानी जेटला अंशे स्वच्छता-निर्मळता थाय ते शुद्धि एटले जेटला अंशे निरूपाधिपणुं प्राप्त थाय ते शुद्धि कहेवाय. आ बंनेनो अविच्छिन्न प्रवाह चाल्ये छते अनुक्रमे तेमनो प्रकर्ष थवाथी तेज भवे के अन्यभवमां वधता जतां वीर्योल्लासवाळा जीवने सर्वकर्मना क्षय रूप वास्तविक मुक्ति प्राप्त थाय छे. / / 4 / एतद्वयानुबन्धसामग्री कस्य न भवतीत्याह । न प्रणिधानाद्याशयसंविद्वयतिरेकतोऽनुबन्धि तत् । भिन्नग्रन्थेर्निर्मलबोधवतः स्यादियं च परा । / 5 / / प्रणिधानादयो वक्ष्यमाणा आशया अध्यवसायस्थानविशेषास्तेषां संविदनुभूतिस्तस्या व्यतिरेकतोऽभावादेतत्पुष्टिशुद्धिद्वयमनुबन्धि न भवति तस्मादियमेतदनुबन्धसामग्री, इयं च भिन्नग्रन्थेरपूर्वकरणेन कृतग्रन्थिभेदस्य तन्महिम्नैव निर्मलबोधवतः परा -प्राधाना स्यात् । / 5 / / आ बंनेनो प्रवाह चाले एवी सामग्री कोने नथी मळती ते दर्शावे छे.... गाथार्थ :- प्रणिधानादि पांच आशयना ज्ञानना अभावथी ते बंनेनो प्रवाह अटकी जाय. छे. ग्रंथी भेदवाथी उत्पन्न थयेल निर्मळ बोधवाळाने पुष्टिशुद्धिना अनुबंधनी उत्कृष्टसामग्री प्राप्त थाय छे. विशेषार्थ :- प्रणिधानादि कहेवाता पांच अध्यवसाय विशेष छे. तेओनी अनुभूतिना अभावथी पुष्टि शुद्धिनो प्रवाह चालतो नथी. माटे आ बंनेनो अनुबंध पाडवानी ईच्छावाळाए प्रणिधानादिमां यत्न करवो जोईए. तेथी आज (प्रणिधानादि) अनुबंधनी सामग्री छे. ईयं सामग्री अपूर्वकरण द्वारा ग्रंथिभेदनार तेमज ग्रंथि भेदना प्रभावथी पेदा थयेल निर्मळ बोधवाळाने उत्तम प्रकारनी प्राप्त थाय छे. / / 5 / आ प्रणिधानादिभेदानेवाह । प्रणिधिप्रवृत्तिविघ्न जयसिद्धिविनियोगभेदतः प्रायः । धर्म्मज्ञैराख्यातः शुभाशयः पञ्चधाऽत्र विधौ ॥ 6 ॥ श्रीषोडशकप्रकरणमु-3 - 39 Page #41 -------------------------------------------------------------------------- ________________ प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च त एव भेदास्तानाश्रित्य प्रायः प्राचुर्येण शास्त्रेषु धर्मज्ञैः शुभाशय पञ्चधाख्यातोऽत्र पुष्टिशुद्धयनुबन्धप्रक्रमे विधौ विहिताचारे । / 6 / / प्रणिधानहाने छ... गाथार्थ :- पुष्टि शुद्धिना अनुबंधनी विधिमां धर्म जाणनाराओए शास्त्रमां मोटे भागे आ प्रणिधि; प्रवृत्ति, विजय, सिद्धि अने विनियोग पाय माशयो छ. / / / तत्र प्रणिधानलक्षणमाह । प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं ॥ 7 ॥ प्रणिधानं तद् यत्तत्समये 5 धिकृतधर्मस्थानप्रतिज्ञासमये स्थितिमत्तत्सिद्धिं यावन्नियमितप्रतिष्ठं संस्कारात्मनाऽविचलितस्वभावं च, तदधः स्वप्रतिपन्न धर्मस्थानादधस्तनगुणस्थानवर्तिजीवेषु कृप्रानुगं - करुणानुयायि चैव, न तु हीनगुणत्वात्तेषुद्वेषान्वितं; च-पुनः परार्थनिष्पत्तिसारं - परोपकारसिद्धिप्रधानं सर्वस्या अपि सतां प्रवृत्तेरुपसर्जनीकृतस्वार्थप्रधानीकृतपरार्थत्वात्, निरवा यद्वस्तु अधिकृतधर्मस्थानसिद्ध्यनुकूलप्रतिदिनकर्त्तव्यं तद्विषयं - तद्विषयध्यानम् । / 7 / / तभा प्रधाननळ् AAYA छ... गाथार्थ - अधिकृत धर्मस्थान संबंधी स्वीकारेल. प्रतिज्ञाना काळा दरम्यान द्रढ मन होवुं, पोतानाथी नीचेनी कक्षावाळा उपर करुणा होवी तेमज पापरहित व्यापारथी संबद्ध अने मुख्यपणे जेनाथी परोपकार थाय तेवुं प्रणिधान छे. विशेषार्थ :- अधिकृत धर्मस्थाननी प्रतिज्ञामां द्रढ रहे एटले के जे बाबतनी प्रतिज्ञा करी ते विषयनी ज्यां सुधी सिद्धि न थाय त्यां सुधी ते प्रतिज्ञाना निमित्तथी नियमित रीते नक्कर जामेलां संस्कारना कारणे कोई PADMAAAAADAM INDIA 40 ALANKAR 15515 151 RAININNI श्रीषोडशकप्रकरण-3 Page #42 -------------------------------------------------------------------------- ________________ पण हिसाबे डगे नहिं. जेमके पूजानो नियम लीधो. 'पूजा कर्या विना जमवुं नहिं.' ते प्रतिज्ञानुं बराबर पालन करे. क्यारेक मुसाफरी करतां पूजाना संजोग न मळे तेथी भूख्या रहेवानो प्रसंग सांपडे तो भूख्या रहेवानुं कबूल करे, पण प्रतिज्ञा भंग न ज करे. आवी मक्कमता प्रतिज्ञानी सिद्धि सुधी राखवी. अने पोते स्वीकारेल धर्मस्थाननी नीचेनी कक्षामां वर्तनारा जीवो उपर करूणा द्रष्टि राखे एटले के एमने केवा कर्मनो उदय के जेथी पूजा करी शकता नथी, पण are ! A to jena che ke कोण ? पूजा पण करतो नथी. आ रीते द्वेषथी धिक्कारे, नहिं "परार्थनिष्पत्तिसार मुख्यताए बीजा नो उपकार करवो कारण के सज्जनोनी सर्व प्रवृत्ति पोताना स्वार्थने गौण बनावी बीजाना उपकार करवानी प्रधानतावाळी होय छे. | निरवल्वे :- अधिकृत धर्मस्थाननी सिद्धिने अनुकूळ होय तेवा विषयनुं दररोज ध्यान धरवुं. जेमके प्रभुपूजा करवाथी संसारनो मोह ओछो थाय, संसारीओ माटे घणीज उपयोगी छे ईत्यादि चिंतन करतां पूजानी प्रतिज्ञामां मक्कमता आवे. चूर्णपूरमां श्रेष्ठी पुत्र तीर्थंकर पासे साधु श्वेषथी थयेली जात विडंबना जाणी 500 साधुओने वांदीने जमवानो अभिग्रह लीधो (पूर्ण न थवाथी) छमहिने काल करी देवलोक गयो पण जम्यो नहि; (जे दिवसे अभिग्रह पूराय नहिं ते दिवसे जमवानुं बंध) आ रीते प्रतिज्ञा पाळता छेल्ले अनशन कर्युं. आ छे प्रणिधान । 7 | प्रवृत्तिं लक्षयति । तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृतयलातिशयादौत्सुक्यविवर्जिता चैव ॥ 8 ॥ तत्रैवाधिकृतधर्मस्थान एवोद्देश्यत्वाख्यविषयतया या प्रवृत्तिः शुभः सुन्दरः सारो नैपुण्यान्वितो यः उपायः प्रेक्षोत्प्रेक्षादिस्तेन सङ्गता साध्यत्वाख्यविषयतया तत्संबद्धा; 'धिकृते धर्मस्थाने यो यत्नातिशयोऽप्रमादभावनाजनितो विजातीयः प्रयत्नः तस्मादौत्सुक्यमकाले फलवाञ्छा तेन विवर्जिता चैवाकालौत्सुक्यस्य तत्त्वत आर्तध्यानरूपत्वाद्, स हेतुस्वरूपानु ( श्री षोडशकप्रकरण-3 4 Page #43 -------------------------------------------------------------------------- ________________ बन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः; कथंञ्चिब्रियारूपत्वेप्यस्य kthNnycidaashyrUpatAtu || 8 || प्रवृत्तिनी ओळखाण आपे छे.. गाथार्थ - तेमां वळी अत्यंत सुंदर अने होंशीयारी पूर्वकना उपाय युक्त होय तेमज अधिकृत धर्मस्थानमां अप्रमत्तभावजन्य यत्नविशेष होवाथी फळ मेळववानी अधीरता न होय ते ज प्रवृत्तिरूप धर्मस्थान (आशय) छे. विशेषार्थ :- अधिकृत धर्मस्थानमां प्रवृत्तिने उद्देशीने शुभसार उपायनुं विधान कराय छे. "प्रवृत्ति सुंदर उपायवाळी होय छे. आ रीते प्रवृत्तिमां उद्देश्यता आवी, माटे प्रवृत्ति निष्ठ विषयता उद्देश्यता नामनी बनी अने शुभसारोपायनी अपेक्षाए प्रवृत्तिमां साध्यता आवी माटे तनिष्ठ विषयता साध्यता नामनी बनी. ते प्रवृत्ति सुंदर होंशीयारी पूर्वक ना जे प्रेक्षा - उआक्षादि रुप उपायथी साध्यताख्यविषयता द्वारा संबद्ध थयेली छे. प्रेक्षासंयम - अहिंसा माटे गमनागमनादिमां समिति साचववी उभेला = उत्कट विचारणा अहो केटली सुंदर क्रिया छे एवी कल्पना (पूर्वकनी प्रवृत्ति) उपेक्षा संयम=बिन जरूरी उपकरणोना त्यागरूप छे; ताद्रश (A) उपायथी (B) प्रवृत्ति साध्य छे. अने 'आ' थी 'B' ने विशिष्ट करवा 'आ' नी अपेक्षाए 'B' मां आवेल [साध्यत्व धर्म संबंधनी गरज सारे छे. एटले साध्यत्वाख्यविषयता संबंध द्वारा प्रवृत्ति प्रेक्षादिथी युक्त बने छे. माटे अहीं "प्रवृत्ति शुभसारोपायवाळी" एम कहेवाय छे. एवी प्रवृत्ति ज धर्म स्थानमां प्रस्तुत छे. (उपयोगी छे.) अधिकृत - धर्म स्थानमां जे यत्नातिशय एटले अप्रमत्तभावजनित जे विशिष्ट कोटिनो यत्न, तेवो प्रयत्न होवाथी अकाळे फळनी झंखना न थवी. कारणके अकाळे झंखना थवी ते आर्तध्यान रूप छे. प्रवृत्तिनुं रोकडुं फळ मेळववानी आसक्ति होय तोज अकाळे ते फळ मळी जाय तो सारुं, अथवा are ! have to मारी आशा पूरी थई जशे एवी ईच्छाने लीधे जल्दी काम पतावी फळ मेळवी लौं एवी उतावळ जागे छे माटे आवी उत्सुकताने उपाध्यायजीए आर्तध्यानमां खतवी छे. ज्यारे, हकीकतमां प्रवृत्ति सा ज सारे छे' नी अपेक्षाए s श्रीषोडशकप्रकरण-3 Page #44 -------------------------------------------------------------------------- ________________ प्रवृत्ति शांतिथी कोईपण जातनी अभिलाषा राख्या वगर ka2वी जोईए. हेतु, स्वरूप अनुबंधथी शुद्ध एवो प्रवृत्ति रूप आशय जाणवो. कारण के कथंचित् क्रियारूप होवा छतां कचित्त आ आशय रूप पण छे. प्रवृत्तिनुं लक्ष शुद्ध होवुं ते हेतुशुद्ध विधि उच्चार आदिथी जे शुद्ध होय ते sva35शुद्ध डियामां मन परोववुं ते अनुजंधशुद्ध. ॥ 8 ॥ विघ्नजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमः प्रवृत्तिफलः ॥ 9 ॥ विघ्नजयं लक्षयति । विघ्नस्य धर्मान्तरायस्य जयः खलु त्रिविधो विज्ञेयः प्रतियोगिभेदाद्धीनमध्यमाभ्यां सहित उत्कृष्टः । एको हीनो विघ्नजयोऽपरो मध्यमोऽन्यस्तूत्कृष्ट इति; त्रैविध्यमेव निदर्शनगर्भविशेषेण समर्थयति 'मार्गे प्रवृत्तस्य पुंस इह जगति ये कण्टकज्चरमोहा:- कण्टकपाद- वेधज्वरोत्पत्तिदिग्मोहोत्पादा विघ्ना अस्खलिताविह्वलनियतदिक्प्रवृत्तिप्रति- बन्धकास्तज्जयाश्च विशिष्टप्रवृत्तिहेतवस्तत्समोऽयं धर्मस्थानेपि कण्टककल्पानां शीतोष्णादीनां ज्वरकल्पनां शारीररोगाणां दिग्मोहकल्पस्य च मिथ्यात्वस्य जयः परिषहतितिक्षयारोग्यहेतुविहिताहारादिप्रवृत्ति (त्त्या) मनोविभ्रमापनायकसम्यक्त्वभावनया च जनतो यथोत्तरमधिकस्त्रिविधोऽपि समुदितः प्रवृत्तिरधिकृतधर्मस्थानविषया फलं यस्य स तथाऽल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेरित्यवसेयम् ॥ 9 ॥ विघ्नभ्यनी योज्ञाए। खाये छे... गाथार्थ :- प्रवृत्तिरूप फळवाळो मार्गमां कंटक, ज्वर, दिग्मोहना जय समान जघन्य मध्यम ए उत्कृष्ट एम निश्चयथी त्रण प्रकारनो विघ्नजय भावो.. - विशेषार्थ :- धर्ममां अंतराय करे ते विघ्न, तेनो जय - विघ्नजय, जय अहिं ध्वंसनो वाचक होवाथी ध्वंसना प्रतियोगी भूत जघन्य मध्यम अने उत्कृष्ट एम त्रण प्रकारना विघ्न छे; माटे प्रतियोगिना भेदथी विघ्नजय त्रण प्रकारनो जाणवो. विघ्नजयना वैविध्यनुं दाखला पूर्वक श्रीषोडशकप्रकरणम्-3 43 Page #45 -------------------------------------------------------------------------- ________________ samarthana kare che. A लोकमां मार्गमां प्रवृत्त थयेल पुरुष कांटावडे पग वींधावाथी अम्मलित प्रवृत्ति करी शकतो नथी. ताव वि. रोगथी अभिभूत थयेलो पुरूष विद्गल बनी जाय छे, माटे ते पण प्रवृत्ति करी शकतो नथी, पुरुषने दिश्वम थवाथी विवक्षित दिशामां प्रवृत्ति करी शकतो नथी. एटले कंटक, जुवर मोह rU5 विनो अनुक्रमे अम्मलित, अविद्गल, नियत दिप्रवृत्तिना प्रतिबंधक छे. आ त्रणेनो जय विशिष्ट प्रवृत्तिनो हेतु छे. तेनी जेम धर्मस्थानमां पण कांटा सरखा शीतोष्णादि परिषह, जुवर समान शारीरिक रोगो, दिग्मोह समान मिथ्यात्व छे. तेमनो जय परिषदोने शमभावे सहेवाथी, आरोग्यना हेतुभूत शास्त्रमां कहेल विधिपूर्वक आहारादि लेवाथी, मननां वहेम दूर करनार साधनामां अनन्य उपादेय बुद्धि, आज सारभूत छे, काषायादिमां सार नथी, आवी सम्यकत्वभावनाथी थाय छे. यथोत्तर उच्च कोटिनो जय त्रण प्रकारनो होवा छतां त्रणे भेगा मळी प्रवृत्ति रूप कार्यने पेदा kare che, mATe trividha vidhvajaya प्रवृत्तिफळवाळो छे, एम ग्रंथकारे कह्युं छे. एटले थोडा पण विप्ननी हयाती होय तो कार्यनी सिद्धि न थाय. + 9 छे. सिद्धिं लक्षयति । सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया । अधिके विनयादियुता हीने च दयादिगुणसारा । / 10 ॥ सिद्धिश्चतुर्थाशयरूपेहाशयविचारे तस्य तस्याभिप्रेतधर्मस्थानस्याहिंसादेरवाप्तिस्तात्त्विकी स्वानुषङ्गेन (ण) नित्यवैराणामपि वैरादिविनाशकत्वेन पारमार्थिकी ज्ञेया । सा च सिद्धिरधिके पुरुषविशेष सूत्रार्थोभयनिष्णाते तीर्थकल्पे गुरौ विनयादिना युताऽऽदिना वैयावृत्त्यबहुमानादिग्रहः; हीने च स्वापेक्षया हीनगुणे निर्गुणे वा दयादिगुणेनदयादानदुःखोद्धाराधभिलाषेण सारा प्रधाना । उप्ल्क्स्स्न्नान्म्ध्य्मोप्कार्नवनीत्यर्थवसेयम् ॥ 10 ॥ सिद्धिने ओळखावे छे... 44 श्रीषोडशकप्रकरणमु-3 www.jainelibrary:org Page #46 -------------------------------------------------------------------------- ________________ गाथार्थ :- आशय विचारमां ते ते धर्मनी प्राप्ति ते तात्त्विकी सिद्धि रूप आशय जाणवो. तेमां be zarata che. ekato adhika गुणवाळा u52 विनय बहुमानादि युक्त होवुं अने हीन गुणवाळा उपर दयादानादिभाव प्रधानपणे होय. विशेषार्थ :- पोताना जीवनमां अहिंसा धर्म एवो वणाई गयो होय के अहिंसा ए पोतानो सहज भाव बनी गयो होय, नहि के हिंसा करवाथी मारे परलोकमां दुःख वेठवुं पडशे आना डरथी, अने जेथी पोतानी आजुबाजुना क्षेत्रमां वसता अरस परस वेरवाळा नोळीया साप वि. पण पोतानुं वेर छोडी दे, जेम. बळदेव मुनि पासे नोळीया साप वि. शांत चित्तेज बेसतां. विणयमूलोधम्मो - माटे अधिक गुण युक्त प्रत्ये विनय, वैयावच्च, बहुमान, प्रशंसा युक्त होय ते ज व्यक्ति सिद्ध अहिंसा वाळी/गुणवाळी कही शकाय. वणी 2 "दुःखितेषु दयामत्यन्तं." आवुं सहभ्भणड्रासनुं सक्षएआ होवाथी निर्गुण प्रत्ये दया, दान, संकट निवारण करवा वाळो होय छे. अने मध्यमवो प्रत्ये सहाय 42नार होय. ॥ 10 ॥ विनियोगं लक्षयति । सिद्धेश्चोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या सुन्दरमिति तत्परं यावत् ॥ 11 ॥ सिद्धेश्चोत्तरकालभावि कार्यं विनियोगो नामाशयभेदो विज्ञेयः 1 एतद्विनियोगाख्यं सिद्धयुत्तरकार्यमवन्ध्यं, न कदाचिन्निष्फलमेतस्मिन्सति सञ्जतेऽन्वयसम्पत्या भङ्गेपि सुवर्णघटन्यायेन सर्वथा फलानपगमाद्विनियोजितधर्मापगमेपि भूयो झटिति तत्संस्कारोदबोधसम्भवादनेकजन्मान्तरसन्तानक्रमेणाविच्छेदसम्पत्त्या हेतुभूतया, इतिहेतोस्तत्सिद्धयुत्तरकार्यं परं शैलेशीलक्षणं सर्वोत्कृष्टधर्मस्थानं यावत्सुन्दरं परोपकारगर्भक्रियाशक्त्या तीर्थंकरविभूतिपर्यन्तसुन्दरविपाकार्थंकं, अयं विनियोगफलोपदेशः; लक्षणं तु स्वात्मतुल्यपरफलकर्तृत्वमित्यवसेयम् । / 11 / / श्रीषोडशकप्रक2णम्-3 45 Page #47 -------------------------------------------------------------------------- ________________ विनियोगने जणावे छे... गाथार्थ :- सिद्धि पछीनुं कार्य विनियोग छे. आ धर्मस्थान आव्युं छते परंपराए सुंदर तेमज छेक पर - उत्कृष्ट धर्मस्थान प्राप्त थतुं होवाथी आ विनियोग अवध्य फळवाळो कहेवाय. विशेषार्थ - सिद्धिना उत्तरमां थनारुं कार्य विनियोग छे. आ क्यारेय निष्फळ नीवडतुं नथी. कारणके आवी प्राप्ति थाय छे ते "सोनाना घडो भंगावा छतां तेनाथी सामग्री प्राप्त थाय छे', आ न्यायना अनुसार विनियोग करायेल अहिंसादी धर्मनो क्षयोपशम सानुबंध बने छे माटे स्वर्ग वि.मां ते छूटी जवा छतां पण फरीथी जल्दी तेना संस्कारनो उबोध थवाथी अनेक आगामी जन्मांतरमां परंपराए अहिंसादि धर्म स्थाननी अविच्छिन्न पणे प्राप्ति थाय che. mATe ja to te dharma सिद्धिनुं जे उत्तर कार्य छे, एवुं जे श्रेष्ठ शैलेशीकरण रूप सर्वोत्कृष्ट धर्मस्थान तेमज सुंदर एटले परोपकारवाळी शक्तिथी तीर्थंकर वैभव सुधीनो सुंदर विपाक प्राप्त थाय छे. पोताना समान बीजाने पण तेवा फळनो कत बनाववो एटले ते ते धर्मस्थानमां जोडवा तेनुं नाम विनियोग. जेम प्रभु जाते तय अने बीजाने ताय एटले 'तिनाएतारयाणं' पदथी सिद्धि अने विनियोग दशर्विल छे. ॥ 11 ॥ एवमेतान् प्रणिधानादीनुक्त्वा एषां भावत्वसमर्थनायाह । आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥ 12 ॥ एते पूर्वोक्ताः सर्वेपि कथञ्चित् क्रियारूपत्वेऽपि तत्त्वतः परमार्थतस्तदुपलक्ष्या आशयभेदाः अवगन्तव्याः; अयं पञ्चप्रकारोप्याशयो भाव उच्यते; उपयोगस्य भावनालक्षणत्वादनेन भावेन विना चेष्टा कायवाङ्मनोव्यापाररूपा तुच्छा द्रव्यक्रियात्वेन फलाजननीत्यर्थः ॥ 12 ॥ ए प्रमाणे प्राणिधानादि कह्या, तेओ बधा भावरूप छे, तेना ( 46 ) श्रीषोडशकप्रकरणमु-3 STS Page #48 -------------------------------------------------------------------------- ________________ समर्थन माटे ग्रंथकार कहे छे.... गाथार्थ :- आ पूर्वे कहेलां सर्वे कथंचित् क्रियारूप होवा छतां परमार्थथी आशय - अंतकरणना परिणाम छे. आ पांच प्रकारनो आशय भाव कहेवाय छे. भाव विनानी क्रिया ते द्रव्य क्रिया होवाथी तुच्छ एटले फळ आपनारी बनती नथी. ते 12 ॥ भावाच्च यत् स्यात्तदाह । / अस्माच्च सानुबन्धाच्छुद्ध्यन्तोऽवाप्यते द्रुतं क्रमशः । एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः ॥ 13 ॥ अस्माच्चाशयपञ्चकरूपाद्भावात्सानुबन्धादव्यवच्छिन्नसन्तानात् क्रमशः क्रोण तस्मिन् जन्मन्यपरस्मिन् वा द्रुतमविलम्बितं शुद्धः कर्मक्षयस्यान्तः प्रकर्षोऽवाप्यते, एतदिह प्रस्तुतं भावस्वरूपं धर्मस्य नान्यत्, एतदित्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं तेन न भावस्य प्रस्तुतत्वादेष इति निर्देशप्राप्तिः । अयं भावः परमो योगो वर्त्ततेऽध्यात्मगर्भत्वात्, कीदृशो ? विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा, अयं भाव एव विशिष्टमुक्ते रस आस्वाद इति वा व्याधेयम् । ॥ भावथी जे थाय ते कहे छे... गाथार्थ:- उपरोक्त आशयना सानुबंधथी अनुक्रमे जल्दी कर्मक्षय ' रूप शुद्धिनो प्रकर्ष थाय छे. आ भाव धर्मनुं tattva che, parama yoga che. ane विशिष्ट मुक्तिनो आस्वाद छे. ॥ विशेषार्थ - पांच आशयरूप भावनी अविच्छिन्न परंपराथी क्रमथी ते भवमां के अन्य भवमां जल्दीथी कर्मक्षय रूप शुद्धिनो प्रकर्ष थाय छे. अहीं भाव प्रस्तुत होवाथी एतद् ना बदले "a" आववुं जोईए, छतां विधेयपदना लिंगनी विवक्षाथी नपुंसक (e)नो निर्देश कर्यो छे. (भाव उद्देश्य छे तेने उद्देशीने धर्मतत्त्वनुं विधान होवाथी धर्मतत्त्व विधेय छे.) ते नपुंसक लिंगमां छे एतद् भाव ए धर्मनुं मूळ के (स्वरूप) छे. भाव ' श्रीषोडशकप्रकरणमु-3 S Page #49 -------------------------------------------------------------------------- ________________ अध्यात्ममय होवाथी परमयोग छे. भावनुं महत्त्व एटला माटे के भाव विनानी द्रव्यक्रिया तुच्छ असार छे. स्विफळ साधक नहिं होवाथी कारण अंतरमां भाव होय तो ते (भाव) तो सानुबंध बनी शके. एकली द्रव्यक्रियामां सानुबंध कोण बने ? कोना संस्कार विद्धमान थाय ? अने वधतां वधतां कोनां अंतिम कार्यरूप थाय. क्रियाना नहिं केमके (1) एमां अमुक मर्यादानी आगळ स्वतंत्र वधवानुं छे नहि तेमज (2) अंते साध्य मोक्ष ए उत्कृष्ट क्रिया स्वरूप नहिं किन्तु परमशुद्धिनां भावरूप छे. अनंत शुद्ध ज्ञान - दर्शन - चारित्रादिमय भाव ए मोक्ष छे. माटे धर्मतत्त्व भावस्वरूप छे. भाव ए परमयोग छे. वास्तविक विमुक्ति रस छे. [विमुक्ति = सर्वकर्मक्षये अंतिम शुद्धि रस = प्रीति विशेष ] मुक्तिनो प्रेम एटले शुद्धिनो प्रेम ए भावना आश्रये ज बने, मात्र बाह्य क्रियानां आश्रये नहिं. मुक्तिमां विशिष्ट प्रीति के अभिलाषा जेमां रहेल छे ते भाव छे, अथवा भाव ए विशिष्ट मुक्तिना आस्वाद रूप छे. एटले भावा वडे मोक्षनो स्वाद चाखवा मळे छे. . 13 / ननु भावाच्छुद्ध्यन्तोऽवाप्यत इत्युक्तम् । तत्रैव चाभिलाषः कथं स्याद्भूयो भवाभ्यस्ते पाप एव विरोधिनि बहुमानसम्भवादित्यत आह । अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥ 14 ॥ अमृतरसस्यास्वादज्ञः पुरुषः भक्तानां कदशनानां रसेन लालितोऽप्य- .. भिरमितोपि बहुकालं नैरन्तर्यवृत्त्या प्रभूतकालं त्यक्त्वा तत्क्षणममृतलाभोपायश्रवणक्षण एवैनं कुभक्तरसं, वाञ्छत्युच्चैरतिशयेनामृतमेव तस्य निरुपाधिस्कृदयत्वोतु ॥ 94 ॥ भावथी शुद्धिनो प्रकर्ष पमाय छे. एम कह्युं भवाभ्यासना कारणे विरोधि पापमां वारंवार बहुमान संभवतुं होवाथी भावमां अभिलाष केवी रीते जागे? तेनो जवाब आपवा ग्रंथकार कहे छे.... गाथार्थ - घणो काळ कुभक्तना रसथी लालन पामेलो (टवायेलो) पण अमृतरसना स्वादने अनुभवनारो पुरूष ते ज क्षणे कुभक्तना रसने ( 48 ) श्रीषोडशकप्रकरण-3 1 : 11:15: Page #50 -------------------------------------------------------------------------- ________________ छोडी अमृतरस ने ज ईच्छे छे. विशेषार्थ :- घणो काळ सतत हलका भोजनना रसथी लालन (पुष्ट थयेलो) पामेलो पण अमृतना आस्वादने जाणनारो माणस अमृतना लाभनो उपाय सांभळता ज तुच्छ भोजनना रसने छोडी अमृतने झंखे छे. कारण के ते कोईपण जातनी अडचणविना झंखवाने योग्य छे. जेम कोईए अडदनी वानगीनी स्पृहा करी पण तेतो गेस ट्रबल वधारे छे. एमतेनी झंखना थवा छता थोडीवार पोते अटकी जाय छे. ज्यारे अमृतथी आवी कोई आड असर थती नथी, तेथी तेनुं नाम सांभळता माणस तेने लेवा उत्सुक बनी जाय छे. / 14 / / एवं त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालासेवितमपि न जातु बहुमन्यते पापम् ॥ 15 ॥ एवं त्वेवमेवापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसज्ञ इह जगति जीवः चिरकालं प्रभूतभवान् यावदासेवितमभ्यस्तमपि न जातु कदाचिद्बहुमन्यतेउत्कटेच्छाविषयीकरोति पापं - मिथ्यात्वमोहनीयं तत्कार्यंवा प्रवचनोपघातादि । इह कुभक्तरसकल्पं पापं मिथ्यात्वादि । अमृतरसास्वादकल्पो भावः सभ्यववाविवसेयः ॥ 6 ॥ गाथार्थ H- अपूर्वकरणथी समकित रूप अमृतरसने अनुभवनारो जीव आ संसारमां घणा भवो सुधी सेवेला पापनी पण क्यारेय उत्कट ईच्छा करतो नथी. / / विशेषार्थ :- अपूर्वकरण - अपूर्वभावथी समकितरूप अमृतरसने ःजाणनारो (अपूर्वकरणथी ज समकित प्राप्त थतु होवाथी) जीव जे पापो लांबाकाळ सुधी आसेवन करेला छे छता पण तेवा मिथ्यात्व मोहनीय अथवा तेनुं कार्य शासननी हीलना वि. नी जोरदार ईच्छा करतो नथी. अहीं कुभक्त रस समान पाप मिथ्यात्वादि, अमृतरसास्वाद समान भाव-सम्यक्त्वादि जाणवा. ॥ 15 ॥ अविरतसम्यग्दृष्टेरपि पापक्रिया दृश्यत एवेति कथं न तद्बहुमान इत्यत साह । श्रीषोडशकप्रकरणम्-3 49 Page #51 -------------------------------------------------------------------------- ________________ यद्यपिकर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ॥ 16 ॥ यद्यपि कर्मणो निकाचितचारित्रमोहस्य नियोगाद्व्यापारात्करोति तत् पापं तदपि तथाप्यलमत्यर्थं भावेन क्लिष्टाध्यवसायेन शून्यं करोति, ततः सम्यग्दृष्टेस्तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिरस्वारसिकीति न तद्बहुमान इत्यर्थः । अत एवेदं न साध्विति पापाबहुमानादेव धर्मयोगात्तीव्रधर्मोत्साहात् शीघ्रं तस्य धर्मस्य सिद्धिमाप्नोति सम्यग्दृष्टिः । / 16 / / / / 3 / / अविरत सम्यग्दष्टिनी पण पाप क्रियातो देखाय ja che. to पछी तेने तेनुं बहुमान केवी रीते न होय ? एथी ग्रंथकार कहे छे... गाथार्थ :- जो के समकिती कर्मसंयोगे ते ते पापने करे छे. पण भाव विना करे तेनां लीधे पापना अनादरथी धर्मनो योग प्राप्त थवाथी जल्दीथी ते धर्मनी सिद्धि प्राप्त थाय छे. विशेषार्थ H- समकिती निकाचित चारित्र मोहनीयना उदयथी संकिलष्ट भावविना पाप करे छे. पण तपेला लोढा उपर कोई स्वरूचिथी पग मूक्युं नथी. तेम तेणे पापप्रवृत्तिमां रस होतो नथी. एटले केऽआ सारू नथी आवो' पाप उपर भारे अणगमो होवाथी तेमज धर्ममां तीव्र उत्साह होवाथी तेने जल्दीथी धर्म सिद्धि थाय छे. ॥ 16 | II ईति तृतीयं षोडशकम् ॥ 50 श्रीषोडशकप्रकरणम्-3 Page #52 -------------------------------------------------------------------------- ________________ Enim AN चतुर्थं धर्मेच्छुलिङ्ग षोडशकम् धर्मस्य स्वलक्षणमुक्तमथास्य विस्तरेण लिङ्गान्याह । सिद्धस्य चास्य सम्यग्लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ॥ 1 ॥ सिद्धस्य-निष्पन्नस्य चास्य धर्मतत्त्वस्य धर्मस्वरूपस्य सम्यगवैपरीत्येन लिङ्गानि-लक्षणानि तत्त्वविद्भिः परमार्थज्ञैर्विहितानि शास्त्रेऽभिहितानि भव्यानां-योग्यानां सुखावबोधाय-सुखप्रतिपत्तये । / 1 / / धर्मनुं स्वलक्षण कह्युं हवे धर्मना विस्तारथी लिंगो कहे छे... गाथार्थ - परमार्थने जाणनाराए भव्योने सुखथी बोध पमाडवा भाटे सिद्ध थयेला ध्र्म्स्व्35n। यथार्थ प्रशस्त. लिंगो 48 ॥ छ. ॥ 1 ॥ तान्येव लिङ्गानि सङ्ख्याविशिष्टान्याह । औदार्यं दाक्षिण्यं पापजुगुप्साथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ 2 ॥ औदार्यं लक्षयति । स्पष्टम् । / 2 / / से सिंगो छ... गाथार्थ - औदार्य - दाक्षिण्य पापजुगुप्सा निर्मलबोध अने घणुं करीने लोको ने प्रिय लोकप्रियता आ धर्म सिद्धिना लिंगो छे. ते 2 | औदार्यं कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥ 3 ॥ औदार्य- कार्पण्यस्य दानादिपरिणामसङ्कोचलक्षणस्य त्यागादाशयस्य चित्तस्य महत्त्वं असङ्कुचितदानादिपरिणामशालित्वं विज्ञेयं तदौदार्यमत्यन्तमतिशयेन गुर्वादयो मातृपितृकलाचार्यतज्जातिवृद्धधर्मोपदेष्टारो दीनादयश्च दीनान्धर्वपणप्रभृतयस्तेषु यत् कार्यं दानादि तस्मिन् विषये औचित्येन वृत्तिर्यस्य तत्तथा । / 3 / / - श्रीषोडशकप्रकरण-4 M INS 51 - - .... Page #53 -------------------------------------------------------------------------- ________________ औदार्यनी ओळखाण आपे छे... गाथार्थ :- कार्पण्य - दानादि भावना संकोचनो त्याग थवाथी मननी असंकुचित वृत्ति थवी, गुरु वि. पूज्यो अने दीन अनाथ वि. तेओने विषे जे करवा योग्य होय ते बाबतमां अत्यंत औचित्यपूर्वक वर्तवुं ते उदारता छे. विशेषार्थ :- औदार्य : कृपणभाव (कंजूसाई)-दानादि करता मन खचवाय तेवा तुच्छ भावनो त्याग करवाथी हृदयनी विशालता प्रगटे तेमज गुरु आदि एटले मातापिता कलाचार्य पोतानी ज्ञातिमांनो जे वडेरो, धर्म उपदेश आपनार, दीनादय-दीन, अंध अनाथ तेओने विषे जे करवा योग्य होय ते बाबतमां औचित्यथी वर्तवुं, ते उदारता जाणवी ॥ 3 ॥ दाक्षिण्यं लक्षयति । दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः । गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत्परमः ॥ 4 ॥ दाक्षिण्यं परेषां कृत्येषु कार्येष्वपि योगपर उत्साहप्रगुणः शुभाशयो ज्ञेयः ; गाम्भीर्यं परैरलब्धमध्यत्वं, धैर्यं भयहेतूपनिपातेऽपि निर्भयत्व, ते सचिवौ सहायौ यस्य सः तथा मात्सर्यं परप्रशंसाऽसहिष्णुत्वं तस्य विघातकृत्परमः प्रधानः ॥ 4 ॥ दाक्षिण्यनुं लक्षण बतावे छे... गाथार्थ :- 52कार्य करवामां उत्साहवाळा थवुं. गांभीर्य अने धैर्य साथे वर्तवुं तेमज मत्सरनो नाश करनार जे प्रधान शुभाशय ते दाक्षिण्य गुण जाणवो. विशेषार्थ :- 52मृत्युष योग52 - एटले बीजानुं कार्य करवा उत्साह पूर्वक तैयार थाय. गांभीर्य :- अंदर रहेल हर्षशोक वि.नी लागणीने बीजो जाणी न शके ते एटले बीजाना गुणदोष पचावी लेवा, नहिं तो गुणनी कदर न श्रीषोडशकप्रकरणम्-4 52 Page #54 -------------------------------------------------------------------------- ________________ करता, दोषथी उकळीजता दाक्षिण्य जळवाई शकतुं नथी. अने चहेरा उपर शोकादिथी भाव बदलाई जाय तो सामेवाळो आपणी पासे काम करावता संकोच पामे, के मांडीवाळे. धीरताना अभावे क्यारेक भयभीत थवाथी परकार्य सिद्ध थई शकतुं नथी माटे बन्ने गुण खास जरूरी छे. धैर्य :- भयना निमित्त आवी पडता पण निर्भय बनी रहेवुं. प्रतिकूळतामां आकुल व्याकुल न थवुं. दाक्षिण्य mATe A be गुण साथे होवा जोईए. मात्सर्य :- बीजानी प्रशंसाने सहन न करवी. ते दोषनो नाश करनारो एटले के दाक्षिण्य na hoya to A to mane ja भाळी गया छे, सारो दिवस मने ज हुकम (ओर्डर) फरमावे छे. पेलाने तो कशुं ज कहेता नथी एटले तेनुं आरामी जीवन पोताने खटके आवो मत्सरभाव जागे. ज्यारे दाक्षिण्यना लीधे पोताने क्यारे पण काम करवामां कंटाळो न आवतो होवाथी मत्सरभाव जागवानो प्रश्न ज उभो थतो नथी. अथवा उभा थता मात्सर्य ने दाक्षिण्य दबावी दे छे आवो प्रधान जे शुभाशय छे तेनुं नाम दाक्षिण्य ॥ 4 ॥ पापजुगुप्सालक्षणमाह । पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ॥ 5 ॥ पापजुगुप्सा तु तथा तेन प्रकारेण पापनिषेधकमुखकराद्यभिनयविशेषेणाभिव्यज्यमाना सम्यगविपरीतं परिशुद्धं यच्चेतो मनस्तेन सततमनवरतं पापस्यातीतकृतस्योद्वेगो निन्दा, अकरणं पापस्य वर्तमानकाले, तस्मिन् भाविनि पापेऽचिन्ताऽचिन्तनमित्यनुक्रमत आनुपूर्व्या कालत्रयरूपया यद्वा पापोद्वेगः पापपरिहारः कायप्रवृत्त्याऽकरणं वाचा, तदचिन्ता पापाचिन्तनं मनसा, सर्वापीयं पापजुगुप्सा धर्मतत्त्वस्य लिङ्गम् ॥ 5 ॥ पाप जुगुप्सानुं लक्षण कहे छे... गाथार्थ :- यथार्थशुचित्त वडे एटले के बीजानी शाबाशी लेवा --- श्रीषोडशकप्रकरणम्-4 333 53 Page #55 -------------------------------------------------------------------------- ________________ vagere आशयथी नहि, परंतु पाप खरेखर आत्माने बगाडनार छे. एवा ईरादथी सतत करेला पापनी निंदा करवी. वर्तमानमां पापो न ka2वा तेमज भावी पापोनो विचार मात्र पण न करवो आ रीते आनुपूर्वीथी त्रणे काळनी पाप जुगुप्सा थाय छे. अथवा तो पापोद्वेग एटले कायाथी पापोनो त्याग, अकरण - वाणीथी पाप न करवुं, तदचिंता - मनथी पापनो त्याग. एम त्रिकरणथी पाप जुगुप्सा थाय छे. ॥ 5 ॥ निर्मलबोधं निरूपयति । निर्मलबोधोऽप्येवं शुश्रूषाभावसम्भवो ज्ञेयः । शमगर्भशास्त्रयोगाच्छ्रुतचिन्ताभावनासारः ॥ 6 ॥ निर्मलबोधोऽप्येवमनेन प्रकारेण शुश्रूषैव यो भावस्तत्सम्भवो ज्ञेयो, धर्मतत्त्वस्य लिङ्गं शमगर्भं यच्छास्त्रं तद्योगात्तत्परिचयात् श्रुतसारश्चिन्तासारो भावनासारश्चेति त्रिविधः I श्रुतचिन्ताभावनानां प्रतिविशेषं पुरस्ताद्वक्ष्यति ॥ 6 ॥ निर्भणषोधनुं ni3पश रे छे... गाथार्थ :- आ निर्मळ बोध शान्तसुधारसवाळा शास्त्रना योगथी अने शुश्रुषा भावथी उत्पन्न थाय छे, ते श्रुतसार, चिंतासार, भावनासार एम त्रण प्रकारनो होय छे. आ त्रणेनी विशेषवातो आगळ उहीशुं ॥ 8 ॥ जनप्रियत्वं प्रतिपादयति । युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसानादेर्बीजाधानादिभावेन ॥ 7 ॥ युक्तमुचितं जनप्रियत्वं धर्मतत्त्वलिङ्गम् नत्वयुक्तं यतस्तज्जनप्रियत्वं शुद्धं निरुपाधिकं स्वाश्रयगुणनिमित्तेन जनानां धर्मप्रशंसनादेः सकाशादादिना करणेच्छानुबन्धतदुपायान्वेषणा तत्प्रवृत्तिगुरुसंयोगसम्यक्त्वलाभग्रहणं बीजाधानं धर्मतरोर्बीजस्य पुण्यानुबन्धिपुण्यस्य न्यास आदिनाऽङ्कुरपत्रपुष्पफलविशेषपरिग्रहः तेषां भावेनोत्पादेनालमत्यर्थं धर्मसिद्धिफलदं वर्तते । 54 श्रीषोडशकप्रकरणम्-4 Page #56 -------------------------------------------------------------------------- ________________ जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति, ततश्च लोकानां बीजाधानादिधर्मसिद्धिरिति तत्प्रयोजकतया जनप्रियत्वं युक्तमित्युत्तानार्थः ॥ 7 / / जनप्रियत्वनुं प्रतिपादन करे छे. गाथार्थ - लोकलाडीला माणसे आचरेल धर्मनी प्रशंसा वि. थी अन्य जीवोने बीजाधानादि थवाथी शुद्ध जनप्रियत्न धर्मसिद्धि रूपी फळ आपनारा बने छे. माटे लोकप्रियता ए धर्मतत्त्वना लिंग तरीके युक्त ज विशेषार्थ :- लोकप्रियता ए धर्मतत्त्वना लिंग तरीके युक्त ज छे. कारण के रागादिनी उपाधि वगरनी जे शुद्ध लोकप्रियता ते पोताना आश्रयभूत जे लोकप्रिय पुरूष छे तेना गुणना निमित्ते अन्य माणसोने धर्मनी प्रशंसा वि. थी (आदिथी करवानी ईच्छा. अनुबंध तेनो उपायनी खोज, ते धर्ममां प्रवृत्ति, सद्गुरुनो संयोग सम्यत्वनो लाभ ईत्यादिनुं ग्रहण करवुं) बीजाधान - धर्मवृक्षनुं बीज - पुण्यानुबंधी पुण्य)नुं वावेतर थाय छे. आदिथी अंकुर पत्र पुष्प फळनो परिग्रह, तेओनो उत्पाद थवाथी अतिशये धर्मसिद्धिरूप फळ आपनार बने छे. जनप्रिय पुरूषनो धर्म खरेखर प्रशंसा पात्र बने छे. तेनाथी लोकोने बीजाधानादि धमसिद्धि थाय छे. एम जनप्रियत्न धर्मसिद्धिनुं प्रयोजक होवाथी धर्मतत्त्वना लिंग तरीके युक्त ज छे. जे 7 II एवं प्राथमिकगुणरूपाणि धर्मतत्त्वस्य लिङ्गान्यभिधाय दोषाभावरूपाणि तानि वक्तुमुपक्रमते । आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः ॥ 8 ॥ आरोग्ये-रोगाभावे सति यद्वदिति यथा व्याधिविकाराः पुंसां नो भवन्ति, तद्वदिति तथा धर्मलक्षणे आरोग्ये सति पापविकारा अपि विज्ञेया अभवनशीला इति शेषः । / 8 / / " ए प्रमाणे प्राथमिक गुणरूप घर्मतत्वना लिंगो कहीने दोषाभावरूप लिंगोने ' '.'.' ' ( श्रीषोडशकप्रकरण-4 " 55) Page #57 -------------------------------------------------------------------------- ________________ कहेवानो आरंभ करे छे... गाथार्थ H- आरोग्य प्राप्त थये छते पुरुषोने जेम व्याधि संबंधी विकारो उद्भवता नथी; तेम धर्मरूप आरोग्य प्राप्त थये छते पापविकारो पण उद्भवता नथी. / / 8 / / के ते पापविकारा ये धर्मारोग्ये सति न भवन्तीतिव्यक्त्या निर्दिशति । तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः ॥ 9 ॥ तदेवं स्थितेऽस्य धर्मतत्त्वयुक्तस्य विषयतृष्णा न प्रभवत्युच्चैरत्यर्थं दृष्टिसम्मोहो न प्रभवति अरुचिरभिलाषाभावो न धर्मपथ्ये नच पापा स्वरूपेण पापहेतुर्वा क्रोध एव कण्डूतिः शमघर्षणकृतहर्षा । / 9 / / ते पाप विकारो कयां छे ? जे धर्म आरोग्य मेळव्ये छते थता नथी, आना समाधान माटे तेओनो व्यक्ति दीठ निर्देश करे छे... गाथार्थ :- आवी परिस्थिति होते छते धर्मतत्त्वयुक्त पुरुषने अत्यधिक विषय - तृष्णा जागती नथी, दृष्टिसंमोहथी पराभव थतो नथी, धर्मना पथ्यमां अरुचि उभी थती नथी तेमज पापिष्ठ एवी क्रोध खंजवाळ सळवळती नथी. विशेषार्थ H- पापा - स्वरूपथी पाप रूपे होय अथवा पापनो हेतु एवो जे क्रोध, क्रोधरूप खंजवाळ - उपशम सुखना घर्षणथी पेदा करायेलो हर्ष ते एटले उपशम सुखनो भोग आपी प्राप्त करातो आनंद ते क्रोध छे. / / 9 / / तत्र विषयतृष्णां लक्षयति । गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ॥ 10 ॥ गम्यागम्ये लोकप्रतीते तयोर्विभाग आसेवनपरिहाररूपस्तं त्यक्त्वा यतो यस्या: सकाशाद्विषयेषु शब्दस्पर्शरसरूपगन्धेषु भृशमत्यर्थमवितृप्तात्मा' 56 श्रीषोडशकप्रकरणम्-4 Page #58 -------------------------------------------------------------------------- ________________ प्रशान्ताभिलाष एव सर्वत्र जन्तुः वर्तते-प्रवर्तते इयं विषयतृष्णोच्यते । / 10 / / त्यां विषयतृष्णानी ओळखाण आपे छे... गाथार्थ - गम्यागम्य ना विभागने त्यजी, शब्दादि विषयमां अतृप्त बनीने रहेवुं ते विषयतृष्णा, अवितृप्त-शब्दादि विषयनी मोगवा छतै 29 शांत नथवी । / 10 ॥ दृष्टिसम्मोहं लक्षयति । गुणस्तुल्ये तत्त्वे सञ्ज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसम्मोहः ॥ 11 ॥ गुण उपकारफलं तदाश्रित्य तुल्ये-समाने तत्त्वे द्वयोर्वस्तुनोः स्वरूपे सञ्ज्ञाभेदस्य नामभेदस्यागमोऽवतारो यस्यां सा तथाऽन्यथा विपरीता दृष्टिर्मतिर्यतो दोषादसौ दोषाऽधमः खल्वधम एव दृष्टिसम्मोह, दृष्टेमतेः सं सामस्त्येन मोह इति कृत्वा । 'तथा द्वयोरारम्भयो गोपभोगलक्षणं तुल्यफलमाश्रित्य प्रवृत्त एकस्तत्फलोपभोगी तमारम्भं सावद्यं मन्यतेऽपरस्तु pravRtti'nAmnA निरवा, तत्रापरस्य दृष्टिसम्मोहः । यद्वा, गुणो भावाख्यस्तमाश्रित्य तुल्ये तत्त्वे आरम्भद्वयादिगते आगमे - शास्त्रेऽन्यथादृष्टिर्यस्येति बहुव्रीहिस्ततः सञ्ज्ञाभेदेनागमान्यथादृष्टिरिति तत्पुरुष, एतादृशः पुरुषो यतो दोषाद्भवति स दृष्टिसम्मोहः । यथा यादृच्छिक्यां यागीयायां च हिंसायां स्वोपभोगमात्रफलभूतिकामना- लक्षणक्लिष्टाभावाविशेषेपि तद्विशेषाश्रयणं वैदिकानां दृष्टिसम्मोहः । दृष्टि संभो नेता छ... गाथार्थ - उपकार फळने आश्रयीने वस्तुनुं तत्त्व अर्थात् स्वरूप एक सरखु होय त्यारे भिन्न भिन्न) आगमने विशे नामभेद पकडीने विपरीत बुद्धि करावनार दोष ते द्रष्टिसंमोह. 1. यथा 2. प्रवृत्तिं श्रीषोडशकप्रकरण-4 57 Page #59 -------------------------------------------------------------------------- ________________ विशेषार्थ :- जे दोषथी उपकार फळने आश्रयी समान स्वरूप वाळी बे वस्तुमां संज्ञाभेदनो अवतार जेमां होय तेमज विपरीत मति थाय. ते आ अधम दोष ज वृष्टिसंमोह छे. द्रष्टि एटले मति तेनुं सामस्यथी - संपूर्ण रीते मुग्ध बनी जवुं. (तथा द्वयोरारंभयो...) भोगोपभोगरूप सरखा फळवाळा बे प्रकारना आरंभने विशे बेमांथी एक व्यक्ति आरंभ फळोपभोग करवा छतां तेमां पाप माने छे... ज्यारे बीजो आतो जीवोनी सहज प्रवृत्ति छे. प्रवृत्ति रेषाभूतानां'- आ रीते प्रवृत्तिना नामे (चरी खाईने) ते आरंभने निर्दोष माने छे. आ बीजी व्यक्तिमां वृष्टिसंमोह दोष स्पष्ट छे. यत्र तु गुणतो भावाख्यान्न तुल्यं तत्त्वं द्वयोरारम्भात्मनोर्व्यक्तिभेदेनवस्तुनोस्तत्र चैत्यायतनादिविषय (ये) क्षेत्रहिरण्यग्रामादौ शास्त्रीयाध्यवसायभेदेनप्रवृत्तत्वात् स्वयं च तत्फलस्यानुपभोगात्केवलमागमानुसारितया तत्रोपेक्षापरित्यागेन ग्रामक्षेत्राद्यारम्भपरिहरतोऽपि स्वपरयो वापद्विनिवारणाध्यवसायप्रवृद्ध्या न दृष्टिसंमोहाख्यो दोषो, दर्शनमागमः तत्र सम्मोहः सम्मूढतेत्यर्थाभावात्तत्त्वतः तस्यारम्भपरिवर्जकत्वेनाऽसम्मूढत्वात् । यद्वा, गुणतः - शब्दार्थतस्तुल्ये तत्त्वे हिंसादीनां सञ्ज्ञाभेदेनाक रणनियममहाव्रतादिस्वपरिभाषा-भेदेनागमेषु-पातंजलजैना-दिशास्त्रेष्वन्यथादृष्टिः पुरुषो यतो भवति स दृष्टिसम्मोहः । 'महाव्रतादिप्रतिपादको मदीयागमः समीचीनोऽकरणनियमादिप्रतिपादकोऽन्यागमो न समीचीन' इत्यस्य दुराग्रहत्वात्सर्वस्यापि सद्वचनस्य परसमयेऽपि स्वसमयानन्यत्वादुक्तं चोपदेशपदे "सव्वप्पवायमूलं दुवालसंगं जौ (o) जिणक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मीत्यन्यत्र विस्तरः । / 11 / / अथवा तो गुण एटले भावने आश्रयी तुल्य स्वरूपवाळा जे बे आरंभ वि. तेना विषयवाळा आगम शास्त्रमां विपरीत वृष्टि तेवी वृष्टि पुरूषने जे दोषथी थाय ते द्रष्टिसंमोह, जेम पोतानी ईच्छा मुजबथी कराती हिंसा अने वेद विहित हिंसामां पोतानो उपभोग मात्र फळ तथा भूति कामना रूप क्लिष्ट भाव समान होवा छता पण ते बन्ने आरंभने भिन्न माननारा वैदिकोनो द्रष्टिसंमोह जाणवो. ( श्रीषोडशकप्रकरणमु-4 Page #60 -------------------------------------------------------------------------- ________________ जेमां भावथी तुल्यता नथी एवा व्यक्ति भेदथी थता बे आरंभात्मक वस्तुमां देरासर वि. ना निमित्ते खेतर सोनुं चांदि गाम वि. मां शास्त्र अध्यवसायना भेदथी प्रवृत्त थयेलो होवाथी अने पोते ते फळनो भोग करतो न होवाथी मात्र आगमानुसारे तेमां उपेक्षानो त्याग करी गाम खेतरादिना आरंभनो त्याग न करवा छतां पण स्वपरनी भाव आपत्तिने दूर करवाना भावथी प्रवृत्ति थती होवाथी दृष्टिसंमोह दोष थतो नथी. दर्शन - आगम तेमां संमूढता तेनो अभाव होवाथी हकीकतमां ते आरंभनो छोडनार होवाथी असंमोह छे. अथवा तो गुणतः एटले शब्दार्थथी तुल्य स्वरूप होते छते अहिंसादिनो संज्ञाभेदथी अकरण नियम - महाव्रतादि रूप स्वपरिभाषाना भेदे आगमोमां पतंगजलजेनादिशास्त्रोमां विपरीत मति जे दोषथी थाय ते द्रष्टिसंमोह. एटले महाव्रतनुं प्रतिपादक मारुं आगम सारुं छे. अकरण नियमादि प्रतिपादक अन्य आगमो सारां नथी. परआगमोमां पण देखाता सघळा सद्वचनो स्वशास्त्रथी जुदा नथी. उपदेशपदमां कह्युं छे बार अंग सर्व प्रवादनुं मूळ छे. कारण के जिनेश्वरे भाखेला बार अंग रत्नाकर समान छे. तेथी तेमां रहेलुं बधुं सुंदर ज छे. ॥ 11 ॥ धर्मपथ्यारुचिं लिङ्गद्वारा लक्षयति । धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेर्लिङ्गम् ॥ 12 ॥ धर्मस्य श्रवणमविपरीतार्थमाकर्णनं तत्रावज्ञानादरस्तत्त्वे परमार्थे वा रसस्तस्यास्वादोऽनुभवस्तस्मिन् विमुखता चैव, धार्मिका ये सत्त्वाः प्राणिनस्तैः सहासक्तिरसंयोगश्च धर्म एव पथ्यं पापव्याध्यपनायकत्वात्तत्रारुचेर्लिङ्गं भवेदिति प्रत्येकमभिसम्बन्धनीयम् । / 12 / / घर्मपथ्यनी अरूचिने लिंग द्वारा ओळखावे छे. गाथार्थ - धर्म सांभळवामां अनादर, तत्त्वरसनो आस्वाद माणवाथी दूर रहेवुं अने धार्मिक आत्माओ साथे संपर्क न करवो आ धर्ममां अरूचिनुं लिंग छे 12 ॥ #wAjakAraNanA रक्षककककक श्रीषोडशकप्रकरणमु-4 59 SESS S Page #61 -------------------------------------------------------------------------- ________________ अथ क्रोधकण्डूति चिह्नद्वारा लक्षयति । सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिद्रं क्रोधकण्डूतेः ॥ 13 ॥ सत्येतरदोषाणां - यथास्थितासद्भूतापराधानां श्रुतिभावादन्तःप्रज्वलनद्वारा बहिश्चाप्रसन्नताव्यञ्जकाकारद्वारा यत्स्फुरणं वृद्धिश्चलनं वाऽविचार्यानालोच्य 'कार्यतत्त्वं' स्वात्मनोऽत्यन्ताहितं दुर्गतिविपाकलक्षणं क्रोधकार्यपरिणाम तच्चिंह्न लक्षणं क्रोधकण्डूतेः ऋधकण्ड्वाः । / 13 / / क्रोध खंजवाळने चिह्न द्वारा दर्शावे छे. गाथार्थ :- साचा के खोटा दोषो सांभळी कार्य परमार्थने विचार्या विना अंदरथी बळवुं अने बहारथी भवां वि. चडावी विकराळ आकार द्वारा थरथरवुं ते क्रोध रूपी खंजवाळनी निशानी छे. विशेषार्थ - कार्यतत्त्व "A क्रोध आत्मानुं अत्यंत अहित करनार छे. दुर्गतिना महेमान बनावनार छे." एवुं क्रोध कार्यनुं परिणाम विचार्या वगर झझणी पेदा थवी (उकळी जवुं) ते क्रोध खंजवाळनुं थिड्न छ. / / 13 ॥ निगमयति । एते पापविकारा न प्रभवन्त्यस्य धीमतः सततं । धर्मामृतप्रभावाद्भवन्तिमैत्र्यादयश्च गुणाः ॥ 14 ॥ एते विषयतृष्णादयः पूर्वोक्ताः पापविकारा न प्रभवन्ति न जायन्तेऽस्य पुरुषस्य धीमतो बुद्धिमतः सततमनवरतं धर्ममेव यदमृतं पापविषनाशकत्वात्तस्य प्रभावात्तथा चैतानि दोषाभावरूपाणि धर्मतत्त्वलिङ्गान्युक्तानि । अथाभ्यासिकगुणरूपाणि तल्लिङ्गान्याह । मैत्र्यादयश्चगुणा वक्ष्यमाणस्वरूपा धर्मामृतप्रभवादेव सम्पद्यन्ते । / 14 / / वेनीयोसस्त्मस् छ..... गाथार्थ - सतत धर्मरूपी अमृतना प्रभावथी आ बुद्धिशाळी पुरुषने PDAAAAAAA श्रीषोडशकप्रकरण-4 Page #62 -------------------------------------------------------------------------- ________________ ज आ जे विषयतृष्णादि पापविकारो छे, ते उद्भवता नथी अने मैत्रादि गुणो प्रगटे छे. विशषार्थ :- आ दोषना अभावरूप धर्मतत्त्वना लिंगो कह्यां. हवे अभ्यास करवा योग्य गुणरूप मैत्र्यादि लिंगो कहे छे. ते मैत्र्यादि कहेवाता स्वरूपवाळा छे. तेओ पण धर्म अमृतना प्रभावथी ज प्रगटे 9.119811 मैत्र्यादिलक्षणमाह परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा । / 15 / / परेषां प्राणिनां हितचिन्ता मैत्री ज्ञेया । परेषां यदुःखं तद्विनाशिनी परिणतिः करुणा । परेषां यत्सुखं तेन तस्मिन् वा तुष्टिरप्रीतिपरिहारो मुदिता । परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, सम्भवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना नोपेक्षा विधेया । / 15 / / मैत्र्याहिनुं सक्षश उडे छे... गाथार्थ :- बीजा जीवोनी हित चिंता ते मैत्री छे. बीजाना दुःखने नाश करावानी भावना ते करुणा, अन्यना सुखमां ईर्ष्या, अप्रीतिनो अभाव एटले हर्ष थाय ते मुदिता; प्रतिकार न करी शकाय तेवा बीजाना अविनयादि दोषोनी के ते दोषवाळा जीवोनी प्रत्ये उदासीनता राखवी ते अपेक्षा ॥ विशेषार्थ :- परंतु प्रतिकार संभवी शके तेवा दोषोने विषे सापेक्ष यतिखे अपेक्षा न 42वी ॥ 15 ॥ उपसंहरन्नाह एतजनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्ञ्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ 16 ॥ 4 ॥ एतत् पूर्वोक्तमौदार्यादि सर्वमेव जिनप्रणीतं शब्दो वाक्यालङ्कारे जन्तोः श्रीषोडशकप्रकरणम्-4 जिनोक्तं लिङ्गं-लक्षणं खलुप्राणिनो धर्मसिद्धिमद्व्यञ्जकतासम्बन्धेन 61 Page #63 -------------------------------------------------------------------------- ________________ धर्मनिष्पत्तिमत्पुण्यस्यादय उपायाः "दया भूतेषु वैराग्यं विधिदानं यथोचितम् । विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्तिता" इति श्लोकोक्ताश्चत्वारः; त एव सिद्धयः परमैश्वर्यरूपत्वात्तासां सिद्धेर्निष्पत्तेः सद्धेतुभावेनाऽवन्ध्यहेतुत्वेन सिद्धं पुण्यादीत्यादिना ज्ञानयोग- ग्र्होऽग्रिम्सिद्धिशब्दचोपायाई रूत्यजे ॥ 96 ॥ 4 ॥ उपसंहार करता कहे छे... गाथार्थ - धर्मसिद्धिवाळा आत्मानुं औदादि जिनेश्वरे भाखेलुं लिंग छे, जे पुण्यना उपाय रूप सिद्धिओनी प्राप्तिनां सहेतु = अवंध्य हेतु तरीके सिद्ध थयेल छे. विशेषार्थ :- उदारता वि. थी अमुक पुरुषमां धर्म सिद्ध थयो छे. परिणम्यो छे, एवी जाण थती होवाथी उदारता वि. मां व्यंजकता धर्म आव्यो ते धर्म ज संबंध बने छे, ते व्यंजकता संबंधथी उदारता वि. धर्मसिद्धिवाळा कहेवाय छे. जेम जनकता संबंधथी कुंभार घटवाळो कहेवाय छे. पुण्यना आदि उपायो = प्राणिओने विषे दया, वैराग्य विधिपूर्वक यथायोग्य दान करवुं शुद्ध ब्रह्मचर्यनुं पालन आ बधा पुण्यना उपायो कह्या छे. आ उपायो जेवा तेवाने प्राप्त थता न होवाथी परम ऐश्वर्य रूप che, mATe teone ग्रंथकारे सिद्धिरूपे बिरदाव्यां छे. तेओनी पूर्णतानी प्राप्तिना औदायदि अवंध्य हेतु छे. बीजाओ - पुण्यादि अहीं आदि पदथी ज्ञानयोगनुं ग्रहण करे छे अने पहेलां सिद्ध शब्दनो उपाय अर्थ करे छे, एटले पुण्यज्ञानयोगना उपायनी निष्पत्तिना उदारता वि. सफळ हेतुं छे. छे! 16 .. >> ईति चतुर्थ षोडशक S श्रीषोडशकप्रकरण-4 Page #64 -------------------------------------------------------------------------- ________________ पञ्चमं लोकोत्तर तत्त्वप्राप्ति षोडशकम् ||||| एवं सामान्येन सलिङ्गधर्मसिद्धिमुक्त्वा ततो यत्स्यात्तदाह । एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः ॥ 1 ॥ एवं प्रागुक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेहप्रकमे लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन निश्चयेन भवति । पुंसां तत्तत्तन्त्रोक्तमुमुक्षुजन-योग्याचारप्रणेतृनानावस्थापुनर्बन्धकापेक्षया शुद्धानां स्वतन्त्र व्यवहारस्थापुन र्बन्धकानां सम्यग्दृशां च सर्वेषामेव लोकोत्तरस्य लोकानवगतेति कर्त्तव्यताकस्य तत्त्वच-परमार्थस्य सम्राप्ति: ॥ ए प्रमाणे सामान्यथी लिंग साथे धर्मसिद्धि कहीने तेना पछी शुं थाय ते कहे छे... गाथार्थ H- एम औदार्यादि लिंगयुक्त धर्म सामान्यथी (लौकिक लोकोत्तरना विभाग विना) सिद्ध थये छते पुरुषोने निश्चयथी लोकोत्तरतत्त्वनी प्राप्ति थाय छे. I विशेषार्थ :- ए प्रमाणे पूर्वे कहेल नीति द्वारा सामान्यथी लिंग युक्त धर्म सिद्ध थये छते चोक्कस पुंसा-ते ते ग्रंथमां कहेल मुमुक्षुजन योग्य आचार प्रणेता अने विविधावस्थावाळा पुनर्बंधकनी अपेक्षाए जे शुद्ध होय, तेमज पोताना दर्शनमां कहेल आचारमां आ "A मोक्षे जवानो योग्य मार्ग छे, एम समजी तेमां प्रवृत्ति करनारो, पण प्रणेतानी जेम आ ज साचुं छे, आवी पक्कडवाळो न होय, एटले युक्तियुक्त वचन कोई पण दर्शनना होय तेने स्वीकारवा तत्पर होय एवा अपुनर्बंधक अने समकिती सर्वपुरुषोने लोकोत्तर - लोको - जिन धर्मथी बाह्य; लोको समजी न शके एवां कर्तव्यनुं निरूपण करनार लोकात्तरतत्त्वनी प्राप्ति थाय 9.11911 इयं च यद्रूपा यस्मिंश्च काले स्यात्तदेतदभिधातुमाह । आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते ॥ 2 ॥ श्रीषोडशकप्रकरणम्-5 63 Page #65 -------------------------------------------------------------------------- ________________ आदौ भवमाद्यं भावरूपमारोग्यमेषा सम्यक्त्वस्पर्शाद्बीजं च परस्य प्रधानस्यतस्यैव भावारोग्यस्य मोक्षरूपस्य तस्य रागादिभावरोगाभावतः । पापाप्रसिद्धेः इयमधिकारिणः क्षीणप्रायसंसारस्य नियोगान्नियमाच्चरमे पुद्गलपरावर्ते औदारिकवैक्रियतैजसकार्मणप्राणापानभाषामनोभिरेतत्परिणामपरिणतसर्वपुद्गलग्रहणरूपे भवति; अभ्युच्चयपक्षोऽयं यावता सार्वतन्त्रिक्यप्यपुनर्बन्धक- क्रियाऽन्यपुद्गलपरावर्ते न भवति मोक्खासओ वि न' तच्छ हो" इत्यादिना मोक्षाशयस्यापि तत्र प्रतिषेधादित्यन्यत्र विस्तरो द्रष्टव्यः ॥ 2 ॥ आ लोकोत्तरतत्त्व संप्राप्ति जे जे स्वरूपवाळी होय छे अने जे काळे थाय छे ते दर्शावे छे. गाथार्थ :- पहेलामां पहेली भावारोग्य - समकितरूपधर्मतत्त्व संप्राप्ति थाय छे अने आ प्रधान भावारोग्य मोक्षनुं बीज छे. 22मपुद्गलावर्षमां क्षीण प्रायः संसारवाळाने निश्चयथी आ लोकोत्तरतत्त्व प्राप्त थाय छे. विशेषार्थ :- अनादिकालमां पहेलीज वार समकितनी प्राप्ति थती होवाथी आ भावारोग्य आघं कह्युं छे; समकितनो स्पर्श थतो होवाथी आ भावारोग्य कहेवाय छे. अने प्रधान भावारोग्यनुं आ बीज छे. एटले मोक्षनुं मूळ कारण छे. अहीं मोक्षने प्रधान भावारोग्य रूपे कह्युं छे, कारण के तेमां रागादि भाव रोगनो अभाव होवाथी पापनुं नाम निशान नथी. औदारिकादि रूपे सर्व पुद्गलोने परिणमाववा ते पुद्गपरावर्तन, तेवा छेल्लां पुद्गलपरावर्तनमां क्षीण प्रायः संसावाळाने आ लोकोतरतत्त्वनी संप्राप्ति थाय छे. छेल्लुं ते विविक्षित जीवने आश्रयी जाणवुं. ते ते जीव ज्यारे मोक्ष जवानो होय तेनी अपेक्षाए एक पुद्गलपरावर्णकाळ बाकी होय ते विवक्षित जीवनुं चरम पुद्गलपरावर्त्त कहेवाय. आ स्वीकृत पक्षनी वात कही. यावता सर्वतंत्र (दर्शन) संबंधी पण अर्जुनबंधक योग्य क्रिया एटले शान्त, दान्त, जीज्ञासु, मुमुक्षु वगेरे भावो पाम्या पछी आत्मा अर्जुनबधकपणाने पामे ते क्रियाओ अचरमावर्तमां थती नथी. कारणके ते काळमां मोक्ष आशयनो पण निषेध करेल 9.11 211 1. नन्नत्थ 4. 64 श्रीषोडशकप्रकरणम्-प Page #66 -------------------------------------------------------------------------- ________________ कुतः पुनर्हेतोश्चरमपुद्गलपरावर्तो भवतीत्याह । स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम् ॥ 3 ॥ चरमपुद्गलपरावर्त्तः कालादेव प्राधान्येनेतरहेत्वपेक्षाविलम्बाभावरूपेण भवति सुकृतादीनां भावेपि सामग्र्यां प्रवेशेपि सुकृतपदं प्रकृता (पुण्यप्रकृत्य ) भिप्रायेणान्यथा कर्म सामान्यमात्रं ग्राह्यं, आदिना पुरुषकारनियत्यादिग्रहः । निदर्शनमाह ज्वरस्य शमनं यदौषधं तत्समयवत् । यथाहि ज्वरशमनौषधमपि प्रथमापाते दत्तं न गुणकृत् प्रत्युत दोषोदीरक, ज्वरजीर्णतासमये च दत्तं तद्गुणकृत्स च परिपाकाख्यपर्यायशालिकालेनैव जन्यते, तथा सद्धर्मौषधमप्यचरमावर्ते दत्तं न गुणकृत्प्रत्युत दोषोदीरकमेव, चरमे तु दत्तं गुणकृत्स च भावपरिपाकाख्यपर्याययुक्तकालादेव भवतीति समयविदः - सिद्धान्तज्ञा यथा स्यात्तथा विदुः । / 3 / / क्या हेतुथी यरमपुछ्गसपरावर्त आज थाय छे, ते अंथकार उडे छे.... गाथार्थ :- jva2शमन औषध जेम ताव नीकळवाना समये गुणकारी थाय छे, तेम सुकृतादिनो सद्भाव होवा छतां पण मुख्यताए काळनो परिपाक थवाथी ज चरमावर्त थाय छे, एम शास्त्रज्ञपुरुषो निपुणरीते भएओ छे. विशेषार्थ H- प्राधान्यने एटले अन्य हेतुनी अपेक्षाए काळ पाकता विलंब विना ज चरमपुद्गलपरावर्त थाय छे. सुकृत एटले पुण्य प्रकृति आदि पदथी पुरुषार्थ नियति वि. नुं ग्रहण थाय छे. आ बधा सामग्रीमां आवे छे, पण आ सामग्रीनो अन्य काळमां प्रयोग करता उल्टो दोषनो वधारो थाय छे. जेम तावनी शरूआतमां तावने शान्त करनारी दवा पण गुण करवाने बदले तकलीफ वधारे छे. ज्यारे चरम काळमां आपेलुं औषध तेमज आचरेल सुकृतादि गुणकारी बने छे, एटले भावपरिपाकपर्याय युक्त काळथी ज सुकृतादि गुणकारी थाय छे. एम सिद्धांतना ज्ञातास नियु। रीते भएओ छे. ॥ 3 ॥ उक्तमेव निदर्शनार्थं स्पष्टमाह नागमवचनं तदधः सम्यक्परिणमति नियम एषोऽत्र । शमनीयमिवाभिनवे ज्वरोदयेऽकाल इति कृत्वा ॥ 4 ॥ श्रीषोडशकप्रकरणम्-प 65 Page #67 -------------------------------------------------------------------------- ________________ आगमवचनं तदधश्चरमपरावधिकसंसारे न सम्यग् विषयविषयिविभागेन परिणमति; नियम एष प्रस्तुतोऽत्र प्रक्रमे शमनीयमिवौषधमि- वाभिनवज्वरोदयेऽकालोऽप्रस्ताव इतिकृत्वा ॥ 4 / / पूर्वे कहेलानुं निदर्शन करवा माटे स्पष्ट रीते कहे छे... गाथार्थ - "चरम पुद्गलपरावर्तथी अधिक संसार होय तो आगम वचन सारी रीते परिणमतां नथी" आ नियम छे, जेम नवा आवेला तावमां तावने शान्त करनार औषध तरतज आपवुं नहिं कारण के ते औषध आपवा माटे नो अकाळ छे एटले के अवसर नथी. ॥ 4 | न केवलं तदधस्तादागमवचनं न परिणमति किन्तु विपरीतं परिणमतीत्याह । आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा । पश्यन्त्यपवादात्मकमविषय इह मन्दधीनयनाः ॥ 5 ॥ आगमदीपे सिद्धान्तसद्वादप्रदीपेऽध्यारोप आरोपितरूपमेव मण्डलं "मयूरचन्द्रकाकारं नीललोहितभासुरम् । प्रपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुष" इत्युक्तरूपमविषयेऽपवादास्थानेऽपकृष्टवादात्मकमिह लोके 'मन्दधीनयना' मन्दबुद्धिचक्षुषस्तत्त्वतो वस्तुवृत्त्याऽसदेवाविद्यमानमेव तथा तैमिरिकदृश्येन तेन प्रकारेण पश्यन्ति दृष्टिदोषात् । / 5 / / अधिक संसारवाळाने आगमवचन परिणमतुं नथी एटलुं ज नहि पण विपरीत परिणमे छे ते कहे छे... गाथार्थ - जेम कोई सैमिर रोगना नेत्रवाळो-आंखे मोतियावाळो पुरुष दीपमां अविद्यमान मंडलने जुए छे. तेम मंदबुद्धिवाळो आगमरूप प्रदीपमां परमार्थथी अविद्यमान अपवादरूप आरोपित मंडलने अपवादना अविषयमां (अपवादनुं जे स्थल नथी त्यां) पण जुए छे. विशेषार्थ - जेम तैमिर रोगवाळो प्रदीपना चारे बाजु नील रक्त भास्वर वर्णमय मोरना पीछामां रहेल आंखना चिहन सरखा आकारवाळा मंडलने देखे छे. तेम मंदबुद्धिरूप नयनवाळा जे अपवादनुं स्थल नथी त्यां पण अविद्यमान अपवाद रूप मंडलने देखे छे. ॥ 5 . श्री षोडशकप्रकरणमु-5 Page #68 -------------------------------------------------------------------------- ________________ उक्तमेवार्थं कार्यलिङ्गेन समर्थयति । तत एवाविधिसेवा दानादौ तत्प्रसिद्धफल एव । तत्तत्त्वदृशामेषा पापा कथमन्यथा भवति ॥ 6 ॥ तत एवागमदीपेऽध्यारोपमण्डलदर्शनादेवाऽविधेर्विधिविपर्ययस्य सेवादानादौ विषये तत्प्रसिद्धफल एवागमाभ्युपगतफल एव भवत्यन्यथाग- मार्थाध्यारोपाभावे तत्तत्त्वदृशामागमप्रामाण्याभ्युपगन्तृणामेषा दानाद्यविधिसेवा पापा पापहेतुः कथं स्यात्फलार्थिनः फलानुपाये प्रवृत्तेरर्थभ्रमं विनाऽसम्भ- वादिति भावः । / 6 / / उक्तार्थनुं कार्यलिंग द्वारा समर्थन करे छे... गाथार्थ H- आगम प्रदीपमां भ्रान्तिरूप मंडलनो आरोप थवाथी ज आगम प्रसिद्ध ळवाळा दानादिमां अविधिथी सेवा अर्थात् अविधिनुं आचरण थाय छे. अन्यने -आगमतत्त्वने परमार्थथी चाहनारोने आ पापिष्ठ अविधि सेवा क्यांथी संभवे ? विशेषार्थ :- आगमार्थना आरोपविना आगम प्रमाण्य स्वीकारनारने पापहेतुवाळी अविधि सेवा क्यांथी संभवे ? कारणके फ्लार्थीने फळना अनुपायमां - विपरीत साधनमां प्रवृत्ति अर्थभ्रम विना संभवे नहि ॥ 9 ॥ ज्ञानफलाभावलक्षणापरिणामस्याप्यविधिसेवालिङ्गमित्याह । येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ॥ 7 ॥ येषां जीवनामेषाविधिसेवा तेषामागमवचनं न सम्यक् फलोपधानेन परिणतं; को नामामृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत भक्षणप्रवृत्तिं विदध्याद्विषप्रवृत्तिकल्पामविधिसेवां तत्त्वतो नागमवचनं फलतः परिणतमितिभावः ॥ 7 ॥ 7 अविधि सेवा ज्ञानफळ - परिणतिना अभाव स्वरूप अपरिणतीनुं लिंग छे; ते जतावे छे... श्रीषोडशकप्रकरणमु-प - 67 Page #69 -------------------------------------------------------------------------- ________________ गाथार्थ:- जे जीवो आ अविधिसेवाने seve che. teone Agama vacana सारी रीते फळ साथे जोडवा वडे परिणत थयेलुं नथी. अमृतरसना आस्वादने जाणनारो कयो पुरुष झेरने खावा प्रवृत्ति करे ? विशेषार्थ :- विषप्रवृत्ति सरखी अविधिसेवाने करनार पुरुषने परमार्थथी आगम वयन इजथी परिएत थयुं नथी. ॥ 7 ॥ निषेधमुखेनोक्तं विधिमुखेनाह । तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ॥ 8 ॥ तस्माच्चरमे पुद्गलावर्ते नियमेनेह जगति आगमवचनं तत्त्वतः खलु परमार्थत एव परिणमत्युत्तरोत्तरफलमुपदधाति, स च परिणतागमवचनोऽस्या लोकोत्तरतत्त्वसम्प्राप्तेरधिकारी भवति न शेषः । / 8 / / निषेध मुखथी कह्युं हवे विधि मुखथी कहे छे... गाथार्थ :- तेथी चरमपुद्गलपरावर्तमां वर्तमान जीवने आगमवचन परमार्थथी परिणत थाय छे, ते परिणतआगमवचनवाळो ज लोकोत्तर तत्त्वसंप्राप्तिनो अधिकारी बने छे. बाकीनां नहिं. परिणति उत्तरोत्तर इजने खाये छे. ॥ 8 ॥ किमित्येवमागमवचनपरिणामोऽधिक्रियत इत्यत आह । आगमवचनपरिणतिर्भवरोगसदौषध' यदनपा' यम् ॥ तदिह परः सद्द्बोधः सदनुष्ठानस्य हेतुरिति ॥ 9 ॥ आगमवचनस्य तुल्य विषयप्रतिभासोत्तीर्णज्ञानावरणहासोत्थोपादेयत्वादिविषयात्मपरिणाम वज्ज्ञानरूपा, भवरोगस्य सदौषधं तदुच्छेदकत्वेन यद् यस्मादनपायं निर्दोषं प्रतिबन्धेऽपि श्रद्धाविभावात् तत्तस्मादिहागमवचनपरिणत्यां सत्यां प्रकृष्टः सज्ज्ञानावरणहासोत्थत्वाच्छुद्धोपादेयत्वादि विषयत्वाच्च सद्बोधस्तत्त्वसंवेदननामा प्रकाशः सदनुष्ठानस्य - विरतिरूपस्य हेतुः फलोपहितकारण- मितिकृत्वागमवचनपरिणामोऽधिक्रियते । / 9 / / आगम वचननो परिणाम शा माटे अधिकार कराय छे. ? तेनो जवाब परिणतिरज्ञानावरणहासोत्थोपादेयत्वाद्यविषयबालादिज्ञान 1. भवति यस्मात् इति अधिकं 2. निरपाय इति पाठान्तरं 68 श्रीखोडशकप्रकरणम्-प Page #70 -------------------------------------------------------------------------- ________________ ग्रंथकार आपे छे. गाथार्थ :- आगम वचननी परिणति भवरोगनुं निर्दोष साउषध छे, तेथी आगमवचन परिणत थये छते प्रकृष्ट सर्बोध थाय छे. ते सुंदर अनुष्ठान - विरति रूप अनुष्ठाननो हेतु छे माटे आगमवचनना परिणामनो अधिकार कराय छे. विशेषार्थ :- आगम वचननी परिणति अज्ञानावरणना क्षयोपशमथी पेदा थयेल शुद्ध उपादेय वि. नो विषय न होय तेवा बाळादिज्ञान समान विषय प्रतिभासथी पारपामेल ज्ञानावरणनी हानिथी उत्पन्न हेय उपादेय वि. विषयवाळुं आत्मपरिणामवाळु जे ज्ञान तद्रुप छे. भवरोगनो उच्छेद करनार होवाथी साउषधरूप छे. अने प्रतिरोध थवा छतां पण श्रद्धादि टकी रहेवाथी निदोष कहेल छे. आगमवचन परिणत थये छते ज्ञानावरणना क्षयोपशमथी उत्पन्न थयेल होवाथी अने शुद्ध उपादेय वि.नो विषय होवाथी अने शुद्ध उपादेय वि. नो विषय होवाथी एटले के समकिति आत्माने ज्ञानावरणना क्षयोपशमथी "A विरति स्वीकारवा योग्य छे. पाप व्यापार त्याजय छे." ईत्यादि प्रशस्त ज्ञान उत्पन्न थाय छे. जे ज्ञान विरति मेळववा माटेनी तलप जगाडे छे. एवो सद्धोध - (तत्त्वसंवेदन) विरतिरूप अनुष्ठाननो हेतु - फळने नजीक लाववानुं अवंध्य कारण छे. माटे ज आगमवचन परिणामनी परिणतिने लोकोत्तरतत्त्व प्राप्तिना कारण तरीके अधिकार कराय छे, स्वीकाराय छे. । 9 | कः पुनः सद्बोधपूर्वानुष्ठानस्य विशेष इत्याह । दशसञ्जाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति । परहितनिरतस्य गम्भीरोदारभावस्य ॥ 10 ॥ दशानां सज्ञानां विष्कम्भणं यथाशक्तिनिरोधस्तद्योगे तन्निरोधोत्साहे वा हि यतोऽदः प्रकृतानुष्ठानं भवत्यतोऽविकलं संपूर्णं भवति तद्वैकल्यापादकसञ्ज्ञाविष्कम्भणात्; परहिते निरतस्य तथा सदा सर्वकालं गम्भीर उदारश्च भावो स तथा तस्यात इदमविकलत्वाद्विशिष्यत इति भावः ॥10॥ सबोध पूर्वकनां अनुष्ठाननी शुं विशेषता होय छे? ते बतावे छे... श्रीषोडशकप्रकरण-5 Page #71 -------------------------------------------------------------------------- ________________ गाथार्थ :- दश संज्ञाओनो यथाशक्ति निरोधना योगमां के निरोधनो उत्साह जाग्ये छते परहितमां तत्पर तेमज हंमेशने माटे गंभीर अने उदारभाववाळाने प्रकृति अनुष्ठान परिपूर्ण बने छे. विशेषार्थ - प्रकृति अनुष्ठानने हानि पहोंचाडनार आहार, भय (निद्रा) भैथुन, परिपड, 4 अषाय, दो संशत, मोघसं . 10 संशनी रोध थयो होवाथी प्रकृति अनुष्ठान परिपूर्ण बने छे. 10 ॥ दशसञ्ज्ञाविष्कम्भणमपि दुर्लभं कथं स्यादित्याह । सर्वज्ञवचनमागमवचनं यत्परिणते ततस्तस्मिन् । नासुलभमिदं सर्वं ह्युभयमलपरिक्षयात्पुंसाम् ॥ 11 ॥ यद् यस्मादागमवचनं सर्वज्ञवचनं, ततस्तस्मिन् परिणते विधिरूपाध्यात्मयोगेनोभयमलपरिक्षयात् क्रियामलभावमलोच्छेदात्पुंसां-पुरुषाणामिदं सर्च दशसञ्ज्ञाविष्कंभणं हि निश्चितं नासुलभं-किन्तु सुलभमेव । / 11 / / दश संज्ञानोरोघ करवो दुर्लभ छे, तेनो रोघ केवी रीते थाय ते दर्शावे छे. गाथार्थ - आगमवचन सर्वज्ञवचनरूप छे, तेथी आगमवचन परिणत थये छते विधिरूप अध्यात्मयोग द्वारा क्रियामळ अने भावमळ क्षय थवाथी पुरुषोने संज्ञानो निरोध वि. कशुंय दुर्लभ बनतुं nathI.I11 / अध्यारोपादविधिसेवा दानादावित्युक्तं तदभावे यत् स्यात्तदाह । विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतन्त्र्ययोगादौचित्याच्चैव सर्वत्र ॥ 12 ॥ विधिसेवा सर्वाङ्गपरिशुद्धप्रवृत्तिर्दानादौ सूत्रानुगता त्वभ्रान्तसूत्रज्ञानानुसारिण्येव स्यात् सा-विधिसेवा, नियोगेन-नियमेन, गुरुपारतन्त्र्यस्य योगाद्भवेच्च तु यादृच्छिकज्ञानमात्रादौचित्याच्चैवानौचित्यपरिहारेण च सर्वत्रदीनादौ । / 12 / / अध्यारोपथी दानादिमां अविधि सेवा थाय छे एम कह्युं. हवे अध्यारोपना अभावमां जे बने ते कहे छे. Pramanuman श्रीषोडशकप्रकरण-5 , Page #72 -------------------------------------------------------------------------- ________________ गाथार्थ :- दानादिमां सर्वांग परिशुद्ध पूर्वकनी प्रवृत्ति भ्रान्ति वगरना सूत्र ज्ञानने अनुसरनारी होय छे. ते निश्चयथी दीनादि ने विषे गुरु पारतंत्र्यना योगथी अने औचित्यथी थाय छे. विशेषार्थ :- गुरुपारतंत्ययोगार् एटले ईच्छा मुजबना ज्ञानमात्रथी पोते प्रवृत्ति न करे, तेमज करे, तेमज दीनादिनुं औचित्य साचवी ने प्रवृत्ति $2119211 दानादिविधिसेवायां महादानदानयोर्विशेषमाह । न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ॥ 13 ॥ न्यायेन ब्राह्मणक्षत्रियविट्शूद्राणं स्वजातिविहितव्यापारेणात्तं स्वीकृतं स्वल्पमपि हि दीनतपस्व्यादी विषये गुरूणां पुत्रादिकुलवृद्धानामनुज्ञया, भृत्यपदमितरपोष्योपलक्षणं, यद्दानं तन्महादानमन्यत्तु एतद्विशेषणरहितं पुनर्दान मैव ॥ 12 ॥ दानादिनी विधिसेवामां महादान अने दानमां जे विशेष छे ते कहे छे... गाथार्थ :- पोतानी जातिने योग्य व्यापारथी प्राप्त थयेलुं थोडुं पण धन, ते धनने दीन तपस्वी वि. ने विषे वडिलोनी अनुज्ञाथी पोष्य वर्गनो विधात कर्या वगर आपवुं ते महादान अने आवा विशेषण वगरनुं जे अपाय ते दान छे. विशेषार्थ :- नृत्यपद बीजापण पोष्य-पोषवा योग्यनुं उपलक्षण छे. तेथी सगा-स्नेही वि.नी पण दान आपनाराओए काळजी राखवी जोईए ॥ 13 देवार्च्चनिप्येनमतिदेशमाह । देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तदेवार्चनं चेष्टम् ॥ 14 ॥ देवगुणानां - वीतरागत्वादीनां परिज्ञानात्तेषु गुणेषु यो भावो बहुमानस्तेनानु श्रीषोडशकप्रकरणम्-प 71 Page #73 -------------------------------------------------------------------------- ________________ गतंयुक्तमुत्तमं प्रधानं, विधिना शास्त्रोपदेशेन यदादरादिना युक्तं स्यादादिना करणप्रीत्यविघ्नंसम्पदागमादिसङ्ग्रहः । तद्देवार्चनं चेष्टं अन्यत्तु देवाईनमात्रम् ॥ 14 ॥ देवपूजा विषे पण आ अतिदेशने कहे छे... गाथार्थ :- गुणोना यथार्थ बोधथी ते गुणोने विषे बहुमान पूर्वक आदर वि. थी युक्त शास्त्रोक्त विधिथी जे देवनी पूजा करीए ते ज उत्तम अने ईष्ट पूजा छे. विशेषार्थ:- देवना गुणो वीतरागत्व, मोक्ष मार्ग नेतृत्व, तेनुं यथार्थ शान थवाथी ज ते गुणोमां बहुमान संभवे छे. अने बहुमान जागवाथी ते व्यक्ति u52 आदर भाव उभो थाय तेना कारणे विधिपूर्वक उत्तम प्रकारनी पूजा करवानुं मन थाय छे. आवी पूजा ज ईष्ट छे. अने शेष पूजा तो नाम मात्रनी छे. एटले नाम मात्रथी बहारथी पूजारूपे देखाय छे. पण ते फळ साधक बनती नथी. आदरादि - आदर एटले व्रतनुं ग्रहण तपस्या अने वैयावृत्यादिकनो स्वीकार, तथा ka2वामां प्रीति एटले विहार, आवश्यक विगेरे क्रिया करवामां प्रीति, तथा अविघ्न एटले धर्मने विषे व्याघातनो अभाव तथा ज्ञानादिक लक्ष्मीनी प्राप्ति । कार्यने योग्य । उपयोगी सामग्रीनी प्राप्ति आदि पदथी आ सर्वनुं ग्रहण थाय छे. / / 14 / / अन्यत्राप्येनमतिदेशमाह । एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः ॥ 15 ॥ एवं विधिनैव गुरूणां धर्म्माचार्यादीनां सेवा तदादि, आदिना पूजानादिग्रहः । कालेऽवसरे सद्योगानां शोभनधर्मव्यापाराणां स्वाध्यायध्यानादीनां विघ्नवर्जनया-विघातत्यागेन, विधेयमिति वाक्यशेषः । इत्यादीनामेवम्पादीनां कृत्यानामागमोक्तानां करणं-विधिना सम्पादनं लोकोत्तरतत्त्वसम्प्राप्तिरुच्यते । विधियुक्तं हि दानादि यन्महत्पदेष्टपदसत्पदादिभिर्विशेष्यते तदेव लोकोत्तरपदाभिधेयमिति भावः । / 15 / / बीजा ठेकाणे पण आ अतिदेश (अन्यत्र लागु थनारी प्रक्रिया)ने दर्शावे छे... श्रीषोडशकप्रकरणम्-प 72 * Page #74 -------------------------------------------------------------------------- ________________ गाथार्थ :- ए प्रमाणे विधिथी गुरुनी सेवा पूजा वि. अवसरे सद्योगोना विघ्नोने दूर करवा पूर्वक करवी जोईए. ईत्यादि आगममोक्त कृत्योने विधिथी करवा, ते ज लोकोत्तरतत्त्वसंप्राप्ति कहेवाय विशेषार्थ - गुरूसेवादि - धर्माचार्य वि. नी सेवा पूजा वि सद्योग शोभन धर्म व्यापारी एटले स्वध्याय, ध्यान वि. तेमां आवता विद्गोने गणकार्या विना गुरु सेवादिमां तत्पर बनवुं. 15 इयं पुनरेकार्थक्रियायां सकलार्थक्रिया सापेक्षा स्यादित्याह । इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ 16 ॥ एषा पुनर्लोकोत्तरतत्त्वसम्प्राप्तिराप्तवचनस्य परिणत्यैकक्रिया सकलब्रियासापेक्षेतिसंस्काररूपया, 'यथोदितनीत्या' यथोक्तन्यायेन, 'पुसां पुण्यानुभावेन' सद्बुद्धिहेतुपुण्यविपाकेनेतरेतरसापेक्षा ' परस्परकार्या- विरोधिन्येव मति, यान्तरविरोधिनः साचाप तउविवाहिति-मावः ॥ 6 | आ लोकोत्तरतत्त्वसंप्राप्ति एकार्थ कियामां सकलार्थ क्रिया होय छे. ए प्रमाणे ग्रंथकार दर्शावे छे... गाथार्थ :- आ वळी लोकोत्तरतत्त्वसंप्राप्ति आप्तवचननी परिणतिथी (एक क्रियामां सकल क्रियानी अपेक्षा रहेली छे, एवी संस्कार रूप परिणतिथी) यथोक्त रीत प्रमाणे पुरुषोने पुण्यानुभावथी परस्पर कार्यने अविरोधि थाय छे. विशेषार्थ - आ लोकोत्तरतत्त्वसंप्राप्ति एक क्रिया सकल क्रियाने सापेक्ष होय छे, एवा संस्काररूप आप्तवचननी परिणतिवडे यथोक्त न्याय द्वारा पुरुषोने पुण्यानुभावथी सद्दबुद्धिना हेतुभूत पुण्य विपाकथी परस्पर कार्यने अविरोधि बने छे. कारणके अन्य कार्यने विरोधि सत्काय पण लौकिक कहेवाय che. eTalA mATeja to दान पूजा सेवा वि. नुं शास्त्रमां [ श्रीषोडशकप्रकरण-5 IN 73 ) Page #75 -------------------------------------------------------------------------- ________________ ए रीते विधान करेलुं छे के ते एक बीजाने नडता नथी. एटले के आ सर्व क्रियाओ एक बीजानी अपेक्षा राखे छे. जेमके दानमां न्यायथी वर्तवुं. पोष्यवर्गनुं ध्यान राखवुं, माबापनी आज्ञापालन, आशयनी शुद्धि ईत्यादि गुणोनी अपेक्षा होय छे. तेज गुणो जिनपूजा गुरुसेवामां पण जरूरी छे. आवी बधी अपेक्षा ध्यानमां लई वर्तवानुं होवाथी जिनपूजामां बे कलाक करे अने गुरुपासे पांच मिनिट पण न बेसे, एवुं बने नहिं पण समयसर प्रवृत्ति थवाथी जिनाज्ञा प्रमाणे सर्वक्रिया सारी रीते थई शके छे. एटले आगमवचननी परिणितथी दरेक क्रियामां एवी कुशळताथी प्रवृत्ति करे के बीजी क्रियामां बाध आवतो नथी. / / 16 II II इति पंचम षोडशम् ॥ 74 श्रीषोडशकप्रकरणम्-प Page #76 -------------------------------------------------------------------------- ________________ AV षष्ठं जिनमन्दिर षोडशकम् लोकोत्तरतत्त्वसम्प्राप्तिरुक्ता तदुत्तरं यल्लभ्यते तदाह । अस्यां सत्यां नियमाद्विधिवज्जिनभवनकारणविधानम् । सिद्ध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन ॥ 1 ॥ अस्यां लोकोत्तरतत्त्वसम्प्राप्तौ सत्यां नियमाद् योग्यतानियमाद्विधिना, जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधान-सम्पादनं सिद्धयति, परमफलं प्रकृष्टफलं, ह्यलमत्यर्थमधिकारी आरम्भको यत्र तत्त्वेन तद्भावेन । / 1 ॥ ततसंप्राप्ति हत्यार पछी प्राप्त थायछ; ते विछ... गाथार्थ - लोकोत्तरतत्त्वनी संप्राप्ति थये छते नियमा विधिपूर्वक जिनालयनुं संपादन अधिकारीपुरुष द्वारा करातुं होवाथी परमफळ आपनार बने छे. विशेषार्थ :- अधिकारी आरंभक छे जेमां ते अधिकारंभक तेने भविमर्थमा त्व. प्रत्यय लागेल. छ. ॥ 1 ॥ कीदृग्गुणः पुनरयमधिकारीत्याह । न्यायाजितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ 2 ॥ न्यायाजितवित्तस्येशः स्वामी, मतिमानायतिहितज्ञः, स्फीताशयः सदाचारोऽनिन्द्याचारः प्रवृद्धधर्माध्यवसायः गुर्बादीनां पितृपितामहादिराजामात्यादीनामभिमतो बहुमतः; जिनभवनकारणस्याधिकारी शास्त्राज्ञाशुद्धत्वादितिरधिकारिविशेषणसमाप्त्यर्थः ॥ 2 ॥ आ अधिकारी केवा गुण वाळो होय छे ते बतावे छे... श्री षोडशकप्करवामुक 75 Page #77 -------------------------------------------------------------------------- ________________ गाथार्थ :- न्यायथी उपार्जन करेला पैसावाळो, मतिमान, वधता जता धर्म अध्यवसायवाळो; सदाचारी वडिलोने मान्य जिनभवन कराववानो अधिकारी छे. विशेषार्थ :- न्यायथी उपार्जित धननो स्वामी, भावीहितने जाणनारो, वधता जता धर्म अध्यवसायवाळो, अनिन्द आचारवाळो, गुदिपिता. पितामह वि. राजा मंत्री वि.ने मान्य, ते शास्त्राज्ञाथी शुद्ध होवाथी भिनमंदिर जनाववानो अधिआरी छे । / 2 / / कारणविधिगतमाह । कारणे निर्वर्त्तनप्रयोजकव्यापारे विधानमेतद्विधिद्वारराशिरेषः शुद्धा भूमिर्वक्ष्यमाणा, दलं च दार्वादि- दारुप्रभृति, भृतकानां कर्मकराणामनतिसन्धानमवञ्चनं, स्वाशयस्य शुभपरिणामस्य वृद्धिः समासेन सङ्क्षेपेण ॥ 3 ॥ जिनालय निर्माण अंगेनी विधिने दर्शावे छे... गाथार्थ :- शुद्धभूमि, काष्ट ईंट वि. शुद्ध दळ, कारीगर अने मजूरोने न ठगवा. पोताना शुभ आशयनी उत्तरोत्तरवृद्धि आ संक्षेपथी कारणेजिनभवन बनाववामां कारणभूत जे व्यापार तेमां विधान जाणवुं ॥ 3 ॥ तत्र शुद्धभूमिस्वरूपं तावदाह । कारणविधानमेतच्छुद्धा भूमिर्दलं च दार्वादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥ 3 ॥ - 765 शुद्धा तु वास्तुविद्याविहिता सन्यायतश्च योपात्ता । न परोपतापहेतुश्च साः मुनीन्द्रैः समाख्याता ॥ 4 ॥ शुद्धा तु शुद्धा पुनर्भूमिर्वास्तुविषया या विद्या तया विहिता समर्थिताऽनिराकृतेतियावत् । सन्यायतश्च सुशोभनन्यायेन योपात्ता गृहीता नतु धनिकपराभवेन । न नैव परस्य प्रातिवेश्मिकादेरुपतापहेतुश्च, सा मुनीन्द्रैः- परमज्ञानिभिः समाख्याता । / 4 / / त्यां शुद्धभूमिनुं sva35 6शवे छे.... - श्रीषोडशकप्रकरणम् Page #78 -------------------------------------------------------------------------- ________________ गाथार्थ :- वास्तु विद्याथी समर्पण पामेली, शुभ न्यायथी मेळवेली, बीजा आडोशी पाडोशीना तकलीफनुं निमित्त न बने एवी भूमि जिनेश्वरोए शुद्ध कही छे. विशेषार्थ:- वास्तु विद्या शास्त्र प्रमाणे अस्थि वि. ने दूर करीने जेनी शुद्धि करायेली होय, शुभ न्यायथी एटले कावादावाथी के दमदाटीथी लीधेली न होय. जमीन लेता बीजा कोईने तकलीफ उभी न थाय तेवी जमीन शुद्ध कहेवाय. 4 ॥ किमित्येवमुपदिश्यत इत्याह । शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिव ॥ 5 ॥ शास्त्रस्य प्रकृतविध्युपदेशकस्य वास्तुशास्त्रादेः बहुमानतः खलु बहुमानादेव, सच्चेष्टातश्चेत्यत्रपराभिभवत्यागप्रधानोद्यमाच्च, परपीडायाः परोपतापस्य त्यागेन भाविनोऽनुत्पादेन च धर्मनिष्पत्तिर्भवति, विपर्ययादुक्तविपरीतहेतुत्रयाच्छास्त्राबहुमानासच्चेष्टा परपीडालक्षणात्पापस्य सिद्धिरुत्पत्तिरिव, यद्विपर्ययः पापहेतुः स धमहतुरिति न्यायगतिः । / 5 / / आवो उपदेश शा माटे? तेनो जवाब ग्रंथकार दर्शावे छे. गाथार्थ - वास्तु शास्त्रना बहुमानथी, सुंदर प्रवृत्तिथी, बीजाने पीडा नहीं करवाथी धर्म निष्पत्ति थाय छे. अने तेनाथी विरुद्ध वर्तन-उल्ट करवाथी पापनी निष्पत्ति थाय छे. विशेषार्थ - शास्त्रस्य = प्रस्तुत विधिने दर्शावनार जे वास्तुशास्त्र वि. तेनुं खरेखरुं बहुमान थवाथी. सच्चेष्टात- (उत्पन्न थयेला) अहीं बीजाना पराभवना त्याग प्रधान उद्यम तेनाथी अहीं- शुद्ध भूमिने ग्रहणमां कोईनो पराभव-तिरस्कार न थाय ते प्रमाणे प्रयत्न करवाथी परपीडायाः- बीजानी तकलीफने त्यागन -दूर करवा वडे अने भाविमां तकलीफ उत्पन नहि करवाथी धर्मनी निष्पत्ति थाय छे. - उल्ट करवाथी एटले शास्त्रना अबहुमानथी असत्येष्टाथी परपीडाथी पापनी पेदाश थाय छे. "जेनो विरोधिभाव पापनो हेतु होय छे, ते धर्महतु होय छे." ए प्रमाणेनो न्याय छे. सप्रवृत्तिनो दू श्री षोडशकप्रकरणमू = = = = = =1 5 = = ज = = Page #79 -------------------------------------------------------------------------- ________________ विरोधिभाव- असत्प्रवृत्ति पापनुं कारण छे. माटे सत्प्रवृत्ति धर्मनो हेतु जने छे॥ 5 ॥ अन्यदपि तदा धर्मसिद्ध्यङ्गमाह । तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य ॥ 6 ॥ तत्र जिनभवनारम्भे आसन्नोऽपि यस्तद्देशवर्ती जनोऽसम्बन्ध्यपि स्वजनादिसम्बन्धरहितोऽपि, सोऽपि दानमन्नपानवस्त्रादिवितरणं, दानमन्नपानवस्त्रादिवितरणं, मानोऽभ्युत्थानादिक्रिया, सत्कार आसनप्रदानादिव्यापारस्तैः कृत्वा कुशलाशयवान् "धन्योऽयं जैनो धर्मो यत्रैता' दृशमौचित्यमिति" प्रशंसाभिव्यङ्ग्य- शुभपरिणामयुक्तः कार्यः, नियमान्निश्चयेनायं कुशलाशयोऽस्य जनस्य बोध्यङ्गं बोधिहेतुरतश्च परोपकारगुणात्कारयितुर्महाल्लाभः । / 6 / / बीजा पण धर्मसिद्धिना कारण छे तेने ग्रंथकार दर्शावे छे.... गाथार्थ:- जिनभवननी नजीक रहेला असंबंधि माणसने पण दानमान-सत्कार वडे कुशलाशयवाळो करवो जोईए. नियमथी आ कुशलाशय एना बोधिनुं कारण बने छे. अन्नपान विशेषार्थ :- तत्र :- जिनालय ज्यां बनी रह्युं होय तेनी आजुबाजुमां रहेला आपणा संबंधीलोको न होय तो पण तेओने दान वस्त्र वि. आपवा, मान - उभा थवुं वि. करवुं सत्कार आसन आपवुं वि. आ बधाना कारणे ते माणसोना मनमां एवा शुभ आशय जागे छे टु, "सा हैन धर्मने धन्यवाह छे, भ्यां खावुं सौयित्य छे." खावी प्रशंसाथी व्यक्त थता शुभपरिणामवाळा बनाववा. निश्चयथी आ कुशलाशय माणसोने बोधीनुं कारण बने छे. एम परोपकारगुणथी जिनभवन करनाराओने महान लाभ थाय छे. II 6 दलं च दार्वादीत्युक्तं तत्राह । 1. यत्रेदृश 78 दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥ 7 ॥ - - श्रीषोडशकप्रकरणम्-6 Page #80 -------------------------------------------------------------------------- ________________ शुद्धं दलं- जिनभवनोपादानमिष्टकादि, आदिना पाषाणादि, तदपि शुद्धं कीदृक् यत्तत्कारिणां यत्तत्कारिणां स्वप्रयोजनसिद्ध्यर्थमेवेष्टकादिकरणशीलानां पुरुषाणां वर्गतः - समूहादुचितक्रयेणोचितमूल्येन क्रीतं स्वीकृतं तु पुनः विधिना लोकशास्त्रदृष्टेन भारवाहकापरिपीडनादिलक्षणेनानीतं चैव ॥ 7 ॥ गाथार्थ :- दळ = जेमांथी जिनालये बने तेवा उपादन कारणभूत ईंट वि, तेने बनावनारा पासेथी उचित मूल्य आपीने खरीदेल होय अने विधिपूर्वक लावेल होय ते शुद्ध कहेवाय छे. विशेषार्थ :- जेमांथी जिनालय बने ते उपादान कारण कहेवाय एटले ईंट पत्थर वि. दळ थया, ते ईंट वि. ने जे पुरुषो पोतानी आजीवीकारूप प्रयोजननी सिद्धि माटे बनावता होय तेमनी पासेथी योग्य मोल आपीने खरीदवा. अने विधिना - लोकशास्त्रमां जणावेल भारवाहकोने तकलीफ न पडे ते रीते ईंट पत्थर वि. आणे आवा पत्थर वि. रूप दल शुद्ध $3914. 11 911 दलविशेषमाह । दावपि च शुद्धमिह यत्नानीतं देवताद्युपवनादेः । प्रगुणं सारवदभिनवमुच्चैर्ग्रन्थ्यादिरहितं च ॥ 8 ॥ दार्वापि चेह जिनभवनविधाने शुद्धं तद् ज्ञेयमितिगम्यम् । यत्नानीतं देवतादीनां देव्यादीनामुपवनं समीपवर्ति वनं तदादेः, प्रथमादिपदात्पुंदेवग्रहः द्वितीयादिपदात्तिर्यङ्मनुष्यसम्बन्धिकाननग्रहः; तथा प्रगुणमवक्रं प्रगुणमवक्रं सारवत्स्थिरं खदिरसारवत्, अभिनवं प्रत्यग्रं न जीर्ण, उच्चैरतिशयेन ग्रन्ध्यादिभिर्दोषै रहितम् ॥ 8 ॥ हणविशेषने उहे छे... गाथार्थ H- अने लाकडुं पण जे देवता वि. ना उपवनमांथी यत्नपूर्वक लावेल होय, तेमज ते सीधु सारवाळुं नवुं गांठ वि. दोष वगरनुं होय ते अहिं जिनालय बनाववामां शुद्ध कहेवाय छे. । 8 | श्रीषोडशकप्रकरणम्-6 79 Page #81 -------------------------------------------------------------------------- ________________ दलं विधिनानीतमित्युक्तं तत्र विधिगतमेवाह । / सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ 9 ॥ अत्र जिनभवनलक्षणमहाकार्यारम्भे सर्वश्रेष्टकादौ ग्रहणादौ ग्रहणानयनादौ शकुनपूर्व-शकुनमूलं यथा स्यात्तथा प्रवृतितव्यं नान्यथा । कः पुनः शकुन इत्याहः पूर्णकलशो जलपरिपूर्णघटस्तदादिरूपः, आदिना दधिदूर्वाक्षतभारोद्धृतमृत्तिकादिंग्रहणं, अयं च बाह्य इत्यान्तरपरिग्रहार्थं विशेषणमाह । चित्तोत्साहानुगो मनःप्रत्ययानुसारी शकुनः इदमुपलक्षणं गुरुवचनानुगतत्वस्याप्यन्यत्रात्मप्रत्ययगुरुप्रत्ययशकुनप्रत्ययैस्त्रिधा शुद्धस्य कार्यस्य सिद्धयुन्मुखत्वप्रतिपादनादिति द्रष्टव्यम् । / 9 / / / हवे ते विधि जणावे छे... गाथार्थ :- अहीं जिनालयना महानुं कार्यमां लेवुं लाववुं वि. सर्वस्थळे शुकनपूर्वक दिखीने) वर्तवुं पूर्णकलश वि. बधा शुकन छे. मनना उत्साहने अनुसरवु ते अत्यंतर शुकन छे. विशेषार्थ:- अत्र - जिनालय रूप मोटा कार्यमां लेवु लाववुं वि. सर्व ठेकाणे शुकन जोईने वर्तवुं. त्यां पाणी भरेलो घडो. दहि, दूर्वा-धो. अक्षत माटी वि. शुभाशुकन जाणवा, आ तो बाह्य शुकन छे. अत्यंतर शुकनने प्रहण करवा माटे विशेषण कहे छे. मननी प्रसन्नताने अनुसरवुं ते आंतरिक शुकन; आ उपलक्षण छे एटले गुरु वचनने अनुसरवुं ईत्यादिनुं पण ग्रहण थाय छे. अन्य ठेकाणे पण आत्मप्रत्ययथी गुरुप्रत्ययथी शुकनप्रत्ययथी शुद्ध कार्य सिद्धिने पामे छे. (एटले जे कार्यमां मननो उत्साह होय अने गुरुनीवडीलनी आज्ञा होय ते कार्यने प्रवृत्तिने सिद्धिनी प्राप्ति थाय छे.) एवुं प्रतिपादन करेलुं होवाथी गुरुवचनने अनुसरवुं ते पण अत्यंतर शुकन जाणवुं । 9 | भृतकानतिसन्धानगतमाह । भृतका अपि कर्तव्या य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः ॥ 10 ॥ S श्रीषोडशकप्रकरण-6 SSSSSS Page #82 -------------------------------------------------------------------------- ________________ 'भृतकाः' कर्मकरा अपि कर्तव्या इह ये विशिष्टा लोकव्यवहारेण स्वभावतः स्वभावेनैव केचिद्भवन्ति, यूयमपि भवन्तोऽपि गोष्ठिकाः सहाया इह जिनभवनविधानेऽनेन वचनेन सुखं तु सुखेनैव ते स्थाप्या विशिष्टत्वादित्थं स्थापितास्ते निर्वाहका भवन्ति । / 10 / / मजूरोने ठगवा नहिं ते बाबतमां ग्रंथकार कहे छे.... गाथार्थ - कारीगर अने सोमपुरा पण जे लोक व्यवहारथी विशिष्ट होय केटलांक स्वभावथी विशिष्ट होय; तेओने "आप पण आ जिनालय बनाववामां सहायक छो." एवा वचनोथी सुखपूर्वक संतोषीने राखवा. माम 42वाथी सारी रात म पुरु रे. ॥ 10 ॥ अतिसन्धानं चैषां कर्तव्य न खलु धर्ममित्राणां । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ॥ 11 ॥ एषां-भृतकानामतिसन्धानं च न खलु-नैव कर्त्तव्यं धर्ममित्राणां - धर्मसुहृदां, किमिति ? इह शुभकर्मणि न व्याजाद्धर्मः किन्तु शुद्धाशयादेव निर्व्याजपरिणामादेव । / 11 / / गाथार्थ - जिनभवन बांधनारा आ धर्ममित्रोने ठगवा न जोईए, शुभकार्यमां (मायाप्रपंच) बहानाथी धर्म न थाय. परंतु शुभाशयथी ज धर्म थाय छे. ॥ 11 ॥ अथ स्वाशयवृद्धिर्वाच्या तत्र कः स्वाशय इत्याह । देवोद्देशेनैतद्गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः ॥ 12 ॥ देवोद्देशेन जिनभवनभक्त्यभिसन्धिमात्रेणैतजिनभवनं गृहिणां कर्त्तव्यं; नत्वैहिकादिफलाभिलाषेण इत्येषोऽलमत्यर्थं शुद्धो निर्दोषोऽनिदानः खलुनिदानरहित एव भावोऽध्यवसायः स्वाशयः शुभाशय इति गीयते तज्ज्ञैस्तद्वेदिभिः । / 12 ॥ हवे स्वाशयनी वृद्धि कहेवी जोईए. त्यां स्वाशय शुं छे. ते ग्रंथकार दर्शावे छ... श्रीषोडशकप्रकरण-6 81 Page #83 -------------------------------------------------------------------------- ________________ गाथार्थ-विशेषार्थ :- गृहस्थ जिनभक्तिना उद्देश्यथी जिनभवन कराववुं जोईए. पण आलोक संबंधी के परलोक संबंधी फळनी लालसाथी नहि; आवो एकदम शुद्ध निदानवगरनो भाव ज स्वाशय शुभाशय छे. एम तेना ज्ञाता-महर्षिओ कहे छे. ॥ 12 ॥ एतद्वृद्धिमाह । प्रतिदिवसमस्यवृद्धिःकृताकृतप्रत्युपेक्षणविधानात् । एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ॥ 13 ॥ प्रतिदिवसमस्य कुशलाशयस्य वृद्धिः कार्या; कृताकृतयोरेतत्प्रतिबन्धेन निष्पन्ननिष्पाद्ययोः कार्ययोः प्रत्युपेक्षणस्यावलोकनस्य विधानात्तथाहि "एत दृष्ट्वार्हतं चैत्यमनेके सुगतिं गताः । यास्यन्ति बहवश्चान्ये ध्याननिधूतकल्मषाः । / 1 / / यात्रास्नात्रादिकर्मेह भूतमन्यच्च भावि यत् । तत्सर्वं श्रेयसां बीजं ममार्हच्चैत्यनिर्मितौ । / 2 / / साधु जातो विधिरयं कार्योऽतः परमेष मे । अर्हच्चैत्येष्विति ध्यानं श्राद्धस्य शुभवृद्धये । / 3 / / अहंपूर्विकया भक्ति ये च कुर्वन्ति यात्रिकाः । तेऽपि प्रवर्द्धयन्त्येव भावं श्रद्धानशालिनाम् । / 4 / / एवमुक्तद्वारशुद्ध्या क्रियमाणं जिनभवनं प्रशस्तमिह समये जैनसिद्धान्ते प्रतम् । 93 / आनी शुद्धि केवी रीते थाय ते जणावे छे. गाथार्थ :- दररोज थई गयेला अने शेष रहेला कार्यने जोवाथी कुशलाशयनी वृद्धि थाय छे. ए प्रमाणे निर्माण करातुं जिनालय जेनसिद्धांतमां प्रशस्त कह्युं छे. विशेषार्थ - प्रति दिवसास्य' एटले जिनभवन संबंधी तैयार थयेल अने तैयार थता कार्योनुं अवलोकन करवाथी कुशलाशयनी वृद्धि करवी जोईए. ते आ प्रमाणे अरिहंत प्रभुनुं जिनालय देखीने घणां लोको सुगतिने पाम्या. अने पापने ध्यानथी भस्मसात् करनारा बीजा घणां जीवात्माओ सुगतिने पामशे (1) यात्रा स्नात्र वि. कम अहिं थया तेमज भविष्यमां जे थशे ते सर्व कल्याणनुं मुख्यबीज मारुं बनावेलुं जिनालय छे. (2) आहाहा ! मारा हाथे आ सुंदर काम थयुं. आ प्रकारनुं 15: ITI श्रीषोडशकप्रकरण-6 SINESS SS , Page #84 -------------------------------------------------------------------------- ________________ जिनालयविषयनुं ध्यान श्रावकने शुभ परिणामनी वृद्धि माटे थाय छे. (3) "हुं प्रभुनी पहेली पूजा करुं" प्रभुनी आरती करुं" आवा उत्साहपूर्वक प्रभुना चरणे पडता. नाच गान करतां यात्रिकोना टोळा आवी रीते प्रभुनी भक्ति करे छे. तेओ पण जिनालय बंधावनार श्रद्धाळुजनोना भावमां वधारो करे छे. (4) आ प्रमाणे उपरोक्त रीतथी बंधावातुं जिनालय जैनशासनमां प्रशंसापात्र दर्शावेल छे. / 13 ॥ किमिति शस्तं निदर्शितमित्याह । एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमं । युवाव्युंच्छित्या नियमाववीगति छे 14 छे. एतजिनभवनविधानमिह लोके भावयज्ञो - यजेर्देवपूजार्थत्वाद्भावपूजा द्रव्यस्तवस्याप्यस्योक्तविधिशुद्धिद्वाराज्ञाराधनलक्षण भावपूजागर्भितत्वात् सद्गृहिणः-सद्गृहस्थस्य जन्मनः फलमिदं परम-प्रधानमाजन्मार्जित- धनस्यैतावन्मात्रसारत्वात्, अभ्युदयस्य-स्वगदिरव्यवच्छेदेन - सन्तत्या नियमान्निश्चयेनापवर्गतरो र्मोक्षवृक्षस्य बीजमेतत् । / 14 / / निर्माण पामता आवा जिनालयने शुभ तरीके शा माटे वखाण्युं ते ग्रंथकार दर्शावे छे. गाथार्थ - जिनालयनुं निर्माण आलोकमां भावयज्ञ छे. सद्गहस्थना जन्मनुं आ श्रेष्ठ फळ छे. कारणके ते कल्याणनी अविच्छिन्न परंपरा द्वारा निश्चयथी मोक्ष वृक्षनुं बीज छे... (बने) विशेषार्थ :- जिनालयनुं निमणि करवुं ते आलोकमां भावयज्ञ भावपूजा छे, (यजू धातु देवपूजा अर्थमां होवाथी) भावपूजा अर्थ थाय छे. आ द्रव्यस्तव पण उपरोक्त विधि द्वारा आज्ञानी आराधना रूप भावपूजामय होवाथी भावपूजा कहेवाय छे. जन्मथी मांडी उपार्जन करेल धननो आ जिनालय निर्माण करवुं एटलो मात्र ज सार छे. माटे सद्गुहस्थना जन्मनुं आ श्रेष्ठ फळ छे. अने अभ्यदयस्य - स्वर्ग वि. नी अविच्छिन्न परंपराथी निश्चयथी मोक्ष रूप वृक्षनुं आ बीज छे. (बने) । 14 ॥ spossw www श्री षोडशकप्रकरणमद Page #85 -------------------------------------------------------------------------- ________________ एवं जिनभवनकारणमभिधाय तद्गतविशेषमाह । देयं तु न साधुभ्यस्तिष्ठन्ति यथा च तथा कार्यम् । अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ॥ 15 ॥ तज्जिनभवनं कृत्वा साधुभ्यस्तु न देयं यथा युष्मदीयमेतत्तदत्र जीर्णोद्धारादि भवद्भिर्विधेयमिति । किन्तु स्वयमेव तत् प्रतिजागरणीयं व्युत्पन्न श्रद्धानामात्यन्तिककारणं विना साधूनां द्रव्यस्तवनियोजनायोगात् यथा च ते सबालवृद्धास्तत्रायतने तिष्ठन्ति तथा कार्यमक्षयनीव्या हि-निश्चितमहीयमानचैत्यायतनसम्बन्धिमूलधनेन हेतुना कृत्वा तद्धि मूलधनं श्राद्धैः सर्वप्रयत्नेन परिपालयद्भिः संवर्द्धयद्भिश्च तथाऽक्षयं कर्त्तव्यं यथाऽभिसन्धिविशेषशुद्धेन तेन बालकवृद्धगलानसाधुसाधर्म्मिकप्रभृतीनामुपष्टम्भादाधाकर्मिकादि दोषरहिततत्प्रतिबद्धबहिर्मण्डपादौ साधुनामवस्थानं धर्मोपदेशाय कल्पते, ए प्रमाणे जिनालय बांधवानुं कही तेना संबंधी जे विशेष होय ते कहे छे... गाथार्थ :- ते जिनालय साधुओने न सोंपवुं पण तेओ त्यां रोकाई शके तेवुं बनावुं जोईए. मूडी साचवी राखवाथी जीर्णोद्वार वि. द्वारा वंश परंपरामां जे जिनालयनी प्राप्ति थवाथी ते जीनालय भाविवंशने भवसमुद्रथी तारवा माटे नावडी समान बने छे. -- विशेषार्थ :- जिनालय बंधावी साधुओने न सोंपवुं (के तमेज हवे जीर्णोद्वार वि. करावो) परंतु जाते ज संभाळ राखवी जोईए. होंशीयार श्रावके अगाढ कारणविना साधुओने द्रव्यस्तवमां जोडवा न जोईए. बालवृद्धसाधुओ साथे मुनिभगवंतो त्यां रही शके तेम करवुं जोईए. बाळ/प्लान साधु वगेरेना आलंबनथी (तेओनी अन्यत्र योग्य व्यवस्था थई शके तेम न होय, तो त्यां सहायक साधुओने पण रहेवुं कल्पे.) अक्षयनीव्या H- श्रावकोए बधाज प्रयत्न चैत्य संबंधी मूलधननी रक्षा अने संवर्धन माटे करवा जोईए. अभिसंधि एटले ईरादो अभिप्राय आशय "A मूलधननो सदुपयोग मंदिरनी सुरक्षा, काळजी वगेरे उपरांत अहीं पधारनारा बादि तमाम सुविहित साधुओ अने साधर्मिकोने अवस्थान माटे थाओ !! आवो जे चैत्य बंधावनार अने ते चैत्यमां मूलधननो कोश स्थापित करनार व्यकितनो के संघनो आशय ते 84 श्रीषोडशकप्रकरणम्-6 - Page #86 -------------------------------------------------------------------------- ________________ अभिसंधिविशेष कहेवाय ( विशेष प्रकारनो उपर लख्या जेवो आशय) आ प्रकारना आशयना कारणे बालादि साधु अने साधर्मिकोनो योग्य रीते निवह थवाथी आधाकमदि दोष न रहेवाथी (कारणके चैत्य साधुने रहेवा माटे नहिं पण जिनभक्तिना आशयथी बंधाव्युं छे अने मूलधन पण एवा आशयथी स्थापित कर्युं छे के जेथी साधु अहीं अवस्थान करे तो अनेक मुग्ध भव्यजनोने मोक्षमार्गनी प्राप्तिनुं निमित्त बने. क्षेत्रेऽपि च तादृशचैत्यस्फातिगुणयुक्त एव तेषामवस्थानं कल्पते । एतद्गुणमन्तरेण तु क्षेत्रान्तरमाश्रयणीयं स्यात्तेनासौ लोकोत्तरतत्त्वसम्प्राप्तिव्यवस्थितो गृही देशकालाद्यपेक्षया साध्ववस्थानायैव सर्वमेवं विधत्ते, "एवमुक्तान्यायेन ज्ञेयमिदं' जिनभवनं 'शीर्णोद्धारद्वारेणानेकपुरुषसन्तानाश्रितोपकारफलस्यावन्ध्यत्वावंशस्य सकलस्यैव तरकाण्डं - तरणकाष्ठं, एवं हि कुर्वता सकलोऽपि भाविपुरुषप्रवाहः . संसारान्निस्तारितो भवति । पूर्वपुरुषपक्षपाता-हिततच्चैत्यभक्तिविशेषेण स्ववंशेन सद्धर्मप्रत्युपालम्भादितरचैत्येष्वपि यथाशक्ति भक्त्यत्यागेन मिथ्यात्वाद्यसिद्धेरिति द्रष्टव्यम् । / 15 / / आ रीते साधु माटे कशुं न होवाथी) चैत्य संबद्ध बहिर्मंडपमां (अर्थात् चैत्यना कम्पाउन्डमां चैत्यने लगोलग के स्टेज छे. जे साधर्मिक आदि उतरी शके एवा मंडपनी रचना करेल होय ते अथवा भायखलामां जेवो दैत्यसंबंद्ध व्याख्यान मंडप छे.) एवा कोई मंडपमां धमपदेश माटे साधुओने अवस्थान करवुं - उतरवुं कह्युं छे. तेमज तेवा प्रकारनी जिनालय वि. नी चढती होय एटले के दर्शनपूजा वि. माटे सारी संख्यामां लोकोनी अवर जवर होय (जेम ज्यां यात्राळु घणां आवता होय तो ते तीर्थनी उन्नति (चढती) कहेवाय) तेवाज क्षेत्रमां साधुए रहेवुं योग्य छे. आवा गुणवगरनुं स्थान होय; ज्यां एकल दोकल ज नजरे आवता होय तो बीजा क्षेत्रमां जवुं जोईए. तेथी लोकोत्तरतत्त्वप्राप्तिवाळो गृहस्थ देशकाळादिनी अपेक्षाए साधुना रहेठाण (रोकवा) माटे ए प्रमाणे बधु करे छे. (एटले देरासर बंधावे साथोसाथ मंडप वि. बंधावे) उक्त न्यायथी आ जिनालय जिर्णशीण) नो उद्धार करवा द्वारा अनेक पुरुषनी परंपराने 9. नीर्णोद्धार । : - - [ श्रीषोडशकप्रकरणमु S 85 Page #87 -------------------------------------------------------------------------- ________________ आश्रयी उपकार थतो होवाथी सघळाय वंशने भवसागरथी tA2वा माटे नावनी गरज सारे छे. ए प्रमाणे आखोय भाविपुरुषनो प्रवाह संसारथी पार पामे छे. आ मारा पूर्वजोए बनावेलुं छे एवा पक्षपातथी पेदा थयेली चैत्य भक्ति विशेषथी स्ववंशने सद्धर्मनी प्राप्ति थवाथी संघ वि. ना जिनालयमां पण यथाशक्ति भक्तिमां परोवाई रहे छे. तेथी तेओने मिथ्यात्वादि लागतुं नथी एम समजवुं जोईए. / 15 / ननु पृथिव्याद्युपमर्दमन्तरेण जिनभवनकारणं न सम्भवति तत्र च नियमेन हिंसेति कथमतो धर्मवृद्धिरित्याशङ्क्याह यतनातो न च हिंसा यस्मादेषैव तत्रिवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥ 16 ॥ 6 ॥ यतना रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः । " रागद्दोसविउत्तो जोगो असदस्स होइ जयणाओ" इत्यागमात् । ततो नच नैव हिंसा जिनभवनविधाने यतनायां सत्यां भावहिंसानुपपत्तेस्तस्या एव शास्त्रे परिहर्त्तव्यत्वेन प्रतिपादनाद्, ननु....माटी वि. छूदंचा वगर जिनालय बंधावी शकातुं नथी अने तेम करवा जता चोक्कस हिंसा थाय ज तो पछी जिनालय बंधावाथी धर्मवृद्धि केवी रीते थाय ? आवी शंका उपजावी ग्रंथकार तेनुं समाधान करे छे.... गाथार्थ :- जयणाथी प्रवृति करवाथी हिंसा लागती नथी, कारण के अधिक आरंभनी निवृत्ति थती होवाथी आ जयणा हिंसानी निवृत्तिना फळवाळी बने छे. अने जिनालय बांधवानुं शास्त्रमां विधान होवाथी जिनालयनुं निर्माण ते निर्दोष ज छे. विशेषार्थ H- शास्त्र आज्ञाथी शुद्ध तेमज रागद्वेष वगरनो प्रयत्न ते जयणा छे. "जयणापूर्वक वर्तवाथी अशठपुरुषनो योग रागद्वेष वगरनो होय छे." एवुं आगममां कहेलुं छे तेथी जिनालय बांधवामां हिंसा नथी. कारणके जयणा होय त्यां भावहिंसा न होय अने शास्त्रमां भाव हिंसाने ज छोडवानुं कह्युं छे. संपूर्णपणे तो द्रव्यहिंसा साधु विहार वि. मां पण छोडी शकाय एम नथी तेवी द्रव्यहिंसाथी व्रतभंग थाय तो कोई पण साधु संपूर्ण महाव्रतधारी बनी शकशे नहिं माटे प्रथम महाव्रतमां पण आवी (अपरिहार्य) द्रव्यहिंसाने बाकातज राखवानी छे, श्रावकने पण श्रीषोडशकप्रकरणम्-6 86 Page #88 -------------------------------------------------------------------------- ________________ भावहिंसानो ज निषेध जाणवो. द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुष्परिहरत्वाद् द्रव्यहिंसामप्याश्रित्याह - यस्मादेषैव यतनैव तन्निवृत्तिफला - हिंसानिवृत्तिफला, कथमिति चेत्तस्यां हिंसायामधिकनिवृत्तेरधिकारम्भत्यागस्य भावात्, तत्र हि जिनभवनादिविधाने सर्वादरेण प्रवर्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतोऽवश्यमेवास्त्यारम्भान्तरनिवृत्तिविशेष;, विहितं शास्त्रे जिनभवनमतो हेतोरदुष्टमदोषवदेतजिभवनविधानमिति, विहितत्वादेव न निरारम्भसामायिकादिनैतदन्यथासिद्धिरेकानुष्ठानस्य विहितान्यानपवादकत्वादन्यथा दानादीनामपि तेनाथसिद्धया रिति हिब्रु ॥ 16 ॥ 6 ॥ "तष्यतु दुर्जन" न्यायथी द्रव्यहिंसानो निषेध मानीए तो पण आ जयणा पूर्वकनी प्रवृत्तिमां रागद्वेष होता नथी एटले सामेना जीवने मारवाना भाव न होवाथी ते हिंसा मात्र स्वरूपहिंसा रूपज बने छे. अने दर्शन वि. थी समकित निर्मल थता विरतिधारी बनवाथी परंपराए सर्वने अभयदान आपवामां जिनभवननो आरंभ कारण होवाथी ते हिंसारूपे गणातो नथी. तेज हकीकत टीकाकार दर्शावे छे.... जिनालय बांधवामां सर्व आदरथी प्रवृत थयेलाने निष्फळ प्रवृत्तिनो त्याग थवाथी सफळ आचरण करनारने अन्याधिक आरंभनी निवृत्ति थाय छे, एटले के सावद्यव्यापारमां प्रवृत्ति तथा पैसानो खर्च थाय ते अटकी जाय छे. शास्त्रमां जिनालय बांधवानुं विधान होवाथी आ निदओण्ष ज छे. शास्त्रमां जिनालय बांधवानुं विधान होवाना कारणे ज निरारंभ सामायिक वि. थी जिनालय बांधवानुं अन्यथासिद्ध थतुं नथी. (अन्यथासिद्ध-सामायिकथी काम सरी जाय तो पछी जिनालय बांधवानी जरूर रहेती नथी.) कारणके एक अनुष्ठान विधान करायेला अन्य अनुष्ठानना अपवाद रूपे बनतुं नथी. नहि तो दानादि पण सामायिकथी अन्यथासिद्ध थवानी आपत्ति आवशे. ! ति लि- आ प्रमाणे दिशासूचन करवामां आवे छे. एटले आ रीते आने लगती अन्य बाबतोनुं पण विचारपूर्वक समाधान करवुं. . 16 >> ईति षष्ठ षोडशको श्रीषोडशकप्रकरणमुद Page #89 -------------------------------------------------------------------------- ________________ IN सप्तमं जिनबिम्ब षोडशकम् एवं जिनभवनकारणविधानमभिधाय तबिम्बस्य कारयितव्यतां सङ्गमयति । जिनभवने तबिम्बं कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥ 1 ॥ जिनभवने तस्य जिनस्य बिम्बं कारयितव्यं द्रुतं तु-शीघ्रमेव बुद्धिमताकार्यक्रमधीशालिना, हि-यत एवं जिनबिम्बकारणे तत् प्रस्तुतं भवनं साधिष्ठानमधिष्ठातृसहितं वृद्धिमद्भवति तजनितपुण्यस्य तत्प्रवर्द्धकत्वात् । / 1 / / जिनालय बांधवानो विधि कहीने हवे परमात्मानी प्रतिमा भरावी जोईए. ते भाटे ग्रंथ छे... गाथार्थ :- बुद्धिशालीए तरत ज जिनालयमां प्रभुनी प्रतिमा भराववी जोईए. कारणके ए प्रमाणे अधिष्ठातावाळुं प्रतिमा युक्त (नायक युक्त बनेलुं) जिनालय पुण्यनी वृद्धि करनारुं बने छे. विशेषार्थ - बुद्धिमान - आ कार्य पछी आ काम करवुं जोईए एवा क्रमने जाणनारो; जिनबिंब जिनालय बांधवाथी उपार्जित जे पुण्य छे तेनी वृद्धि 4282 छ. ॥ 1 ॥ बिम्बकारणविधिमाह । जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्याऽर्पणमनघस्य शुभेन भावेन ॥ 2 ॥ जिनबिम्बकारणविधिरभिधियत इति वाक्यशेषः । काले शुभमुहूर्तादौ, पूजा भोजनपत्रपुष्पफलादिना पुरस्सरा यत्र यस्यां क्रियायां । तथा कर्तुः शिल्पिनः विभवोचितस्य स्वसम्पदनुसारिणो मूल्यस्यार्पणमनघस्य-व्यसनरहितस्य, शुभेन-प्रशस्तेन, भावेनाध्यवसायेन । / 2 / / प्रभु प्रतिमा भराववानी विधि कहे छे.... 88 श्रीषोडशकप्रकरण-7 | Page #90 -------------------------------------------------------------------------- ________________ गाथार्थ - शुभभावथी भोजन पत्र पुष्यफळ पूजा - सत्कार करवा पूर्वक व्यसन विनाना शिल्पी (सोमपुरा)ने पोताना वैभव प्रमाणे धन आपी शुभ मुहूर्त जिनबिम्ब भराववुं । 2 ॥ अनघस्येति विशेषणव्यवच्छेद्यं साक्षादाह । नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति । काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ॥ 3 ॥ इतरस्य स्त्रीमद्यधूतादिव्यसनवतोऽर्पणं तथा न कर्त्तव्यं यथाऽनघस्यानधिकारिणि तदर्पणस्यान्याय्यत्वात्, युक्त्यैव लोकन्यायेनैवेत्येवं स्वरूपं यथावस्थं मूल्यं वक्तव्यं, नतु न्यूनाधिकं, काले च-प्रस्तावे च दानमुचितं मूल्यस्येति गम्यते शुभभावेनैव विधिपूर्वमविधिपरिहारेण । / 3 / / "अनघस्य' एवा विशेषणथी जेनो व्यवछेद करवानो छे. तेनो ग्रंथकार साक्षातु गाथा द्वारा उल्लेख करे छे.. गाथार्थ - व्यसनीने निर्व्यसनीनी जेम आपवुं नहिं पण पहेलांथी लोकनीति प्रमाणे दानगी नक्की करी लेवी. अने अवसरे शुभभावथी विधिपूर्वक मूल्यने उचित आपवुं, पण ओछुवतु न आपवुं. विशषार्थ - स्त्री मदिरा वि. ना व्यसनी ने ते रीते आपतां अन्याय थाय छे. माटे "कालेदानमुचित- उचित अवसरे तेवां शिल्पीने मूल्य दान करवुं उचित छे - पूर्वे ठराव्युं होय के हप्त हतुं आटलुं काम थाय. एटले त्रीजा के चोथा भागनुं मूल्य आपशुं. अथवा काम संपूर्ण थया पछी मूल्य चूकववुं. अथवा अमुक अमारुं मोटु पर्व आवे छे, ते दिवसे संघ के सभा समक्ष हार - तोरा करीने मूल्य प्रदान करशुं, वगेरे जे रीते ठराव्युं होय ते रीते ते काळे ते मूल्य चूकववुं उचित छे. / 3 किमित्येवं सव्यसनस्यार्पणं निषिध्यत इत्यत्र हेतुमाह । / चित्तविनाशो नैवं प्रायः सआयते द्वयोरपि हि । __ अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः ॥ 4 ॥ एवमुक्तनीत्या चित्तविनाशश्चित्तकालुष्यं द्वयोरपि हि कारयितृवैज्ञानिकयोरनुशयोपालम्भाभ्यां' न सञ्जायते प्रायो-बाहुल्येन, अस्मिन् व्यतिकरे9. वारथितु: पश्चात्तापु: वैज्ञानिस्य पाछळ ! श्री षोडशकप्रकरणमु-7 89 Page #91 -------------------------------------------------------------------------- ________________ प्रस्तुतशुभकार्यारम्भे एष चित्तविनाशः प्रतिषिद्धो विपरीतफलत्वेनोपदिष्टो धर्मतत्त्वज्ञैर्द्धर्मस्वरूपवेदिभिः । / 4 / / व्यसनीने ए प्रमाणे आपवानो निषेध zA mATe kare che. te बाबतमां हेतु बतावे छे." गाथार्थः- ए प्रमाणे करवाथी प्रायः करीने करावनार अने कारीगरनुं पण मन दूषित (खाटु) थतुं नथी. कारण के आ शुभ कार्यमां धर्मतत्त्व जाणनाराओए वैमनस्य (मन दुःख) नो निषेध कर्यो छे. विशेषार्थ - अनुशय - व्यसनी व्यसनमां पैसा गुमाववाथी वारंवार शेठ पासे पैसा मांगे तेथी शेठने पश्चाताप थाय के "आवो शिल्पी क्यांथी मने भिटकायो" ए प्रमाणे शेठनुं मन बगडे (खेद थाय) अने खिजाईने ठपको पण आपे तेथी शिल्पीनुं मगज जाय (माठुं लागे), पण जो पहेलांथी नक्की करेल होय तो कोई जातनी माथाकूट न थाय. वळी मन मेळुं थवाथी उधु फळ (समाधि ने बदले अशांति) मळे छे. माटे शास्त्रकारओए मन बगाडवानी ना कही छे. तेनां माटेनो आ उपाय दशर्विल छे. ॥ 4 | अविनष्टचित्तसम्बन्धं स्तुवन्नाह । एष द्वयोरपि महान् विशिष्टकार्यप्रसाधकत्वेन । सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ॥ 5 ॥ एष परस्परमविनष्टचित्तयोगो द्वयोरपि प्रागुक्तयोर्विशिष्टकार्यस्य फलवजिनबिम्बलक्षणस्य प्रसाधकत्वेन निर्विघ्ननिर्वर्तकत्वेन महान् गुरुः । इह सम्बन्धे क्षुण्णं वैकल्यं मिथः परस्परं सन्तः सत्पुरुषा न प्रशंसन्ति, स्तोकस्यापि चित्तभेदस्य फलहानिकरत्वादितिभावः । / 5 / / अदूषित (स्वच्छ) मननी स्तुति करता ग्रंथकार कहे छे. गाथार्थ - शिल्पी अने श्रावकनी परस्पर लागणी न टूटे ते शुद्ध चित्त विशिष्ट कार्य rU5 जिनप्रतिमा निमण वि. नुं साधक होवाथी महान छे. जो आ परस्पर मननो मेळाप TUTI जाय तो तेने पुरुषो वखाणता नथी. कारणके मनमां पडेली नानी पण तिराड फळनो नाश करनारी होय छे. । 5 ॥ शीषोडशकप्रकरण-7 Page #92 -------------------------------------------------------------------------- ________________ जिनबिम्बकारणे भावप्रधान्यं पुरस्कुर्वन्नाह । यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् । तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥ 6 ॥ यावन्तो यत्परिमाणाः परितोषाः प्रीतिविशेषाः कारयितुरधिकृतस्य तत्समुद्भवा बिम्बनिमित्तजनिताः केचित्केऽपि चिच्छब्दोप्यर्थे इह प्रक्रमे तस्य कारयितुस्तद्विम्बकारणानि जिनबिम्बनिवर्त्तनानि तावन्ति तत्परिमाणानि; तत्त्वेन परमार्थेन तावत्फलसम्पत्तेः; फलस्य भावानुसारित्वात्ततः प्रीतिविशेष इह सानुबन्धः कर्त्तव्य इति हृदयम् । / 6 / / जिनप्रतिमा भराववामां भावनी मुख्यता छे. तेने आगळ करता कहे छे.. गाथार्थ - जिनबिम्ब भरावनारने जिनबिम्ब निमित्ते उपजेला जेटला प्रीति विशेष भावो छे. तेमांथी कोईपण परिणामो जिनबिम्बनी पूर्णाहुतिमां कारण बने छे, अने प्रस्तुतमां तेटलाज परमार्थथी ते कतना = बिम्ब भरावनारना परिणाम जिनबिम्बना कारण बने छे. विशेषार्थ - जेटला प्रमाणमां परिणाम (भाव) होय तेटला प्रमाणमां फळनी प्राप्ति थाय छे (नहिं के केटला बिम्ब भराव्या के पैसा खच्य, केमके फळ न निपजवे ते कारण न कहेवाय) एटले के फळ भावने अनुसार प्राप्त थाय छे माटे प्रीति विशेषनी परंपरा बने तेवुं करवुं जोईए. एवो आशय ch.॥5॥ चित्तविनाशनिषेधोक्तौ पुष्टहेतुमाह । अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वापायनिमित्तं ह्येषा पापा न कर्तव्या ॥ 7 ॥ अप्रीतिरपि च चित्तविनाशरूपा तस्मिन् शिल्पिनि बिम्बद्वारा क्रियमाणे भगवति जिने परमार्थनीतितः 'कारणारुचिः कार्यारुचिमूलेतिपरमार्थन्यायेन kArayitui~yA । हि-यतः सर्वेषामपायानां प्रत्यूहानां निमित्तमियमप्रीतिस्तस्मादेषा पापा न कर्तव्या न विधेया । / 7 / / RamRI श्री षोडशकप्रकरण-7 Page #93 -------------------------------------------------------------------------- ________________ मन खाटा थाय तेनो अहीं निषेध कर्यो छे तेना विशे पुष्ट हेतु कहे छे.... गाथार्थ :- शिल्पीना विषे थयेली अप्रीति परमार्थ न्यायथी भगवानना विषे थयेली समजवी. आ सर्व आपत्तिनुं निमित्त छे. माटे आ पापिष्ठ अप्रीति न करवी. विशेषार्थ :- शिल्पी उपरनी अरुची बिम्ब द्वारा कराई रहेला (शिल्पी जिनबिम्ब घडे छे. पण हकीककतमां बिम्बना आधारे प्रभु ज घडाई रह्या छे. आपणे पण लोकमां कहीए छीए के में तो भगवान भराव्या) भगवानना विषे परमार्थनी नीतिथी = "कारण उपरनी अरुचि कार्य अरुचिना मूळवाळी होय छे." आ न्यायथी प्रतिमा भरावनारनी ( प्रभु उपर) अरुचि उभी थई जाणवी ॥ 7 | यत एवं शिल्पिगताऽप्रीतिरयुक्ता ततस्तद्गतामाऽहार्येच्छयापि प्रीतिमुत्पाद्य जिनबिम्बं कारयितव्यमित्यनुशास्ति । अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौ<Page #94 -------------------------------------------------------------------------- ________________ स्थाप्यस्थापनाभाव संबंध छे, संबंध बिंब तरफ ढळतो होवाथी ते अनुयोगी बने अने ते संबंध पोताना अनुयोगीमां जेने खेंचे ते प्रतियोगी, प्रभुनी प्रतिमा एम प्रतिमा भगवानथी विशिष्ट बने छे; एटले अहिं बिंबमां आ संबंधथी प्रभु आवे छे माटे ते प्रतियोगी बने (अहीं प्रतियोगी शब्द संबंधी अर्थमां छे) भगवानमां निर्विकारित्व वि. भावो रहेला छे, ते ज मनोरथो शिल्पिमां आवे तो तेनी कला द्वारा प्रतिमामां ते भावो उपसे, तेथी द्रष्टाने वीतरागभावनो भास थाय, शान्त सुधारसना पान करवानो लहावो मळे. पोते शिल्पी) विकारीभावमां रमतो होय तो जोईए तेवो वीतरागभाव प्रतिमामां प्रगटावी न शके. विकारीभावनां कारणे प्रसन्नतानो पण अभाव थाय. पोतानां मनोरथो पूर्ण ना थाय तो ओछाशना अनुभवथी प्रसन्नता न आवे तेथी प्रतिमामां पण पूर्णता; प्रसन्नता खीलावी न शके. माटे शिल्पी शान्त अने प्रसन्न रहे ते माटे प्रयत्न करवो जोईए. ॥ 8 | उक्तदौर्हदयोगमेव विवृणोति । अत्रावस्थात्रयगामिनो बुधैर्दोर्हदाः समाख्याताः । बालाद्याश्चैत्ता यत्तबीडनकादि देयमिति ॥ 9 ॥ अत्र जिनबिम्बकारणेऽवस्थात्रयगामिनो बालकुमारयुवलक्षणावस्थात्रयानुसारिणः दौ<Page #95 -------------------------------------------------------------------------- ________________ जेनाथी उपजे तेवा रमकडा वि. ते शिल्पिओने आपवा. विशेषार्थ :- शिल्पीओने रमकडुं - विस्मकारी उपभोग योग्य साधन; विगेरे ने आपी तेमना दोहला (ईच्छा विशेष स्वरूप मनोरथो) परिपूर्ण करवा जोईए. जेमके डाह्या माणसोए जणाव्युं छे के बाल-युवानमध्यमवयना शिध्धिओने (प्रतिमा घडती वखते) चित्तमां बाल्य यौवन के मध्यमवयने आश्रयीने एवा दोहला जन्मे छे. कहेवुं एम छे के शिल्पि नानो होय युवान होय के मध्यमवयवाळो होय तेनी अवस्थानी अहीं वात नथी पण जे भगवाननी प्रतिमानुं निर्माण करी रह्या छे. भगवाननी प्रौढावस्था विशे शिल्पिओना चित्तमां युवावस्था भावनाओ जगाडीने उत्थाप्य अर्थात् प्रभुनी त्रण अवस्थाओनुं वर्णन तेनी आगळ करवाथी शिल्पीना दिलमां ते प्रभु (प्रतिमा) नी त्रणमांथी जे अवस्था प्रत्ये वधु आकर्षण जागवाथी तद्नुसार जे कांई मनोरथो थाय. दा.त. आ प्रभुनी आमलकी वि. क्रीडामां होत तो हुं पण तेमनी साथे रमकडा वि.थी ramata. vagere vagere te manoratho te लक्षमां लई ते ते अवस्थाने अनुरूप रमकडा वि. आपीने तेनां मनोरथो पूर्ण करवा । 9 ॥ भावशुद्धेनेति यदुक्तं तद्विवरीषुराह । बाल्यवस्था यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ॥ 10 ॥ - यद्यन्मात्रं यस्य सत्कं यस्य सम्बन्धि वित्तमितिगम्यतेऽनुचितं स्वीकारायोग्यमिह मदीये वित्ते कथञ्चिदनुप्रविष्टं तस्य तत्स्वामिनस्तज्जं तद्वित्तोत्पन्नमिह बिम्बकरणे पुण्ये बिम्बकरणे पुण्ये भवत्वित्येवं शुभाशयकरणादेतन्न्यायार्ज्जितवित्तं भावशुद्धं स्यात्परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात्सर्वांशेन स्ववित्तशुद्धेः ॥ 10 ॥ - भावथी शुद्ध एवां धनथी जिनबिम्ब कराववुं एम कह्यु तेनुं विवरण करवानी ईच्छावाळा ग्रंथकार कहे छे... 94 गाथार्थ :- जिनप्रतिमा भराववामां मारा धन भेगु जेटलुं जेनुं अयोग्य धन आव्युं होय ते धनथी उत्पन्न थयेलुं पुण्य तेने मळो. आवा श्रीषोडशकप्रकरणम्-7 Page #96 -------------------------------------------------------------------------- ________________ शुभ भाव करवाथी (भाववाथी) आ (न्यायथी मेळवेलुं) धन भाव शुद्ध जनेछ. विशेषार्थ - अनुचित एटले पोते धंधो करतां जे कमाणी थई होय तेमां अन्यायथी मेळवेलुं धन कोकनुं तो साचु ज होय छे. ते धन पोताने लेवु योग्य नथी - आवु धन जे प्रतिमा पोते भरावी तेमां वपरायुं होय तेनो लाभ ते व्यक्तिने थाओ आवी भावना करवाथी पोतानुं धन अन्याय वि. थी. मिश्रित बनतुं नथी. / / 10 ॥ बिम्बकारणविधिशेषमाह । मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् ॥ 11 ॥ तथा कारयितव्यतयाऽभिप्रेते जिनबिम्बे मन्त्रन्यासश्च विधेयः; कः पुनः स्वरूपेण मन्त्र इत्याह 'प्रणव' OMkAro 'नमः' शब्दश्च तौ पूर्वावादी यस्य तत्तथा, तन्नाम-क्रियमाणबिम्बर्षभादिनाम मन्त्रः परमः प्रधानो ज्ञेयः, हि यतोऽतः प्रणवनमः पूर्वकजिननाम्नो नियमान्निश्चयामननत्राणे ज्ञानरक्षणे भक्तोमननात्त्राणाच्च मन्त्र उच्यत इति ॥ 11 ॥ परमात्मानी प्रतिमा भराववानी शेष विधि दर्शावे छे. गाथार्थ - करवा माटे अभिप्रेत जिनप्राप्तिमामां मंत्र वास करवो जोईए. तथा OM अने नमपूर्वक जिनेश्वरनुं नाम OM ऋषभाय नमः आनाथी (OM अने नमः पूर्वक जिनेश्वरना नामथी) मनन अने रक्षण थतुं डोवाथा ते मंत्र उपाय . ॥ 11 ॥ ननु (च) किं रत्नकनकादिबिम्बकरणे विशिष्टं फलमाहोस्वित्परिणामविशेषादिति जिज्ञासायामाह । बिम्ब महत्सुरूपं कनकादिमयं च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ॥ 12 ॥ बिम्बं प्रतिमारूपं महत्प्रमाणतः सुरूपं विशिष्टाङ्गावयवसन्निवेशसौन्दर्य कनकादिमयं च सुवर्णरत्नादिमयं, यः खल्वयं विशेषो बाह्यवस्तुगतो [ श्री षोडशकप्रकरण-7. 95 NITION N NEL - Page #97 -------------------------------------------------------------------------- ________________ नास्माद्विशिष्टं फलं भवति-बाह्यवस्तुविशेषानुविधायी न फलविशेष इत्यर्थः, तु पुनस्तद्विशिष्टं फलमिह प्रक्रमे आशयविशेषाद् - यत्र भावोऽधिकस्तत्रफलमप्यधिकमिति हृदयम् । भावविशेषाधायकतया च बाह्यविशेषोऽप्याद्रियत एव, तदुक्तं व्यवहारभाष्ये "लक्खणजुत्ता पडिमा पासाईआ समत्तलंकारा । पह्लायै जह व मणं तह णिज्जरमो वियापारित्ति" ॥ 2 ॥ रत्न सोना वि. ना बिम्ब करवामां विशिष्ट फळ मळे छे के - परिणाम विशेषथी वधारे फळ मळे ? एवी जिज्ञासा थये छते - ग्रंथकार समाधान दर्शावे छे. गाथार्थ - प्रमाणथी मोटी अने सौन्दर्यवाळी एवी सोना वि. नी जिनप्रतिमांमां बाह्य वस्तुनी अपेक्षाए जे भेद छे. आनाथी फळमां भेद पडतो नथी. पण आशयना भेदथी फळमां भेद थाय छे. विशेषार्थ :- प्रमाणथी मोटी होय, विशिष्ट रीते अंग अवयवनी रचना करेली होय, हीरा माणेक तेमज सुर्वणथी बनावेली होय आ प्रतिमा अने सामान्य पाषाण वि. नी प्रतिमामां भेद छे. पण बाह्य वस्तुना भेदथी फळमां भेद पडतो नथी. पण अहीं प्रस्तुतमां भावना आधिक्यथी फळमां विशेषता आवे छे. (आवो ग्रंथकारनो कहेवानो भाव छे.) अने बाह्य विशिष्टता भावविशेषने उपजावनार होवाथी बाह्य उत्तम सामग्रीनो पण आदर कराय ज छे. तेथी व्यवहार भाष्यमां कह्युं छे के - लक्षण युक्त समस्त अलंकारोथी शोभती प्रतिमा देखता मन जेम जेम आनंद पामे तेम तेम निर्जरा थाय छे एम जाणवुं . 12 / आशयविशेषः कीदृगिष्ट इत्याह । आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । वेरायां तस्कृतिमानुं शतः उत्त्वाशविशेषः । 93 / 'आगमतन्त्र' आगमानुसारी सततमनवरतं तद्वतामागमवतां भक्त्यादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितः भक्त्यादीत्यादिना विनयपूजनादिग्रहः चेष्टायां प्रवृत्तौ तत्स्मृतिमानागमस्मृतियुक्तः शस्तः प्रशस्तः खल्वाशयविशेषः परिणामनेः ॥ 13 ॥ राखवामां ....... 6 96 श्रीषोडशकप्रकरण-7 रा , Page #98 -------------------------------------------------------------------------- ________________ ते आशय विशेष केवो होवो जोईए ते जणावे छे. गाथार्थ - बिम्ब निमणि करावनारना आशय विशेषथी विशिष्ट फळ थाय छे ते आशय विशेषना गर्भमां शुं शुं होय ते जणावे छे. (1) आगमानुसारिता (2) आगमधारको उपर भक्ति - बहुमान - विनय - पूजा वगेरे लिंगोथी निश्चित थयेल अने (3) पोतानी तमाम धार्मिक प्रवृत्ति करती वखते वारंवार बहुमान पूर्वक तेनुं स्मरण (आगमथी मने भान थयुं के मारुं आ कर्तव्य छे. - आगम विना आवो लाभ न मळत ईत्यादी) आ त्रण विशेषताओथी गर्भित जे परिणाम भेद ते आशय विशेष जाणवो ॥ 13 ॥ ईदृग्विधिनाऽन्यथा च बिम्बकारणस्य नामभेदं फलभेदं चाभिधित्सुराह । ग्वविघ विवेकार तत्ति समवः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥ 14 ॥ एवंविधेनाशयेन प्रागुक्तेन यबिम्बकारणं तत्समयविदः शास्त्राज्ञा 'लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च' लोकोत्तरमागमिकमन्यदतो' लौकिकमतोऽस्मादाशयविशेषसमन्वितात् जिनबिम्बकारणादन्यल्लौकिकं वर्तत, पुसार तद्मवति ॥ 74 ॥ आवी विधिथी अने अन्य रीते जिनबिम्ब करवामां नाम भेद अने फळभेद थाय छे. ते कहेवानी ईच्छाथी ग्रंथकार कहे छे. गाथार्थ :- आवा प्रकारना आशयथी जे जिनबिम्ब भराववामां आवे छे, तेने शास्त्रज्ञ पुरषो लोकोत्तर कार्य कहे छे. अने आनाथी विपरीत रीते जे कराय छे. तेने लौकिक कार्य कहे छे. तेनाथी लोकमां कीर्ति मानपान वधे एटलुं ज मात्र फळ मळे छे. ते 14 लौकिकमभ्युदयसारमित्युक्तं लोकोत्तरं तु कीदृगित्याह । लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥ 15 ॥ लोकोत्तरं तु पुनर्निर्वाणसाधकं परमं मुख्योद्देश्यं फलमिहाश्रित्य, अभ्युदयोऽपि हि स्वर्गादिः परमः प्रधानः भवति तु 1. लोकोत्तरमागमिकं वदन्ति, अतोऽस्मादन्यद्विपरीतं लौकिक वदन्ति अभ्युदयसारं च तद्भवति विषयविशेषात् । / श्रीषोडशकप्रकरण-7 11 ) 97 ) N Page #99 -------------------------------------------------------------------------- ________________ भवत्येवात्रानुषङ्गणोद्देश्यसि द्धाववर्जनीयभाव व्यापारलक्षणेन ॥ 15 / / लौकिक कार्यनुं स्वर्गादिसंपत्ति तथा मान पान फळ छे. एम कह्युं तो लोकोत्तर कार्यनो शुं सार छे? ते दर्शावे छे .. गाथार्थ - जगतमां मुख्य फळने आश्रयी लोकोत्तर कार्य निवणनुं साधक छे तेमज आनुषंगिक पणे श्रेष्ठ अभ्यदय पण थाय छे. विशेषार्थ :- आनुषंगिक एटले मुख्य उद्देशनी सिद्धिमां छोडी न शकाय तेवो भावव्यापारविशेष - परिस्थिति विशेष । 15 ॥ प्रधानानुषङ्गभावे दृष्टान्तमाह । कृषिकरण एव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । छत्तमिद धान्यवरः परमं निर्बानव विश्वातु 16 | कृषिकरणे पलालमिव नियमादत्र जिनबिम्बकारणे आनुषङ्गिकोऽभ्युदयः स्वर्गादिः, सच्छायपथेनास्य मोक्षनयनस्वभावत्वात् । परमं मुख्यं फलमिह जगति बिम्बान्निर्वाणं भवति धान्यावाप्तिरिव; कृषिकरणादिति कृषिकरणशब्दः पञ्चम्यन्तोऽत्र सम्बन्ध्यते, अन्यथाऽन्वयाभवनादित्यर्थः; विपरिणतानुषज्यतेऽन्यथाऽसङ्गतेर्विधिना कृषिकरणबिम्बकारणयोः पलालाभ्युदययोर्धान्यनिर्वाणावाप्न्योश्च साम्यमिति सिद्धम् । / 16 / / 7 ॥ प्रधान अने आनुषंगिक भावमां दाखलो बतावे छे. गाथार्थ - खेती करतां जेम घास प्राप्त थाय तेम जिन बिम्ब भराववामां अभ्यदय चोक्कस थाय छे. आ जगतमां खेतीथी मुख्य फळ तो धान्यनी प्राप्ति ज छे. तेम बिम्ब भराववाथी मुख्य फळ तो मोक्ष ज विशेषार्थ :- आ अभ्यदयनो (स्वर्ग - उत्तमकुल प्राप्ति वि.) छायावाळा रस्ताथी सुख पूर्वक मोक्षे पहोंचाडी देवानो स्वभाव छे. माटे आने आनुषंगिक कहेवाय छे. कृषिकरण शब्दनो "कृषिकरणा ए प्रमाणे अन्यरूपे = पच्चमी विभक्ति रूपे (अनुसंधान) संबंध कराय छे. नहिं तो अन्वय बेसे नहिं विधिपूर्वक खेती करवी तेम प्रतिमा भराववी, घास अने अभ्यदय प्राप्त थवो अने धान्यप्राप्तिने मोक्षनी प्राप्ति एम समानता रहेली छे. जे 16 | | ईति सत षोडशको ( 98 श्रीषोडशकप्रकरण-7 Page #100 -------------------------------------------------------------------------- ________________ AN अष्टमं प्रतिष्ठाविधिः षोडशकम् बिम्बकारणानन्तरं प्रतिष्ठा विधाप्येति तद्विधिमाह । निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥ 1 ॥ एवमुक्तविधिना निष्पन्नस्य जिनबिम्बस्याशु शीघ्रं प्रतिष्ठोदिता दशदिवसाभ्यन्तर एव, सप्तम्यर्थे तस्प्रत्ययः, सा च प्रतिष्ठा समासेन सङ्केपेण त्रिविधा त्रिभेदा ॥ 1 ॥ बिम्ब भराव्या पछी प्रतिष्ठा करावी जोईए माटे तेनो विधि दर्शावे छे... गाथार्थ - ए प्रमाणे विधिथी तैयार थयेल प्रतिमानी जल्दी 10 दिवसनी अंदर प्रतिष्ठा कराववी जोईए, अने प्रतिष्ठा संक्षेपथी त्रण ust2नी छ. ॥ 1 ॥ त्रैविध्यमेवाह व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृयदा किल तस्य तदाद्येति समयविदः ॥ 2 ॥ क्षेत्राख्यामाह ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । / सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥ 3 ॥ एका खलु व्यक्त्याख्याऽपरा क्षेत्राख्याऽपरा च महाख्या, तत्र व्यक्तिप्रतिष्ठास्वरूपमाह - यस्तीर्थकृद् यदा किल वर्तमानतीर्थाधिपतिस्तस्य तदा तत्काले आद्या व्यक्तिप्रतिष्ठेति समयविदो ब्रुवते । / 2 / / 39 ॥ 5 // 2 पाव छ.... गाथार्थ - एक तो व्यक्ति प्रतिष्ठा बीजी क्षेत्रप्रतिष्ठा अने त्रीजी - श्री षोडशकप्रकरण-8 99 NIVER... Page #101 -------------------------------------------------------------------------- ________________ महाप्रतिष्ठा छे. ज्यारे जे परमात्मा वर्तमान तीर्थाधिपति होय ते समये ते परमेश्वरनी प्रतिष्ठाने शास्त्रज्ञाताओ व्यक्तिप्रतिष्ठा कहे छे. - जेम के - वीर प्रभु नी. क्षेत्रप्रतिष्ठाः- आदिनाथ वि. चोवीश प्रभुनी ते रीते प्रतिष्ठा कराववी ते मध्यम एटले क्षेत्रप्रतिष्ठा जाणवी. अथवा एकज पटमां 24 प्रभुनी प्रतिष्ठा करवी ते. महाप्रतिष्ठा :- उत्कृष्ठ काळना 170 तीर्थंकरनी प्रतिष्ठा ते चरम एटले महाप्रतिष्ठा कहेवाय छे. अथवा एकज पटमां 170 प्रभुनी प्रतिष्ठा करवी ते. ऋषभाद्यानां तु सर्वेषामेव तीर्थकृतां तथा तेनरूपेण प्रतिष्ठा मध्यमा क्षेत्राख्या ज्ञेया स्वक्षेत्रचतुर्विंशतिविषयत्वात् इयं च भरतैरावतयोः । सप्तत्यधिकशतस्य तु महाविदेहभरतैरवतेषूत्कृष्टकालमङ्मगीकृत्य चरमेह महाप्रतिष्ठेति गुणनिष्पन्नाभिधाना । / 3 / / विशेषार्थ :- वर्तमान तीर्थाधिपति वीर प्रभुनी प्रतिष्ठा. तेम ज्यां सीमंधर स्वामीनुं तीर्थ प्रवर्ती रह्युं छे ते विजयमां सीमंधर स्वामीनी प्रतिष्ठाकरवी ते पहेला नम्बरनी प्रतिष्ठा जाणवी. पोतपोताना क्षेत्रनी अपेक्षाए जे चोवीशी होय ते चोवीशीना प्रभुनी प्रतिष्ठा bIjI.A भरतक्षेत्र, अने ऐरावतक्षेत्रमांज होय; विदेहमां to covIzI होती ज नथी. दरेक चोवीशीना अवसर्पिणीमां बीजा प्रभु वखते उत्सर्पिणीमां त्रेवीसमां प्रभु वखते दरेक विजयमां तीर्थंकर विचारता होय छे ते सर्वनी प्रतिष्ठा त्रीजी. देवजाति. आम मोटी प्रतिष्ठा होवाथी एनुं नाम गुण निष्पन्न छे - सान्तर्थ नाम छे. ते 2/3 .. अथ किमियं प्रतिष्ठानाम, किं मुख्यस्य देवताविशेषस्य मुक्तिगतस्य सन्निधानमुतान्यस्य तदनुजीविनः संसारस्थस्य; नाद्यः, मुक्तिगतस्य मन्त्रादिसंस्कारविशेषैरानयनासम्भवान्नापि द्वितीयः, संसारस्थस्यापि देवजात्यनुप्रविष्टस्य संस्कारविशेषै नियमतः सन्निधानादर्शनात्कादाचित्कस्य च तस्य प्रतिष्ठाऽप्रयोज्यत्वादिति पर्यनुयोगे सत्यात्मीय भावस्यैव विशिष्टस्य प्रतिष्ठात्वमुपपादयन्नाह । wwww SSIS E 100 श्रीषोडशकप्रकरणमू-8 | Page #102 -------------------------------------------------------------------------- ________________ भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योच्चैः ॥ 4 ॥ - आ प्रतिष्ठा एटले शुं ? शुं मुक्त थयेल वीतराग देवता विशेषनुं सन्निधान अ ते प्रतिष्ठा छे ? तदनुजीवीन तेनां सेवड ठेवानुं भुक्तिगत वीतराग के सेवक देवताना अनुजीवी सेवक जेवा जे संसारी अने देवजाति - व्यन्तरादिमां अनुप्रविष्ट एटले समावेश पामेला छे, तेओनुं सन्निधान करवुं ते प्रतिष्ठा छे ? तेमां पहेली वात to bese ema नथी कारणके मुक्त थयेला मंत्रादि संस्कारथी ANI शकाता नथी. संसारवर्ती देवजातीवाळानुं पण कायम माटेनुं सन्निधान देखातुं न होवाथी तेनी प्रतिष्ठा करवी ते अप्रतिष्ठा ज छे. कारणके स्थिर सन्निधान रूप प्रतिष्ठा छे, तेनुं कार्य आवी प्रतिष्ठाथी सिद्ध थतुं नथी. एवो प्रश्न उभो थये छते विशिष्ट आत्मभाव ज प्रतिष्ठा छे, तेवुं सिद्ध करता ग्रंथकार गाथा वडे ते वात भावे छे... गाथार्थ :- पोताना भावोने वीतरागदेवना उद्देशथी आत्मा विषे प्रधान रूपे स्थापन करवा ते ज आगमनीति प्रमाणे अहीं खरेखर प्रतिष्ठा छे. यद् भवति च खलु प्रतिष्ठा शास्त्रोक्ता निजभावस्यैव कारयितृभावस्यैव देवतोद्देशान्मुख्यदेवतोद्देशेन स्वात्मन्येव स्वजीव एव परं प्रधानं यस्मात्स्थापनमिह प्रतिष्ठा नतु निजभावविषयदेवतामन्तरेणान्यस्य I वचननीत्यागमोक्तन्यायेनोच्चैरत्यर्थं I यद्यपि वचनानुष्ठानव्युत्पत्तिमहिम्ना विहितक्रियामात्र एव नियमतः स्मर्यमाणभगवद्गुणानां स्वात्मनि स्थापना सम्भवति । तथापि यदेकगुणसिद्धयुद्देशेन यदनुष्ठानं विहितं ततस्तदेकगुणद्वारा प्रायः परमात्मसमापत्तिर्व्युत्पन्नस्य सम्भवतीह तु स्थापनोद्देशेनैव विधिप्रवृत्तेस्तस्या भावतः सर्वगुणारोपविषयत्वात्सर्वैरेव गुणैः स एवाहमिति स्वात्मनि परमात्मा स्थापितो भवतीति महान् विशेषः, एतच्चोच्चैरिति पदेनाभिव्यज्यतेऽयं भावस्तात्त्विकप्रतिष्ठा । विशेषार्थ :- पोताना भावनो विषय जे देवता (बनतो) होय तेना सिवाय बीजा देवनी प्रतिष्ठा न थाय. जो के शास्त्रकारनी आज्ञा लक्ष्यमां श्रीषोडशकप्रकरणम्-द 101 Page #103 -------------------------------------------------------------------------- ________________ राखी जे क्रिया थाय ते वचनानुष्ठान कहेवाय. "अस्मिन् हृदयस्थ...2/14 थी आगमने र्दयमां धरता प्रभु पण दयमां आवी जाय छे. आ व्याख्या प्रमाणे जेओ शास्त्रविहित प्रत्येक क्रियामां शास्त्रने ज आधार माने छे अने परमात्मतत्त्व प्राप्त करवानी झंखनाथी प्रभुना गुणोनुं स्मरण करता ते गुणो आत्मामां पण स्थापी शकाय छे. छतां पण एक गुण सिद्धिना उद्देश्यथी वीतरागत्व वि. एक गुणने अनुसरता परमात्मा साथे एकाकारता प्राप्त थाय छे. जेम एक ज प्रकारनी पूजा करता करता गुणवर्माराजाना सत्तर पुत्रोए सिद्धि (एज भवे मोक्षगामी बन्या) मेळवी, अथवा अईमुता मुनि परमकरुणाभाव रूप गुण सिद्धिना उद्देशथी ईरियावहियानो आरंभ कर्यो (त्यारे अहो प्रभु केवा कृपालु हुं केवो विराधक ए प्रमाणे प्रभुना एक परम करुणा गुण द्वारा पोतानां आत्मानी तुलना करता (केवली बन्या) परमात्मा साथे एक्यता साधी; पण ते अईमुत्ता तो 11 अंगना अभ्यासी घणां बुद्धिशाळी हता. माटे सामान्य लोकोना उपकार माटे सर्वज्ञता, सर्वदर्शिता अव्याबाध सुख, वीतरागपणुं, शाश्वत, अरुपी, अगुरुलघु, अनंत शक्ति एवा अद्भुत अतिशयवाळा, सर्वेगुणो अंजन शलाका द्वारा प्रतिमामां आरोपित कराय छे. वाह्य तु बिनविवाहिता वाणिति निगमवर्चव मुख्यदेवताविषयस्योपचारात्मिका प्रतिष्ठितत्व- ज्ञानाहितभक्तिविशेषेण लोकानां विशिष्टपूजाफलप्रयोजिकेति द्रष्टव्यं । - अने ते प्रभुना दर्शनथी बधा गुणो आपणी सामे तरी आवे छे. त्यारे आत्मा परमात्मा साथे ते गुणो द्वारा तुलना करतो परमात्मा साथे तन्मयता-एक्यताने साधे छे. जेम पुण्याढय राजा' हाथीनी आकृति उपर जिनप्रतिमा स्थापी दर्शन द्वारा केवली बन्या. आम अन्य अनुष्ठान व्युत्पन्नमत्तिवाळाने उपयोगी बने छे. त्यारे प्राणप्रतिष्ठित प्रतिमा सामान्य जीवो ने पण एकाकार माटे शीघ उपयोगी बने छे. आ वात उच्च पदथी व्यक्त थाय छे. आ भाव ज खरेखरी प्रतिष्ठा छे. बाह्या - जिनप्रतिमानी प्रतिष्ठा करवामां to "te (prabhu) ja A che" (A प्रतिमा प्रभुज छे) वीतराग प्रभुना विषयवाळो आवो पोतानो भाव ज औपचारिक बाह्य प्रतिष्ठा छे. आ प्रतिमामां प्रभु ज प्रतिष्ठित ( 102 शीषोडशकप्रकरणाम-8) Page #104 -------------------------------------------------------------------------- ________________ थयेला छे आवा ज्ञानथी पेदा थयेल भक्ति विशेषथी लोको विशिष्ट पूजा वि. करे छे. (आना वडे.) पूर्वपक्ष (मीमांसक) H- प्रतिष्ठा करावनारनुं कर्म (अदृष्ट) पूजा रूप फळनुं प्रयोजक नथी, ते कर्मनो बीजा ने अभाव होवाथी करावनारनुं कर्म नाश पामता प्रतिमा पूजवा योग्य रही शकशे नहिं. अने चंडाल वि. नो स्पर्श तो प्रतिमामां थाय छे. अने ते कर्म तो प्रतिष्ठा करावनारमां छे. एटले व्यधिकरण कारण होवाथी तेना द्वारा प्रतिष्ठा करावनारनां कर्मनो नाश न थई शके; माटे प्रतिष्ठाथी आधान (संपादन) करायेली चाण्डालादिना स्पर्शथी नाशपामनारी शक्ति पूजारूपी फळनी प्रयोजक छे. एम मानवुं जोईए. तेन प्रतिष्ठाजारविस्तृतात्कृष्ट न पूनाफ्ल्प्र्योज्क्ण् परेषां तदभावात्तददृष्टक्षये प्रति मापूज्यतानापत्तेश्चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशयोगाच्चेति प्रतिष्ठा हिता चाण्डालादिस्पर्शनाश्या शक्तिः पूजाफलप्रयोजिकेति मीमांसकमीमांसितमपास्तम् । प्रतिष्ठि- तत्वज्ञानाहितभक्तिविशेषद्वारा प्रतिष्ठायाः पूजा फल- प्रायोजकत्वादस्पृश्य- स्पर्शादिप्रतिसन्धानस्य च भक्ति विशेषव्याघातकत्वेनानुपपत्त्यभावाच्छ- क्तिपक्षे चाप्रतिष्ठितत्वभ्रमेऽपि विशिष्टपूजाफलापत्तेः एतेन प्रतिष्ठाध्वंस एवास्पृश्य पेशा 'भावविशिष्टः पूजाफलप्रयोजक इति मणिकृन्मतमप्यपास्त-मितिदिग् । (आवा मीमांसक मतनो निरास थयो) उत्तरपक्ष (जैन) 'आ प्रतिमामां परमात्मानी प्रतिष्ठा थई छे.' एवा मानथी पेदा थयेली विशेष भक्ति (द्वारा) प्रतिष्ठा पूजारूप phLanI prayojaka बनती होवाथी अने "अस्पृश्यनो प्रतिमाने स्पर्श थयो छे." एवुं ज्ञान विशेष भक्तिनो व्याघात करतुं होवाथी अमारी वात युक्तियुक्त छे. एटले शक्ति विशेषने मानवानी जरूर नथी. उल्टु तेवुं मानवा जता अप्रतिष्ठितनां भ्रममां पण = प्रतिष्ठा थयेली होय छतां पण प्रतिष्ठा थई नथी एवो भ्रम थाय त्यारे पण प्रतिष्ठाथी प्रतिमामां तादृश शक्तिनुं संपादन तो थई ज गयुं छे तेथी विशिष्ट पूजारूप फळनी आपत्ति आवशे. पण हकीकतमां आवा भ्रममां कोई पूजा करतुं देखातुं नथी. आम कहेवा द्वारा अस्पृश्यना स्पर्शना अभावथी विशिष्ट एवो प्रतिष्ठावंस पूजानो प्रयोजक छे. एटले ज्यारे प्रतिष्ठा थई त्यारे ते संबंधी क्रियापूर्ण थवाथी प्रतिष्ठानो ध्वंस थाय छे. ते ध्वंस छेक सुधी रहे श्रीखोडशकप्रकरणम्-8 103 Page #105 -------------------------------------------------------------------------- ________________ che. पण वच्चे कोई चड्डालादिनो प्रतिमाने स्पर्श थई जाय तो ते प्रतिष्ठा ध्वस पूजा फळनो प्रयोजक बनतो नथी, एवो जे मणिकारनो मत छे तेनो पण निरास कर्यो. अहिं पण पूर्वोक्त रीते अप्रतिष्ठितना भ्रमना कारणे पूजा करवानी झंखना भक्ति तो जागती नथी. पण हकीकतमां प्रतिष्ठा विधि थयेल होवाथी प्रतिष्ठा ध्वंस तो विद्यमान ज छे. माटे पूर्व जेवी आपत्ति आवे छे. भक्तिविशेषाधायकतयैव यतः प्रतिष्ठाफलवती तत एव स्वप्रतिष्ठापितत्वादिविशेषा अपि पुरुषविशेषे भक्तिविशेषाधाय- कतयाऽऽद्रियन्ते, तथाचोक्तं ग्रन्थकृतैव पूजाविंशिकायां "सयकारियाइ एसा जयै ठवणाइ बहुफला केई । गुरुकारियाइ अन्ने विसिट्ठविहिकारियाए अ । / 1 / / थंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । आगासगोमयाइहि एत्थमुवलेवणाइ हियं । / 2 / / उवयारङ्गा इह सोवओगसाहारणाण इट्ठफला । किञ्चि विसेसेण तओ सव्वे ते विभैयव्वति ॥ 3 ॥ आसामर्थलेशो यथा - स्वयंकारितया स्थापनयैषा पूजा बहुफला जायत इति केचिन्मन्यन्ते, गुरवो मातृपितृपितामहादयस्तैः कारितयेत्यन्ये, विशिष्टविधिकारितयेत्यपरे, स्थण्डिले शुद्धस्थानमात्रेऽप्येषा मनः - स्थापनया विशिष्टविधिसामग्री विना पञ्चनमस्कारस्थापनामात्रेणापि प्रशस्ताभिमतात्राकाशगोमयादिभिः पवित्रोवंस्थगोमयादिभिरुपलेपनादि भूम्यादेर्हितं तावन्मात्रविधेरपि वात् । एनो सार ए आव्यो के... भक्ति विशेषनुं आधार करावा द्वारा ज प्रतिष्ठा सफळ बने छे, माटे ज जाते प्रतिष्ठा कराववी वि. विशेष कार्य पण पुरुष विशेषमां भक्ति विशेषनुं आधान करनारा छे तेनी अपेक्षाए (तेनां आधारे) तेओनो आदर कराय छे. तथा ग्रंथकारे पोतानां शब्दोमां पूजाविंशिकामां पण कह्युं छे :- जाते करायेली स्थापनाथी आ पूजा घणां फळवाळी बने छे, एम केटलाक माने छे. गुरु - माता, पिता दादा वगेरे वडिलो पासे करायेली स्थापनाथी आ पूजा घणां फळवाळी बने छे. एम बीजा माने छे. वळी कोई विशिष्ट विधिथी स्थापना करवाथी पूजा घणां फळवाळी bane che ema mAne che. Awwww zrI SoDazakaprakaraNa-8 S WWW.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ zuddha भूमि उपर पण मननी स्थापनाथी एटले विशिष्ट विधि अने विशिष्ट सामग्री विना पंचनमस्कार महा मंत्र (नवकार मन्ट) त्रणवार गणीने जे प्रतिष्ठा करवामां आवी होय ते पण प्रशंसापात्र - आवकार्य छे. क्यारेक विस्तृत विधि विधान शक्य ना होय त्यारे जंगलमां दमयन्ती वगेरेनी जेम आ रीते पण मूर्तिप्रतिष्ठा (प्राण प्रतिष्ठा) थई शके छे. (नवकार मंत्र श्रेष्ठ मंत्र छे.) कारण के पवित्र तेमज आकाशमां रहेलुं होय एटले भूमिने अडक्या विनानुं पवित्र गायनुं छाण वि. थी भूमि वि. ने लींपवी आटली विधि पण फळ आपनारी छे. एते सर्वेऽपि पक्षाः स्वोपयोगसाधारणानामनुष्ठानानां 'उवयारङगत्ति उपकारनीति किञ्चिद्विशेषेणेष्टफलाः, कर्म हि सर्वं सर्वस्योपयोगसदृशं प्रशस्तं; न तु कस्यचित् किञ्चिज्जात्या प्रतिनियतं ततो यस्य यदुपकारकं तस्य तदिष्टमिति स्वकृतस्थापनादिपक्षाः सर्वेपि विभक्तव्याः . - स्वकृतस्थापनादिबुद्ध्या भक्तिविशेषोत्पत्तौ समीचीना ममत्वकलहाद्युत्पत्तौ चासमीचीना इतिभावः । इत्थं च ये गुर्वादिप्रतिष्ठापित्वं सर्वथानुपयोगीति वदन्ति; ये च विधिप्रतिष्ठापितत्व एव निर्भरं कुर्वन्ति तेषामभिप्रायं त एव विदन्ति, इति कृतमतिविस्तरेण । / 4 / / पोतापोतानां उपयोगवाळा अनुष्ठानो उपकारना कारण होवाथी आ सर्व पक्षो विशेष रीते ईष्ट फळ आपनारां छे. जे प्रकारनुं कार्य होय तेवो ज उपयोग होय एवुं बधानुं कर्म सारुं ज कहेवाय छे. एटले लोगस्स बोलती वखते तेनो ज उपयोग होय तो लोगस्स बोलवानी प्रवृत्ति शुभ कहेवाय. तेमां वच्चे जो नमुस्कुर्ण वि. ना विचार आवे तो सारुं न कहेवाय . कोईपण व्यक्तिने आज प्रकारनुं अनुष्ठान करवानुं एवो कोई चोक्कस नियम घडायेलो नथी. एटले जेणे जे अनुष्ठान उपकार करनार होय ते तेनां माटे ईष्ट ja che. mATe pote करेली स्थापना वि. पक्षो जुदा पाडवा (भेद पाडी सापेक्ष भावथी समजाववा) जोईए. एटले के पोते करेली स्थापना बुद्धिथी विशेषभक्तिनी उत्पत्ति थती होय तो सारुं अने ममत्वभाव तेमज आ मारा देरासरमां वच्चे पडनार कोण ? ईत्यादी अभिमान वि. कारणे झघडो वि. थाय तो सारुं ना कहेवाय. आवी वात श्रीषोडशकप्रकरण-8 Page #107 -------------------------------------------------------------------------- ________________ होवाथी "जेओ गुरू वि. करावेली प्रतिष्ठा सर्व रीते अनुपयोगी ज छे." एवुं बोले छे अने विधिथी करायेली प्रतिष्ठा सारी आवो झंडो धारण करे छे; तेओनो अभिप्राय ते ज जाणे,. अमारे तेमनाथी कांई लेवा देवा नथी. अमे जे हकीकत छे ते जणावी. घणुं कहेवाथी सर्युं. ॥ 4 ॥ प्रकृतमुच्यते । ननु किमिति स्वात्मन्येव परं स्थापनमुच्यते नान्यत्रेत्या शयाह । बीजमिदं परमं यत्परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ॥ 5 ॥ इदं स्वात्मनि मुख्यदेवतास्वरूपगतवीतरागत्वादिगुणस्थापनं बीजं कारणं वर्त्तते परमं प्रकृष्टं यद् यस्मात्परमाया एव प्रकृष्टाया एव समरसापत्तेर्मुख्यदेवतास्वरूपतुल्यतापत्तेः स्थाप्येनापि बिम्बेनापि सह बहिरुपचारद्वारा तद्भावस्थापनमुक्तसमापत्तिबीजमिति योगः । इति कृत्वा मुख्या - निरुपचरिता, 'हन्त' प्रत्यवधारणे, एषैव निजभावप्रतिष्ठैव विज्ञेया नाख्या ॥ k ॥ पोताना आत्मामां करेली स्थापना ज सारी (श्रेष्ठ) कहेवाय पण बीजा स्थळे करेली नहिं एनुं शुं कारण ? आवी शंकानुं समाधान करतां ग्रंथकार कहे छे.... गाथार्थ :- आत्मामां मुख्यदेवताना स्वरूपनी स्थापना परम समरसापत्तिनुं कारण बने छे. माटे आज प्रतिष्ठा मुख्य जाणवी. = विशेषार्थ :- पोताना आत्मामां मुख्य देवताना स्वरूपभूत वीतरागपणुं वि. गुणोनी स्थापना प्रकृष्ट समरसापत्ति मुख्य देवताना तुल्यस्वरूपनी प्राप्तिनुं प्रतिमावडे पण बाह्य उपचार द्वारा कारण बने छे. माटे तद्भावनी स्थापना समापत्तिनुं बीज होवाथी आ निजभाव प्रतिष्ठा ज मुख्य उपचार विनानी जाणवी पण बीजी नहि ॥ 5 ॥ ननु मुक्त्यादिव्यवस्थितस्यैव प्रतिष्ठा किं नेष्यत इत्याशङ्कयाह । 106 मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन । / 6 / / श्रीषोडशकप्रकरणम्-8 Page #108 -------------------------------------------------------------------------- ________________ मुक्त्यादौ स्थाने तत्वेन परमार्थेन प्रतिष्ठिताया देवतायास्तु न नैव स्वजीवे प्रतिष्ठा विप्रकर्षात्किन्तु तद्भावस्यैव स्थाप्ये बिम्बे, नच नैव मुख्यदेवता विषयेयं प्रतिष्ठा तया मुख्यदेवतया अधिष्ठानादेरभावेनाधिष्ठानमाश्रयणमादिनाऽहङ्कारममकारवासनारूपसन्निधानग्रहस्तच्चाधिष्ठानाद्य वीतरागसंसारिदेवतायाः कदाचित्स्यात्, वीतरागदेवतायास्तु सर्वथानुपपन्नमिति भावः ॥6॥ मुक्तिमां व्यवस्थित थयेलानी प्रतिष्ठा केम नथी ईच्छता ? आवी शंका उभी डुरी तेनुं सभाधान डरता हे छे... गाथार्थ :- मुक्तिमां प्रतिष्ठित बिराजमान देवनी पोताना आत्मामां प्रतिष्ठा संभवी शकती नथी. पण तेमना भावनी थई शके छे. मुख्य देवता तरीकेना अधिष्ठान वि. नो अभाव होवाथी प्रतिमामां आ प्रतिष्ठा मुख्य रूपे बनती नथी. विशेषार्थ :- बिम्बमां मुख्य वीतराग देवता संबंधी प्रतिष्ठा नथी कारणके मुख्य देवता तरीके ते बिम्बमां आश्रय करवो; "A प्रतिमा मारी छे." "मने लोको पूजे छे." ईत्यादि मान अने ममत्वना संस्कार रूप सन्निधान ते बधु अवीतरागी संसारी देवमां क्यारेक संभवी शके, पण वीतराग देवमां आवुं क्यारेय संभवी शकतुं नथी. / / 6 / / अत्रैवाभ्युच्चयमाह । इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बाल क्रीडासमा भवति ॥ 7 ॥ नैव तस्याः इज्या पूजा तदादेरादिना सत्काराभरणस्नात्रादिग्रहः नच प्रस्तुतदेवताया उपकारः सुखानुभवसम्पादनलक्षणः कश्चिदत्र मुख्यो निरुपचरित इत्युपदर्शनीयः । तत्तस्मादतत्त्वकल्पनाऽपरमार्थकल्पनैषा मुक्तिस्थदेवतोपकारविषया बाल क्रीडासमा भवति । यथा बालो नानाविधैः क्रीडनोपायैः क्रीडासुखमनुभवति तथेज्यादिभिर्देवताविशेषोपि परितोषमिति बालक्रीडातुल्यत्वमुपकारपक्षे दोषः । ये त्वात्माशया (त्मश्रेयो' ) र्थं पूजादि कुर्व्वते न तेषामयं दोष इतिभावः । / 7 / / श्रीषोडशकप्रकरणम्-8 107 Page #109 -------------------------------------------------------------------------- ________________ आ बाबतमां ग्रंथकार पोतानो निर्णय/चुकादो बतावे छे. गाथार्थ :- पूजा वि. थी मुक्तिमहलमां बिराजमान देवतानो कांई पण उपकार संभवी शकतो नथी माटे आ अवास्तविक कल्पना बालकनी कीडा समान छे. विशेषार्थ - पूजा, घरेणांथी शोभित करवा. स्नात्र महोत्सव वि. करवो तेनाथी प्रस्तुत देवताने कांई पण (मुख्य) सुखनो अनुभव कराववा रूप उपकार संभवतो नथी. तेथी "मुक्तिई देवतानो उपकार थाय छे." आवी खोटी कल्पना बालकनी क्रीडा समान भ्रमणानी गणतरीमां गणाय छे. जेम बालक विविध जातना रमवाना साधनोथी सुख अनुभवे छे, तेम पूजादिथी प्रस्तुत देवता संतुष्ट थाय छे. ते पण भ्रमणां ज छे. आम मुक्तिस्थदेवतानो उपकार थाय छे" आ पक्षमां बालक्रीडा तुल्यत्व रूप दोष आवे छे. परंतु जेओ आत्मकल्याण माटे पूजादि करे छे तेओना गळामां आ दोष सर्प बनी डंखतो नथी, कारण आत्म कल्याण माटे तो वास्तविक छे. । 7 ॥ निजभावपक्ष एवोपपत्तिमाह । भावरसेन्द्रात्तु महोदयाजीवताम्रस्वरूपस्य । कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता ॥ 8 ॥ भावो रसेन्द्र इव तस्मात्तु तत इति मुख्यदेवतास्वरूपालम्बनान्महोदयात् पुण्यानुबन्धिपुण्यसम्पल्लाभेन जीवभावरूपस्य जीवात्मस्वभावताम्रस्य कालेन कियतापि भवति परमा प्रकर्षवर्तिनी अप्रतिबद्धानुपहता सिद्धकाञ्चनता सिद्धभावस्वर्णता । / 8 / / पोताना भाव ज युक्त छे ते ज दर्शावे छे. गाथार्थ :- जिनेश्वर स्वरूपनां आलंबन रूपी रसेन्द्र - पारा समान उत्तम भावथी पुण्यानुबंधी पुण्य rU5 महोदयनी प्राप्ति थाय छे. जेनाथी जीवना आत्मस्वभावरूप तांबुं केटलांक काले परम प्रकर्षवाळुं कोईथी न हणाय एवुं सिद्धसुवर्ण जेवुं बने छे. एटले सिद्ध थई जाय che. / 8ll MUURAAVANO $ 108 श्री षोडशकप्रकरण-8 Page #110 -------------------------------------------------------------------------- ________________ अयं केवलभावव्यापारस्तत्र शास्त्रादिव्यापारमाह । वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्त्तव्यतयाऽतः सफलैषाप्यत्र भावविधौ ॥ 9 ॥ वचनमागम एवानलोऽग्निस्तस्य क्रिया नियत विधिव्यापाररूपा, तस्याः सकाशात् कर्मेन्धनदाहतो यतश्चैषा सिद्धिकाञ्चनता भवति नतु केवलभावरसेन्द्रादेवातोऽस्माद्धेतोरेषा बिम्बगता प्रतिष्ठाप्यत्र-प्रक्रमे भावविधौ भावसहकारितायां वचनक्रियारूपत्वेनेन्धनप्रक्षेपकल्पशुभव्यापाररूपयेति कर्त्तव्यतया सहिता सफला । / 9 / / आ तो मात्र भाव व्यापार thayo. have to (सिद्धसुवर्णभाव अंगे) शास्त्रादि व्यापार विछ.... गाथार्थ - आगमरूप अग्निनी क्रियाथी कर्मरूपी ईंधन बळतुं होवाथी आ सिद्ध सुवर्ण रूपता (आत्मानुं मूळ स्वरुप) प्रगटे छे, पण मात्र भाव रसेन्द्रथी नहिं, माटे बिम्बने विषे थती प्रतिष्ठा पण भावविधिमां भावना सहकारिपणामां वचनक्रियारूप - वचनानुष्ठानरूप होवाथी बळतण नांखवनुं काम करे छे. एम शुभ व्यापार रूप होवाथी सई छ. 8 ॥ इयं प्रतिष्ठा कथं ज्ञेयेत्याह । एषा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः ॥ 10 ॥ एषा च प्रतिष्ठाऽखिलैव लोकलोकोत्तरगता सर्वैव 'शिष्टजनापेक्षया' विशिष्टभव्यापेक्षया लोकसिद्धा पुरुषपारम्पर्यप्रतीता प्रायो बाहुल्येन, नानात्वं विशेषः पुनरिह लोकोत्तरप्रतिष्ठायां 'मन्त्रगतं' मन्त्रविषयं बुधाः प्राहुः । / 10 / / साप्रतिष्ठा वी शत वीत शिविछ.... गाथार्थ :- आ सघळी लौकिक, लोकोत्तर प्रतिष्ठा शिष्टजन - विशिष्ट भव्यजीवोनी अपेक्षाए प्रायःकरीने पुरुष परम्पराथी प्रसिद्ध छे. तेमां 382006ARAwamwwwsacpories KARANANTRA श्रीषोडशकप्रकरण-8 0 109 Page #111 -------------------------------------------------------------------------- ________________ वळी लोकोत्तर प्रतिष्ठामां मंत्रनी बाबतमां बुद्धिशाळी पुरुषो भिन्नता ज्ता.ch.॥ 10 ॥ नानात्वमेवाह । आवाहनादि सर्वं वायुकुमारादिगोचरं चात्र । सम्मार्जनादिसिद्धयै कर्त्तव्यं मन्त्रपूर्वं तु ॥ 11 ॥ आवाहनपूजनस्वकर्मनियोगादि . 'वायुकुमारादिगोचरं च' वायुमेघकुमारादिविषयं चात्र प्रतिष्ठायां सम्मार्जनादीनां क्षेत्रसंशोधनाभिवर्षणादीनां सिद्ध्यै निष्पत्तये कर्त्तव्यं 'मन्त्रपूर्वं तु कुलक्रमायातमन्त्रपुरस्सरमेव । / 11 / / विविध 5j रुवे छ... गाथार्थ - आ प्रतिष्ठामां कुळक्रमथी आवेला मंत्र पूर्वक संमार्जन (भूमि शुद्धता) वि. नी शुद्धि माटे वायुकुमार वगेरेनुं आवाहन पूजन वगैरे 42 मे. ॥ 11 ॥ न्याससमये तु सम्यक्सिद्धानुस्मरणपूर्वकमसङ्गम् । सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा ॥ 12 ॥ न्याससमये तु मन्त्रन्यासकाले तु सम्यगवैपरीत्येन सिद्धानुस्मरणपूर्वकं मुक्तात्मस्मरणपूर्वं असङ्गं शारीरमानससङ्गरहितं मुक्तौ परमपदे तस्य केवलज्ञानादिचिच्छक्तिसमन्वितस्य स्थापनमिव कर्त्तव्यं स्थापनं प्रतिमाया मनसा प्रतिष्ठाविधिशुद्धनान्तःकरणेन भावोन्नयनव्यापारोऽयमेवेति कृत्वा । / 12 / / त प्रतिष्ठा वी शत 12वी होते. छ.... गाथार्थ - मंत्रन्यास समये सारी रीते सिद्धभगवंतना स्मरण पूर्वक शरीर अने मन संबंधी संग रहित बनी परमपदमां केवलज्ञानादि चिन्शक्तिवाळानी स्थापना कराय ते ज रीते प्रतिमामां केवलज्ञानादि ci7क्तिवाळानी शुद्धमनथी स्थापना करवी ॥ 12 ॥ wwwpoRAMAIDuwwwwwwwwww / 110 श्रीषोडशकप्रकरण-8 Page #112 -------------------------------------------------------------------------- ________________ सेयं प्रतिष्ठा किमुच्यत इत्याह । बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः । सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च ॥ 13 ॥ सोऽयं बीजस्य पुण्यानुबन्धिपुण्यस्य सम्यक्त्वस्य वा न्यासो निक्षेपः येयं प्रतिष्ठानाम कुत बीजन्यासः इत्याह मुक्तौ सिद्धौ भावविनिवेशतः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते । / 1 / / तेषामेव प्रणामादिक्रियानियम इत्यलं । क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः । / 2 / / फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्द्धर्मसिद्धौ सतां मतेति । / 3 ॥ योगदृष्टिसमुच्चये (211/220/221) ॥ 12 || आ प्रतिष्ठा शुं कहेवाय छे ? माटे तेनुं समाधान करे छे.... गाथार्थ H- आ शुभभावात्मक प्रतिष्ठा ते पुण्यानुबंधीपुण्य के समकित रूप बीजनो न्यास छे. कारण के मुक्तिमां चित्त प्रतिबद्ध थवाथी आ बीजन्यास प्रधान सर्व अवग्धक योगनी प्राप्तिना फळवाळो अने अभ्युदयनो सहाय करनारो छे... विशेषार्थ :- पुण्यानुबंधी पुण्यनी के समकितनी आत्मामां वावणी ते बीजन्यास. आ निक्षेप भावप्रतिष्ठा केवा प्रकारनो छे ते कहे छे. प्रधान तथा सघळाय अवंचक योगनी प्राप्ति करावी आपनार अने आपणा अभ्युदय उत्तरोत्तर आत्मानी उन्नति सतिमां सहायकारी छे. त्यां अवंचक योगनुं स्वरूप दर्शावे छे. दर्शन मात्रथी बीजा ने पावन करनार एवा कल्याणसंपन्न पवित्र मुनिओनां दर्शन करी हुं पण पावन थाउं, आवी भावनाथी महामुनिओनो संपर्क साधवो ते सद्योगावंचक. ते महात्माओने विशेषभावथी वंदनादि नियमसर करवा ते क्रियावच्चक योग छे, तेनी प्राप्ति महापापनो - नीचगोत्रनो नाश करनारी थाय छे ! साधु भगवंत पासेथी उपदेश तथा निर्देशथी नियमा उत्तरोत्तर फळनी प्राप्ति (एटले अधिक अधिक अनुष्ठान करवानो अवसर प्राप्त थाय) फरी फरी वंदनादि साधनामां होश (उत्साह) जागवी. धर्म सिद्धिमां आवी फळ श्रीषोडशकप्रक2णम्-8 = 111 J Page #113 -------------------------------------------------------------------------- ________________ प्राप्ति संतोने मान्य छे. आ फळावच्चक योग छे. एम योगठुष्टिसमुच्चयमां 49॥व्युण् छे. / / 13 ॥ अयं च बीजन्यास उपायेन संवर्द्धनीय इत्याह । लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैर्वृहणीय इति ॥ 14 ॥ लवमात्रं अपिर्गम्यः स्तोकमात्रमपि यथा स्यात्तथा किं पुन्र्धिक्मात्र्मित्य्र्थ्ः। अयं प्रतिष्ठाग्रतो भावो नियमान्निश्चयेनोचितोचिता चासौ देशकालाधनुरूपा भाववृद्धिश्च तत्सम्पादनेन 'क्षान्त्यादियुतैः क्षमामाईवा वसन्तोषसमन्वितैमैत्र्यादिसङ्गतैर्मेत्रीकरुणामुदितोपेक्षासहितैर्वृहणीयो वर्द्धनीय इत्युक्तन्यायेन । / 14 ॥ आ बीजन्यास उपायथी वधारवो जोईए माटे कहे छे.... गाथार्थ - थोडो मात्र पण प्रतिष्ठा समय संबंधीभाव-बीजन्यास नियमां समुचित देशकाळादि भावने अनुरूप भाव वृद्धि करवा द्वारा., क्षमादि धर्मथी युक्त बनी, मैत्रादि भावनो सथवारो लई वधारवो ने . ॥ 14 ॥ | विशेषार्थ:- प्रतिष्ठा काले जे भावोल्लास जाग्यो होय तेनो वधारो करवानो उपाय आ गाथा द्वारा ग्रंथकारे दशवेल छे. जे 14 | अयमेव विशिष्य स्तूयते । निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥ 15 ॥ अपायेभ्यो निर्गतो निरपायः, सिद्धा अर्था अस्मिन्निति सिद्धार्थः, स्वात्मनि तिष्ठतीति स्वात्मस्थः स्वाभाविकगुणरूपत्वेनाल्पस्यापि बलीयस्त्वादौपाधिकप्रबलकर्मनाशक इति भावः । मन्त्रराट्-मन्त्रराज परममननत्राणगुणवत्त्वादसङ्गश्च सङ्गरहितश्चानन्दस्तद्धेतुत्वात् 'ब्रह्म'- सत्यतपोज्ञानरूपं तस्य रस आस्वादश्चिन्त्यश्चिन्तनीयस्तत्त्वज्ञानां मुष्टिरल्पेन बहुहितसङग्रहोऽयं प्रतिष्ठागतो भावः । / 15 / / 112 श्री षोडशकप्रकरण-8 Page #114 -------------------------------------------------------------------------- ________________ आनी ज विशेष करीने स्तुति करे छे.... गाथार्थ - आ प्रतिष्ठा संबंधी भाव विदन वगरनो पोताना आत्मामां रहेल, मंत्रराज, संगरहित, आनंद स्वरूप, ब्रह्मनो आस्वाद रूप सदा चिन्तनीय तथा तत्वज्ञपुरुषोनी मुष्टि छे. विशेषार्थ - निरपाय एटले विदन आवता नथी; तेमज आवा भाव जागी जता आत्मोन्नतिमां विघ्न आवे तो झझूमी ने दूर हडसेलवानी शक्ति प्राप्त थाय छे, माटे निरपाय कहेवाय. प्रतिष्ठा संबंधी भावमां सघळाए प्रयोजन सिद्ध थई जाय छे. आ भाव पण आत्मामां रहेलो होय छे. एटले आत्मस्वरूप caitanyazakti rU5 che. mATeja to थोडो पण आ भाव बलवान होवाथी पाधिक प्रबल कर्मनो नाश करे छे. प्रधान मनन अने रक्षण गुणवाळो होवाथी मंत्रराज छे. आनंदनो हेतु होवाथी आनंद रूप कहेवाय छे. आवा भावनी प्राप्ति थवाथी आत्मा सत्य तथा ज्ञान रूप ब्रह्मनो आस्वाद माणे छे माटे ब्रह्मरसरूप, वारंवार चिंतन करवा योग्य होवाथी चित्य, आवा थोडा भावथी पण घणुं हित थतुं होवाथी तत्त्वज्ञानीनी मुष्टि रूप कहेवाय छे. जे 15 .. एवं प्रतिष्ठाविधिं परिसमाप्य तच्छेषमाह । अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्तव्या । दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः ॥ 16 ॥ 8 ॥ अष्टौ दिवसान् यावदविच्छेदेन नैरन्तर्येण पूजा पुष्पबलिविधानादिभिरस्य बिम्बस्य कर्त्तव्या, दानं च यथाविभवं विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्त । 96 / ए प्रमाणे प्रतिष्ठा विधि संपूर्ण करी तेमां बाकी होय ते कहे छे. गाथार्थ :- आठ दिवस निरन्तर प्रतिमानी पूजा करवी जोईए अने वैभवना अनुसारे शासन प्रभावना निमित्ते सर्व जीवोने दान आपवुं जोईए 16 विशेषार्थ - (एटले अष्टाह्निका वि. महोत्सव करवो.) ॥ ईति अष्टमं षोडशकम् II श्रीषोडशकप्रकरणमु-8 SS 113) 5555 Page #115 -------------------------------------------------------------------------- ________________ नवमं पूजास्वरूप षोडशकम् पूजाविच्छेदतोऽस्य कर्तव्येत्युक्तं । सैव स्वरूपतोऽभिधीयते । स्नानविलेपनसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥ 1 ॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा ॥ 2 ॥ स्नानं गन्धद्रव्यसंयोजितं स्नात्रं, विलेपनं चन्दनकुखमादिभिः, सुष्टु सुगन्धिपुष्पाणि जात्यादीनि, सुगन्धिधूपः काकतुण्डादेस्तदादिभिरपरैरपि शुभैर्गन्धद्रव्यविशेषैः कान्तं मनोहारि विभवानुसारतः सम्पदनुसारेण यत्पूजनमित्यग्रे सम्बन्धः काले त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले, नियतं सदा, विधानेन शास्त्रोक्तेन । / 1 / / न विद्यते उपकृतमुपकारो येभ्यस्ते च ते परे च तेभ्यो हितं तस्मिन् रतः; अनुपकृतौपकारफलाभागी सन् परहितरत इति वा, निष्कारणवत्सल इत्यर्थः । शिवदो मोक्षार्पकः त्रिदशेशैरिन्द्रैः पूजितो भगवान् समग्रैश्वार्यादिसम्पन्नः; पूज्यः पूजनीयो, हितकामानां हितार्थिनां प्राणिनामित्येवंविधकुशलपरिणामरूपया भक्त्या यत्पूजनं सा पूजोच्यते । / 2 / / दिवसनुं आंतरुं पाड्या वगर प्रभु प्रतिमा पूजवानी वात करी हवे ते पूजानुं sva354 छ... गाथार्थ "- उपकार नहि करनार एवा बीजा प्राणीओनुं पण हित करवामां तत्पर, मोक्ष सुखने आपनारा, ईन्द्रोथी पूजायेला एश्वर्यादिथी संपन्न प्रभु पूजनीय छे. आवी भक्तिथी (आवा कुशळभावथी) हितनी कामनावाळा प्राणीओ सुंदर रीते प्रक्षाल, चंदनादिथी विलेपन, सारा सुगंधी पुष्प, धूप वि. थी वैभवने अनुसारे मनने हरनारी समयसर नियत विधि प्रभाए. पून 43 छ; तने पूरी उवाय छे. ॥ 1 ॥ 2 ॥ 114 श्रीषोडशकप्रकरण - Page #116 -------------------------------------------------------------------------- ________________ विशेषार्थ - यत्काले त्रणे संध्याए जे पूजानुं विधान छे; ते पूजा करवी अथवा तो पोतानी आजीवीकाने वांधो न आवे तेम समय मळे त्यारे पूजा करवी. / 1 / 2 / तामेवभेदेनाह । पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥ 3 ॥ एका पञ्चोपचारयुक्ता पञ्चभिर्जानुद्वयकरद्वयोत्तमाङ्गलक्षणैरुपचारैर्युक्तेतिकृत्वा, पञ्चभिरुपचारैरभिगमैर्युक्तेति वा कृत्वा । काचिदष्टोपचारयुक्ताऽष्टभिरङ्गः शीर्षोरौदरपृष्ठबाहुद्वयलक्षणैरुपचारोऽस्यामिति हेतोः । अन्या अद्धिविशेषाद्दशार्णभद्रादिन्यायेन सर्वोपचारा सर्वैः प्रकारैरन्तः पुरहस्त्यश्वरथादिभिः "सव्वबलेणं सव्वसमुदएणं सव्वविभूइए सव्वविभूसाए स्व्वायो" त्याधाम विनयोडयाईत वी ॥ 3 ॥ ते पूजाना प्रकार बतावे छे. गाथार्थ - पंचांग प्रणिपात के पांच अभिगमयुक्त ते पंचोपचार युक्ता; पूजानां आठ अंग वडे जे पूजामां उपचार-विनय कराय ते अष्टोपचार युक्ता पूजा, ऋद्धि विशेषथी सर्व सामग्री द्वारा उपचार - विनय करवो ते सर्वोपचारा पूजा कहेवाय ॥ 3 / | विशेषार्थ :- be jAnu be हाथ अने मस्तक ए पांच अंगने भूमिए स्पर्श कराववा ते पंचांग प्रणिपात ते पंचोपचार पूजा; मस्तक छाती पेट पीठ be hAtha be जानु ए आठ अंगने भूमिए स्पर्श कराववा ते अष्टांग प्रणिपात अने अष्टोपचार युक्ता कहेवाय छे. दशार्णभद्रादिनी जेम विशेष ऋद्धिथी अंतःपुर-राणीओ, हाथी घोडा - पालखी सर्व सैन्य सर्व समुदाय सर्व विभूति सर्व आदर साथे जे पूजा कराय ते सर्वोपचार पूजा कहेवाय. / 3 / इयं च यथा येन कार्या तथाह । ज श्रीषोडशकप्रकरणमु-9 ( 115 ) S Page #117 -------------------------------------------------------------------------- ________________ न्यायाजितेन परिशोधितेन वित्तेन निरवशेषेयम् । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ 4 ॥ न्यायेनाजितेन ततः परिशोधितेन भावविशेषाद्वित्तेन धनेन निरवशेषा सकलेयं पूजा कर्त्तव्या बुद्धिमता, प्रयुक्तः सत्सिद्धियोगः सत्साधनव्यापारो येन स तथा तेन । / 4 / / आ पूजा जे घनथी जे रीते करवानी होय छे. (ते घन केवुं होवुं जोईए ते शवि छ....) गाथार्थ :- नीतिथी मेळवेल भाव द्वारा परिशुद्ध करेल धनथी सत्साधनव्यापारवाळा बुद्धिशाळी पुरुषोए पूरे पूरी पूजा करवी जोईए. विशेषार्थ - अडधी सामग्री नीतिवाळा धनथी लावे अने अडधी बे नंबरना धनथी लावे एवुं न करे एटले पूजाने लगती बधी सामग्री शुद्ध धनथी लावे. आ धनमां कोईनो भाग भूलमां आवी गयो होय तो तेनुं फळ ते व्यक्तिने मळो, आ भावथी धनने शुद्ध करवानुं होय छे. पूजा करती वखते उपकरण अने व्यापार - प्रवृत्ति प्रशस्त होवी जोईए एटले निंद्य साधनोथी. पू. न. 2राय ॥ 4 ॥ शुचिनात्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योच्चैः ॥ 5 ॥ शुचिना हस्तपादमुखप्रक्षालनशिरःस्नानरूपदेशसर्वभेदभिन्नद्रव्यस्नानेन शुद्धाध्यवसायरूपभावस्नानेन च पवित्रेणात्मनः शरीरस्य संयमः संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या, सितमुज्ज्वलं शुभं शोभनं च वस्त्रं यस्य स तथा तेन, शुभमिह सितादन्यादपि पट्टयुग्मादि रक्तपीतादिवर्णं गृह्यते, वचनसारेणागमप्रधानेनाशंसयेहपरलोकफलवाञ्छया रहितेन च, तथा-तेन पुष्पवस्त्रादिविरचनाप्रकारेण भाववृद्ध्योच्चैरतिशयेन । / 5 / / गाथार्थः- द्रव्यथी देश अने सर्व स्नानथी पवित्र अने भावथी विशुद्ध अध्यवसायथी पवित्र, शरीरना अंगोपांग ईन्द्रय वि. ने काबु राखवामां 116 श्री षोडशकप्रकरणमु-9 L Page #118 -------------------------------------------------------------------------- ________________ तत्पर बनी, श्वेत शुभ वस्त्रवाळा आशंसा वगरना पुरुषे आगमने आगळ राखी पुष्प वस्त्र वि. थी आंगी रचवा वि. द्वारा अतिशय भावनी वृद्धि थाय तेवी रीते भावनी वृद्धि पूर्वक पूजा करवी जोईए. विशेषार्थ - रक्तपीतादिवर्णवाळा रेशमी वि. वस्त्रो पण पहेरी शकाय छे. आलोक ने परलोक संबंधी कोई पण जातनी आशंसा राख्या वगर पुष्प वस्त्र अलंकार वि. थी सुंदर आंगी वि. रचना द्वारा जेम भावनी वृद्धि थाय ते रीते सुंदर पूजा करवी. अहिं वचनसारेण एटले शास्त्रने बाध न आवे तेम; माटे आंगी रचता मुखाकृति वि. अंग ढंकाई जाय के मोह पमाडे तेवी अयोग्य रचना न करवी जोईए. तेमज निषेध्य सामग्रीथी = नीचे पडेला फूल वि. थी, जेनाथी प्रतिमाने नुकशान पहोंचे तेवी सामग्रीथी पूजा न करवी प . इयमधिकृता पूजा पुष्पामिषस्तोत्रादिभेदेन बहुविधा तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाह । / पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । काशविशुद्धिनन संपायः पुष्यः ॥ 6 ॥ पापनिवेदनग|H प्रणिधानपुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ 7 ॥ पिण्डः शरीरमष्टोत्तरलक्षणसहस्रलक्षितं, क्रिया सर्वातिशायिदुर्वारपरीषहजयाद्याचाररूपा, गुणा जीवस्वभावाविनाभूताः सामान्येन ज्ञानादयो, विशेषेण केवलज्ञानादयस्तद्गतैस्तद्विषयैः गम्भीरैः सूक्ष्ममतिगम्याथैर्विविधाश्छन्दोऽलङ्कारभङ्गया विचित्रा ये वस्तैइः संयुक्तैराशयविशुद्धेर्नवमरसाभिव्यञ्जनया चित्तशुद्धेर्जनकैः, संवेगो भवभयं मोक्षाभिलाषो वा परमयनं गमनं येषु तानि तथा सैः पुष्यदेतुत्वातु पुष्यः ॥ 6 ॥ आ अधिकृत पूजा पुष्य स्तोत्र वि. भेदथी घणां प्रकारनी छे त्यां पूष्पादि पूजा कहीने बे गाथाथी स्तोत्र पूजा दर्शावे छे... गाशर्थ - शरीरना लक्षण, श्रेष्ठ आचार पालन जनदि गुण Awwwww श्रीषोडशकप्रकरणमु-9 ( 117 3 Page #119 -------------------------------------------------------------------------- ________________ वान नमन भयने अभिव्यक्ति शिर भंगी ज अर्थवाळ विषयवाळा, गंभीर, विविध वर्णथी जोडायेला, आशय विशुद्धिने जगाडनार, संवेग रसमय, पुण्यना हेतुभूत, पोताना पापनुं निवेदन करनारा, प्रणिधाननी प्रधानतावाळा, अनेक अर्थवाला अख्खलित वि. गुणवाळा उत्तमबुद्धिवाळाओए रचेला स्तोत्रथी पूजा करवी जोईए. विशेषार्थ - पिड - शरीरना 1008 लक्षणोने दर्शावनार. किया- सर्व अतिशयवाळा, दुवर परिषदने जीतवा वि. सुंदर आचारोनी प्ररूपणा करनारा, गुण - आत्मस्वभावना अविनाभूत ज्ञानादि गुणोनुं वर्णन करनारा गंभीर - सूक्ष्ममतिथी जाणी शकाय तेवा अर्थवाळा, विविध वर्ण संयुक्त अनेक जातनां छंद अलंकार भंगीथी विचित्र जे वर्षो तेनाथी युक्त, शांतरसनी अभिव्यक्ति द्वारा आशयनी शुद्धि करनारा, संवेग - संसारना भयने के मोक्षनी जोरदार ईच्छाने दर्शावनारा. पुण्य - जेना निमित्ते उंचा स्थाने जवाय तेवा. पापनिवेदन गर्भ - रागादिथी करेला पापोनुं निवेदन करनार प्रणिधान पुरस्सर - एकाग्रतानी प्रधानतावाळा. पापानां रागद्वेषमोहकृतानां, स्वयंकृतत्वेन निवेदनं गर्भोऽन्तर्गतभावो येषां तानि तथा तैः प्रणिधानमैकाम्यं तत्पुरस्सरैरुपयोगप्रधानैरितियावद्विचित्राथैबहुविधार्थयुक्तैरस्खलितादयो गुणाः अस्खलितामिलिताव्यत्यानेडितादिलक्षणास्तैर्युतैरभिव्याहारकाले स्तोत्रैश्च महामतिभिर्विशिष्टबुद्धिभिग्रंथितैरियं पूजा कर्तव्येति पश्चात्सम्बन्धनीयम् । / 7 ॥ विचित्रार्थ - अनेक प्रकारना अर्थवाळा अने बोलती वखते अस्मलितादि गुण युक्त स्कूलना वगरना .. अमिलित - विसद्गश पदोथी अनेक जातना धान्यने मेळवनारनी जेम जे मळेलुं नहिं, ते अमिलित, अथवा विपर्यत पद वाक्य जेमां मेळवेला न होय पण यथास्थित ज मेळवेला होय अथवा पद वाक्यनो विच्छेद जेमां बराबर छे. अव्यत्याग्रंडित - विविध प्रकारना अनेक शास्त्रोना पद वाक्य रूप पल्लवोने विमिश्र करी दीधेलो होय ते व्यत्याग्रेडित, अथवा ज्यां त्यां थी जेम तेम पदोने के वाक्योने तोडी नांखीने गुंथी काढेला होय ते व्यत्याग्रंडित आवुं ज न होय ते अव्यत्याग्रंडित आवा लक्षणो युक्त तेमज विशिष्ट बुद्धिमानोए गूंथेला स्तोत्रो (स्तवन) वडे स्तोत्र पूजा करवी जोईए . 6I । 7. L118 शीषोडशकप्रकरण-9 Page #120 -------------------------------------------------------------------------- ________________ कथं पुनः स्तोत्रेभ्यः पूजा स्यादित्याह ॥ शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूतगुणोत्कीर्त्तनसंवेगात्समरसापत्त्या ॥ 8 शुभभावार्थं पूजा सर्वापि पुष्पादिभिरिष्यते, स च भावः स्तोत्रेभ्यः परः प्रकृष्टः शुभो भवति, सद्भूतानां विद्यमानानां गुणानां ज्ञानादीनां यत्कीर्त्तनम् तेन संवेगो मोक्षाभिलाषस्ततः समे भावे रसोऽभिलाषो यस्यां तादृश्यापत्त्या प्राप्त्या हेतभूतया परमात्मगुणोपयोगेन परमार्थतस्तदनन्यवृत्तिलक्षणया, ततश्च 'पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धं भवति ॥ 8 ॥ स्तोत्रोधी धूम डेवी रीते थाय ? ते हवे छे... गाथार्थ :- सघळीए पूजा शुभभाव माटे छे. अने स्तोत्रोथी सद्भूत गुणो गावाथी संवेग प्रगटे छे. अने तेनाथी समरसनी (परमात्मभाव)नी प्राप्ति थती होवाथी पुष्पादिपूजा करता स्तोत्रथी उच्चकोटिना शुभभावो प्रगटे छे. माटे स्तोत्र पूजानो हेतु छे ए सिद्ध थयुं. - विशेषार्थ :- समरसापत्ति - pa2मात्मना स्वरूपभूत जे ज्ञानादिगुण तेनो उपयोग - तन्मय जनवुं ॥ 8 ॥ अथान्यथा पूजाभेदत्रयमाह । कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन । तदतिचाररहिता सा परमान्ये तु समयविदः ॥ 9 ॥ कायादयो ये योगास्तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा काययोगसारा वाग्योगसारा मनोयोगसारा च तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारपूर्वेकाग्रप्रवृत्तिस्तयोपात्तं यद्वित्तं तेन कारणभूतेन या तदतिचारैः शुद्धयतिचारैः रहिता सा परमा प्रधाना पूजाऽन्ये तु समयविद आगमज्ञा इति वदन्तीति शेषः । / 9 / / बीजी रीते पूजाना त्रण प्रकार बतावे छे... श्रीषोडशकप्रकरणम्9 119 Page #121 -------------------------------------------------------------------------- ________________ गाथार्थ :- कायादियोगनी प्रधानतावाळी तेओनी शुद्धिथी कराती तेमज) प्राप्त थयेला धनथी जे शुद्धिना अतिचारथी रहित कराय छे.ते त्रण प्रकारनी श्रेष्ठ पूजा अन्य शास्त्रज्ञपुरुषो कहे छे. विशेषार्थ :- काययोगनी प्रधानतावाळी, वचनयोगनी प्रधानतावाळी मनयोगनी प्रधानतावाळी एम त्रणप्रकारनी पूजा छे. आवी पूजा जे कायादि दोषने दूर करवा पूर्वक एकाग्र चित्ते प्रवृत्ति करवा द्वारा मेळवेल धनथी कराय छे, अने जेनाथी शुद्धिमां अतिचार लागे तेवा अतिचार विनानी पूजाने अन्य आगमज्ञाताओ प्रधान पूजा कहे छे. / 9 / तिसृणामप्येतासामन्वर्थनामभेदमाह । विघ्नोपशमन्याद्या गीताभ्युदयप्रसाधनी चान्या । निर्व्वाणसाधनीति च फलदा तु यथार्थसञ्ज्ञाभिः ॥ 10 ॥ विघ्नानुपशमयतीति विघ्नोपशमन्याद्या काययोगसारा गीता कथिताऽभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना, निर्व्वाणं साधयतीति च मनोयोगसारा; फलदातु फलदैवैकैका यथार्थसञ्ज्ञाभिरन्वर्थाभिधानैरेतासां समन्तभद्रा सर्वमङ्गला सर्व्वसिद्धिफलेत्येतान्यप्यन्वर्थनामानि गीयन्ते । तथेह प्रथमा प्रथमावञ्चकयोगात्सम्यग्दृष्टेर्भवति, द्वितीया तु द्वितीयावञ्चकयोगादुत्तरगुणधारिणस्तृतीयाकीच तृतीयावञ्चकयोगात्परमश्रावकस्यैव, प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्ममात्रफलैवेयं सयोगादिभावाद- नुबन्धसिद्धेश्चेत्ययं पूजाविशिकायां विशेषः । / 10 / / आ त्रणे पूजाना सार्थक नाम (दर्शावे छे) नो भेद खोलता कहे छे... गाथार्थ H- काययोगना सारवाळी प्रथम पूजा विघ्नने उपशांत करनारी छे. वचनयोगना सारवाळी बीजी पूजा अभ्युदयने साधनारी छे. मनोयोगना सरवावाळी त्रीजी पूजा निर्वाण साधनारी छे. ए प्रमाणे यथार्थ संज्ञा वडे फळ आपनारी छे. विशेषार्थ :- विघ्नोपशमनी आदि त्रण पूजाना समन्तभद्रा, सर्व मंगला, सर्वसिद्धिफळा आ सान्वर्थ नामो पण कहेला छे, तथा प्रथम अवर्गीक श्रीषोडशकप्रकरणम्-9 120 www.jainelibrary:org Page #122 -------------------------------------------------------------------------- ________________ योगथी समकितीने पहेली पूजा होय छे. बीजा अवच्चक योगथी उत्तरगुणधारीने सामायिक पौषध प्रतिक्रमणादि उत्तरगुणने धारण करनारने होय छे. त्रीजा अवच्चक योगथी त्रीजी पूजा परम श्रावकने होय छे. प्रथम करण - यथाप्रवृत्तकरणथी ग्रंथी नजीक रहेलाने अपुनबंधकने पण जिनपूजा होई शके छे. आ धर्म मात्र फळ आपनारी छे. कारणके तेवा जीवने सयोगादि प्राप्ति थाय छे. पण ज्ञान अने प्रणिधानादि न होवाना कारणे अनुबंध पडतो नथी, आनो विस्तार पूजाविंशिकाथी जाणवो. एटले के - यथा प्रवृत्तकरणथी ग्रंथी नजीक आवेल दूरभव्य अने अभव्य अनंतीवार सद्योगादि - जिन धर्म (द्रव्यथी) पामे छे. पण अपूर्वकरण रूपी तीक्ष्ण कुहाडीना अभावे ग्रंथभेद करी शकता नथी. तेथी निधनो मनुध 5उती नथी. | ॥ 10 ॥ तिसृष्वपि यद्भवति तदाह । / प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥ 11 ॥ त्रैलोक्यसुन्दरं यन्मनसापादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ॥ 12 ॥ प्रवरं-प्रधानं पुष्पादि पुष्पगन्धमाल्यादि सदा च सर्वदैवाद्यायां प्रथमपूजायां 'सेवते तु' - सेवत एव स्वहस्तेन ददात्येवेत्यर्थः तदाता तत्पूजाकर्ता । आनयति च वचनेनान्यतोऽपि हि क्षेत्रान्तरात् प्रस्तुतं पुष्पादि नियमादेव. निश्चयादेव द्वितीयायां पूजायाम् । / 11 / त्रैलोक्येत्यादि । त्रैलोक्ये त्रिषु लोकेषु, प्रधानं सुन्दरं यत्पारिजातकुसुमादि नन्दनवनगतं, तत्तु-तदेव मनसान्तःकरणेनापादयत्युपनयति चरमायां निर्वाणसाधन्यां तद्दातेत्यत्राप्यभिसम्बन्ध्यतेऽयमेव विशिष्यतेऽखिलैर्गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्वेन हेतुना यत् सद्ब्रह्मा परमात्मस्वरूपं तस्य यागो यजनं पूजनं तत्परस्तदेकदत्तबुद्धिः; अखिलगुणाधिकस्य हि पूजाऽखिलगुणाधिकं पूजोपकरणं मनसि निधायातिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः । / 12 / / wounuwaudoowa श्रीषोडशकप्रकरण 0 121 & ... .. Page #123 -------------------------------------------------------------------------- ________________ त्रणे पूजामां जे थाय ते बतावे छे. .. गाथार्थ :- प्रथम पूजामां उच्चकोटिना पुष्प वि. सदा पोतना हाथे ज पूजा करनार मूके छे (प्रतिमा उपर चढावे छे) बीजी पूजामां बीजा स्थानथी फूल वि. चोक्कस मंगावे छे. सघळा गुणोथी अधिक संघोगना सारभूत जे परमात्मा स्वरूप तेनी पूजा करवामां तत्पर पुरुष त्रीजी पूजामां त्रणे लोकोमां सुंदर कल्पवृक्षादिना पुष्प वि. ने मनथी (कल्पनाथी) आपादान kare che - (lAvIne prabhune caDhAve che.) विशेषार्थ :- सद्धर्मना व्यापारनो सार अजर अमर पदनो हेतु होवाथी परमात्म स्वरूपनी पूजा करवामां दत्तचित्तवाळा बनी सर्वगुणोथी अधिकनी सर्व गुणोथी चढियाता एवा पूजोपरण मनमां लावी अतिशय संतोष माटे बुद्धिशाळीए पूजा करवी. ॥ 11 ॥ ॥ 12 || अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति । स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च भगवान् व्यर्था पूजेति' मुग्धमतिः ॥ 13 ॥ स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पूर्वोक्ते कायवधी जलवनस्पत्यादिवधः स्पष्ट एव भवति, स च प्रतिषिद्धः, न चोपकारः सुखानुभवरूपो जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य, तंत: स्नानाद्यविनाभाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च निष्ठितार्थश्च स भगवान्न किञ्चित्तस्य करणीयमस्मदादिभिरस्ति, तस्माद्व्यर्था निष्प्रयोजना पूजेत्येवं मूढमतिरव्युत्पन्नबुद्धिः पर्यनुयुङ्क्ते ॥ 13 ॥ आ पूजा विषे स्नानादि संबंधी पूर्वपक्ष खुल्लो करे छे. : गाथार्थ :- स्नान विलेपन सुगंधी पुष्प वि. मां पाणी वनस्पति वि. ना जीवोनो वध थाय छे. अने प्रभुने कशो पण उपकार थतो नथी. तेमज प्रभु कृतकृत्य छे. माटे पूजा नकामी छे. एवी मूढमतिवाळो कुशंका करे छे. विशेषार्थ H- स्नानादिमां जीव वध (स्पष्ट) चोख्खो देखाय ज छे. श्रीषोडशकप्रकरणम्-9 122 Page #124 -------------------------------------------------------------------------- ________________ जीववधनो शास्त्रमां निषेध छे. पूजा करवाथी प्रभुने कशो पण सुखनो अनुभव थतो नथी. कारण pote to मोक्षमां बिराजमान छे. परमात्मा कृतार्थ छे माटे आपणे प्रभुनुं कशु पण काम करवानुं बाकी रहेलुं नथी. आ सर्वकारण विचारता पूजा नकामी भासे छे. एवो एक प्रश्न मूढमतिवाळानो उभो थाय छे. / 13 / / एतद्दोषपरिहाराय कारिकाद्वयमाह । कूपोदाहरणादिहकायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥ 14 ॥ कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थैषाऽरम्भवतोऽन्यत्र विमलधियः ॥ 15 ॥ कूपोदाहरणात्समयप्रसिद्धादिह पूजाप्रस्तावे कायवधोऽपि जल वनस्पत्याधुपघातोऽपि गुणवान् सगुणो मतोऽभिप्रेतो गृहिणी गृहस्थस्याल्पव्ययेन बह्वायभावात् । अनेन कायवधदोषः परिहृतः । आ दोष दूर करवा माटे ग्रंथकार बे गाथा वडे समाधान करे छे... गाथार्थ H- कूवाना दाखलाथी पूजाना प्रसंगमां जीववध पण गृहस्थ माटे गुणकारी मानेलो छे. मंत्रादिनुं स्मरण वि. मंत्रादिने अनुपकारी होवा छतां तेनाथी फळ प्राप्ति थाय छे. तेम प्रभुपूजामां पण समजवुं. गाथार्थ H- भगवान कृतकृत्य होवाथी ज तेमनी पूजा गुणनो वधारो करती होवाथी सफळ थाय छे. (एटले के पूजा उत्कृष्ट गुणवाळानो विषय बने छे. कृतकृत्य गुण पण उत्कृष्ट गुण छे, तेथी तेवा गुणवाळानी पूजा सफळ ज बने) आनाथी आ छेल्लो दोष दूर भागी जाय छे. माटे शरीर घरबार विगेरेना आरंभमां पडेला गृहस्थने आ पूजा प्रयोजनवाळी ज छे, एम निर्मलबुद्धि-प्रतिभावाळा कहे छे. ततस्तस्या पूजायाः सकाशात्तदनुपकारेऽपि पूज्यानुपकारेऽपि मन्त्रादेरिव च मन्त्राग्निविद्यादेरिव च, फलोत्पादः यथा स्मर्यमाणमन्त्रसेव्यमानज्ज्वलनाभ्य श्रीषोडशकप्रकरणम्-9 123 Page #125 -------------------------------------------------------------------------- ________________ स्यमानविद्यादेरनुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्याद्विषशीतापहार विद्यासिद्ध्यादिरूपफलभावस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य तत्स्वाभाव्याद्वि शिष्टपुण्यलाभरूपफलभावः एतेन न चोपकारो जिन्स्येतितोष: परतः ॥94नी विशेषार्थ - थोडा खचमां घणी कमाणी थती होवाथी कूवो खोदता मेलुं थवाय पण पाणी नीकळता बधु साफ करी शकाय एवा कूवाना दाखलाथी पूजाना प्रस्तावमां वनस्पति वि. नी हिंसा पण गृहस्थ माटे गुणकारी कही छे. कारणके सामान्य (स्वरू5) हिंसा थता तेना निमित्ते जागता आत्म अध्यवसायथी आत्मा पर चोटेला घणां कम खरी पडे छे. आ वातथी "कायवध दोषकारी छे", तेनो निरास थयो. जेम मंत्रनुं स्मरण करवाथी अग्निने सेववाथी विद्यानो अभ्यास करवाथी मंत्रादिने कशो उपकार थतो नथी. पण मत्रादि पोताना स्वभावथी ज विष ठंडीने दूर करे छे अने विद्या सिद्धिरूप फळ आपे, तेम जिनेश्वरनी पूजाथी प्रभुने कशो पण उपकार न थवा छतां पण पूजनारने तेना स्वभावथी विशिष्ट पुण्य लाभ थाय छे. आनाथी बीजो दोष दूर कर्यो । 14 ॥ कृतकृत्यत्वादेव च सिद्धार्थत्वादेव च तत्पूजा देवपूजा फलवती सफला गुणोत्कर्षादुत्कृष्टगुणविषयत्वादनेन चरमदोषो निरस्तः । निगमयति-तस्मादव्यर्था सप्रयोजनैषा पूजाऽन्यत्रशरीरस्वजननिकेतनादावारम्भवत इति विमलधियो निर्मलबुद्धयो ब्रुवते । नन्वन्यत्रारम्भवतोऽत्राधिकार इति कोऽयं नियमो ? जिनपूजनस्य कूपोदाहारणेन स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तरासादकत्वेयतेरप्यधिकारप्रसङ्हगात्, सावद्यत्वे चान्यत्रारम्भवतोऽप्यनधिकारप्रसङ्गात्, नहि कुटुम्बाद्यर्थं गृही सावद्ये प्रवर्त्तत इति धर्मार्थमपि तेन तत्र प्रवर्तितव्यं, यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यमिति । विशेषार्थ - (पूर्वपक्ष) बीजा स्थले आरंभ करनारोने ज पूजानो अधिकार छे. एवो नियम शा माटे ? कारणके जिनपूजा तो कूवाना T ( 124 श्रीषोडशकप्रकरणमुद्र --- ------------------- -- Page #126 -------------------------------------------------------------------------- ________________ उदाहरणथी पूजाना विषे पेदा थयेल आरंभ दोषने शुद्ध करवा पूर्वक अन्यगुणने अर्पण करनार छे. तेथी मुनिने पण पूजानो अधिकार प्राप्त थवानो संभव छे ज. अने पूजा सावद्यरूप छे ते माटे यति तेमां प्रवृत्ति करता नथी, एम जो कहेशो तो अन्यत्र आरंभवाळो पण अधिकारी थवानो प्रसंग आवशे. गृहस्थ परिवार वि. माटे सावद्यमां प्रवृत्त थतो होय तो तेने धर्म माटे पाप करवुं एवुं to che नहिं, कारणके जेने एक पाप कर्युं होय तेने बीजुं पाप करवुं जोईए एवुं तो नथी. उपाध्यायजी समाधान करे छे - (उत्तर पक्ष) अन्यत्र आंरभवाळानो असदारंभनो नाश करवा सारुं सआरंभ रूप जिनपूजामां अधिकार छे. अनुबंध अहिंसा रूप होवाथी ते गृहस्थने जिनापूजाथी असदुआरंभनो नाश संभवी शके छे. यतितो हंमेशने माटे सर्व आरंभथी निवृत्त होवाथी त्यां - जिन पूजा करवामां तेमने अधिकार नथी. अत्रोच्यतेऽन्यत्रारम्भवतोऽसदारम्भस्य सतो नाशाय सदारम्भे जिनपूजादावधिकारित्त्वं, अनुबन्धाहिंसारूपात्ततस्तस्य तन्नाशसम्भवात्, यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्राधिकारः 'प्रक्षालनाद्धीत्यादिन्यायात्तस्मादसदारम्भनिवृत्तिकामनावानिहाधिकारीति न कश्चिद्दोषः । कूपोदाहरणेनापि प्रवर्त्तमानस्य साधोस्तत्रावद्यमेव चित्ते स्फुरति उत्कृष्टगुणारूढत्वान्नतु गृहिणोऽतथात्वादिति कर्तृपरिणामवशादधिकारानधिकारौ, अत एव सामायिकस्थस्य गृहिणोऽपि तत्रानधिकारोऽन्यस्यापि पृथिव्याधुपमर्दभीरोर्यतनावतः सावद्यसङ्केपरुचेर्यतिक्रियानुरागिणो न धर्मार्थं सावधप्रवृत्तियुक्तेत्यप्याहुरिति कृतं विस्तरेख । 9 ॥ कादव लगाडीने साफ करवो तेना करता कादवथी दूर रहेवुं बहेतर छे." आवो न्याय होवाथी असआरंभथी निवृत्त थवानी ईच्छावाळो ज अधिकारी छे. एटले आरंभरूपी कादव लगाडी पूजा द्वारा ते कादव दूर करवो साधु माटे योग्य नथी. कूवानो दाखलो लई साधुपूजामां प्रवृत्त थाय तो त्यारे तेना चित्तमां "अरे आ पुष्प चुंटवुं to pApa che' are A to sacitta pANI che" ईत्यादि पाप ज स्कुरायमान थाय छे. कारण पोते उंचा गुण पर चढेलो छे. ज्यां (संयममां) प्राणी मात्रनी हिंसाथी बचवानुं श्रीषोडशकप्रकरणमू9 125) Page #127 -------------------------------------------------------------------------- ________________ होय छे. प्राणी वधना सर्वथा पच्चकखाण करेला छे. ज्यारे गृहस्थ तेवो नथी एम कर्ताना परिणामनां आधारे अधिकार अने अनधिकार प्राप्त थाय che. eTalA mATe ja to सामायिकमां रहेला गृहस्थने पण तेमां अधिकार नथी. बीजा पण जेओ माटि पुष्प वि. ने पगथी कचडी नांखवा वि. मां डरनार होय, जयणावाळा होय पापप्रवृत्ति दूरकरवानी ईच्छावाळा होय, साधु क्रियानो रसीयो होय. तेवा गृहस्थने पण धर्म माटे सावद्य प्रवृत्ति युक्त नथी एम पण केटलाक कहे छे. ते 15 II एवं सचोद्यपरिहारां पूजामभिधाय फलद्वारेण निगमयन्नाह । इति जिनपूजां धन्यः शृण्वन् कुर्वंस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥ 16 ॥ इत्येवं जिनपूजां धन्यो धर्मधनः शृण्वन्नर्थतः कुर्वन् क्रियया, तदा तस्मिन्काले उचितां यो नियमान्निश्चयेन, भवविरहकारणं सदनुष्ठानं शोभनानुष्ठानं द्रुतं खलु शीघ्रमेव लभते । / 16 / / एम शंका समाधान पूर्वक पूजा बतावीने तेनुं शुं फळ छे ते बताववा द्वारा निगमन करता ग्रंथकार कहे छे.... गाथार्थ :- तो ते कालने उचित आवी जिनपूजाने धर्मधनवाळो अर्थथी सांभळतो अने क्रियाथी करतो चोक्कस भवविरहना कारणभूत सद् अनुष्ठानने जल्दी मेळवे छे... / 16 ॥ I ईति नवमुं षोडशकमां kaws 126 श्रीषोडशकप्रकरणयुद्ध Page #128 -------------------------------------------------------------------------- ________________ दशमं पूजाफल षोडशकम् सदनुठानं लभत इत्युक्तं तत्स्वरूपमेवाह । सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्तवाहितया । / सञ्जायते नियोगात्पुंसां पुण्योदयसहायम् ॥ 1 ॥ सदनुष्ठानमतः खलु उचितक्रमजनितादेव बीजन्यासात्पुण्यानुबन्धिपुण्यनिक्षेपात्, प्रशान्तं वोढुं शीलं यस्य तद्भावस्तया चित्तसंस्काररूपया, सञ्जायते निष्पद्यते, नियोगादभ्यासात् पुंसां मनुष्याणां पुण्योदयसहायं पुण्यानुभावसहकृतम् । / 1 / / त सहनुष्ठान-25356शवि छ... गाथार्थ :- उचित क्रमथी उत्पन्न थयेल पुण्यानुबंधी पुण्यरूपी बीजना वावेतरथी प्रशमरसना संस्कारवाळुं चित्त बनावो द्वारा अभ्यासथी नियमा) मनुष्योने सदनुष्ठान पुण्योदयनुं सहकारी बने छे. विशेषार्थ :- सदनुष्ठान मेळववाथी पुण्यानुबंधी पुण्यनी प्राप्ति थाय चित्त तो उपशम रस ना होजमां तरतु थई जाय अने उच्च (उत्तम) क्रियानो अभ्यास करवानी टेव पडे, अने आ पुण्यने वधारवानुं काम करे छ. 4थी. उत्तरोत्तर धर्म भाटे सामग्री मणतीय छ. ॥ 1 ॥ उचितक्रम - तथाभव्यताना परिपाकथी सद्गुरु वि.ना योग द्वारा अनुक्रमे ग्रंथी नजीक आवता पुण्यानुबंधी पुण्यनुं वावेतर थाय छे. तदेव भेदत आह । तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥ 2 ॥ तत्सदनुष्ठानं प्रीतिभक्तिवचनासङ्गा एते शब्दा उपपदानि पूर्वपदानि यस्य 280056SA (a ऋ AN REPARANAS श्रीषोडशकप्रकरण-10 एरतो 127 Page #129 -------------------------------------------------------------------------- ________________ तत्तथा चतुर्विधं गीतं शब्दितं तत्वाभिहस्तत्त्वविद्भिः, परमपदस्य मोक्षस्य साधनं सर्वमेवैतच्चतुर्विधं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठानं च । / 2 / / 4 मेथी शिवि छ... गाथार्थ - प्रीति भक्ति वचन अने असंग आ शब्दो जेना पूर्व पदो छे, ते रीते आ सदनुष्ठान तत्त्वपुरुषोए चार प्रकारनुं कह्युं छे. आ चारेय भुति सुजना साधन छ. ॥ 2 ॥ तत्राद्यस्वरूपमाह । यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तप्रीत्यनुष्ठानम् ॥ 3 ॥ यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति प्रीतिश्चाभिरुचिरूपा हित उदयो यस्याः सा तथा भवति कर्तुरनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् । / 3 / / गाथार्थ :- जे अनुष्ठानमां कतनो अतिशय आदर होय अने (कतने) जोरदार हितोदयवाळी प्रीति होय तेमज ते अनुष्ठान करनार बाकीना कार्यो छोडी समयसर जे अनुष्ठान करे ते प्रीति अनुष्ठान वाय. विशेषार्थ :- जेना उपर प्रीति विशेष होय तेनुं काम आपणे बीजुं काम छोडी पहेला करीए छीए, एज तेना प्रत्येनी प्रीति सूचक छे. तेवो प्रभु उपर प्रेम होय तो प्रभुए भाखेल कार्यमां फांफां न मारीए के वेठ न उतारीमे । / 3 / / द्वितीयमाह । गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ 4 ॥ गौरवं-गुरुत्वं-पूज्यत्वं तस्य विशेषयोगोऽधिकसम्बन्धस्ततो बुद्धिमतो । 128 श्री षोडशकप्रकरण-10 waWARARIAAAAAAAAAANT Page #130 -------------------------------------------------------------------------- ________________ विशेषग्राहिधीशालिनः यदनुष्ठानं विशुद्धतरयोगं विशुद्धतरव्यापारं क्रियया बाह्यकारणेनेतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तदेवंविधं भ्क्त्य्नुस्स्त्थानम् ॥ 4 ॥ गाथार्थ :- गौरव विशेषना योगे बुद्धिशाळी जे विशुद्धतर व्यापार आचरे छे, ते बाह्य कारणथी प्रीति अनुष्ठानने सरखो होवा छतां आवा व्यापारने भकितानुष्ठान तरीके जाणवुं ॥ 4 ॥ आह कः पुनः प्रीतिभक्त्योर्विशेष उच्यते । / अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्याप्रीतिभक्तिगतम् ॥ 5 ॥ अत्यन्तवल्लभा खल्वत्यन्तप्रियैव पत्नी - भार्या, तद्वत्पत्नीवदत्यन्तेष्टैव हिता च हितकारिणीति कृत्वा जननी माता, तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोर्जननीपल्योर्ज्ञातमुदाहरणं स्यात् प्रीतिभक्तिगतं प्रीतिमवित्तविषयं, प्रीत्या-पल्याः विते; भक्त्या मातुरितीयान् विशेष इतिभावः प्रीतित्त्व भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्ध्यानुसारिण: ॥ k ॥ प्रीति भकितमां phera zu che ? te दर्शावे छे... गाथार्थ H- पत्नी जेम अत्यंत प्रिय होय तेम माता हित करनारी होवाथी अत्यंत ईष्ट ज छे. तेमनुं पोताने करवा योग्य कृत्य पण सरखुज छे. प्रीति भक्तिना विषयमां भेद तपासवा बन्नेनुं उदाहरण ध्यानमां लेवुं. विशेषार्थ :- एटले पत्निने खावा पीवानुं ओढवा बेसवानुं वि. जीवन जरूरीयात सर्व सामग्री पति प्रीतिथी आपे छे. ज्यारे माताने भक्तिथी आपे छे. आटलो ज बंनेमां भेद छे. तार्किक विद्वानोनी भाषामां (ना अनुसारे) कहीए तो प्रीतित्व अने भक्तित्व क्रियागुण एटले प्रवृत्तिमां अनुगुण - अनुकूल प्रेरक अर्थात् चिकीर्णाजनक मानसिक उल्लास - तेना बे प्रकार प्रीति - भक्ति श्रीषोडशक प्रकरणम्-10 129 - Page #131 -------------------------------------------------------------------------- ________________ तेमां रहेल जाति विशेष छे. एटले प्रीति अने भक्ति प्रवृत्तिमां प्रेरणा दायक छे । पई तृतीयमाह । वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ 6 ॥ वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्रसस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति, इदमेव प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः साधोर्नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तेस्तत्र च लोकसञ्ज्ञाभावान्नान्यस्य विपर्ययान्निश्चयनयमतमेतद्व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् । / 6 / / गाथार्थ :- आगम अर्थना स्मरण साथे अविनाभाविनी सर्व ठेकाणे औचित्य जाळवी राखनारी प्रवृत्ति ते वचनानुष्ठान छे. चारित्रीने आ अनुष्ठान निश्चयथी होय छे. विशेषार्थ :- क्षमा पडिलेहण परिषहजय वि. कोई पण धर्म क्रियामां आगम अर्थने याद करवा पूर्वक देश काळ पुरुष व्यवहार वि, ने अनुकूल रूपे जे प्रवृत्ति करवी ते वचनानुष्ठान छे. संयमी ने आ निश्चयथी होय छे. कारण के तेने भव दुर्गने ओलंघवा माटे छठ्ठ गुणस्थान प्राप्त थयेलुं छे. अने ते गुणठाणे लोकसंज्ञानो अभाव होवाथी पोते बराबर वचनने अनुसरी शके छे. बीजाने तेवो अटल निश्चय न होवाथी निश्चयनयना मते आ अनुष्ठान नथी होतुं त्यारे व्यवहारथी तो वचनमां प्रवृत्त थनार मार्गानुसारीने पण देशथी आ अनुष्ठान होय छे. एम समजवुं. II 6 | तुर्यस्वरूपमाह । यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ 7 ॥ = ======= 130 श्रीषोडशक प्रकरणमू-10 Page #132 -------------------------------------------------------------------------- ________________ यत्तु-यत्पुनरभ्यासातिशयाद्भूयो भूयस्तदासेवनेन संस्कारविशेषात् सात्मीभूतमिव चन्दनगन्धन्यायेनात्मसाद्भूतमिव चेष्टयते - क्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं, धातु प्राथमिकवचनसंस्कारात् । / 7 / / भवतित्वेतज्जायतेपुनरेतत्तदावे हवे थोथा अनुष्ठाननुं sva35 हवे छे.... गाथार्थ H- अभ्यासना अतिशयथी धर्म प्रवृत्ति जाणे आत्मसात् थई गई होय तेम सत्पुरुषो वडे जे सेवाय (चेष्टाकराय) ते असंगानुष्ठान छे ते प्राथमिक - पहेलाना आगम संस्कारथी पेदा थाय छे. विशेषार्थ :- वारंवार ते अनुष्ठाननुं सेवन करवाथी संस्कार पेदा थाय छे., तेना लीधे चंदनगंधनी जेम एकमेक थयेला होय तेम जिनकल्पी वि. सत्पुरुषो जे प्रवृत्ति करे छे ते असंगानुष्ठान छे. आ प्राथमिक वचनना संसारथी थाय छे. ॥ 7 ॥ वचनासङ्गानुष्ठानयोर्विशेषमाह ॥ चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ 8 ॥ चक्रभ्रमणं कुम्भकारचक्रप्रवर्तनं दण्डाद्दण्डसंयोगात्तदभावे चैव यत्परमन्यद्भवति, वचनासङ्गानुष्ठानयोः प्रस्तुतयोस्तु तदेव ज्ञापकमुदाहरणं ज्ञेयं । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्त्तते, यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्कारापरीक्षयात्सम्भवत्येवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्त्तते तदसङ्गानुष्ठानमितीयान् भेद इतिभावः ॥ 8 ॥ वचन अनुष्ठान अने असंग अनुष्ठानमां तफावत शुं छे ते दर्शावे छे..... गाथार्थः- दंडयोगे चक्रभमे अने तेना विना चक्रभम्या करे बस आज वचनानुष्ठान अने असंगानुष्ठाननुं उदाहरण जाणवुं. विशेषार्थ :- जेम एक तो दंडना संयोगथी चक्र भमे तेम प्रयत्न श्रीषोडशक प्रकरणम्-10 131 Page #133 -------------------------------------------------------------------------- ________________ पूर्वकनी धर्म प्रवृत्ति ते वचनानुष्ठान अने बीजु दंडना संयोग विना मात्र वेग रूपी संस्कारनो नाश न थयो होवाथी थोडु जे चक्रनुं भ्रमण चाले छे. तेम आगम संस्कार मात्रथी एटले हकीकतमां वचननी अपेक्षा राख्या वगर पोतानो स्वभाव ज एवो वणाई गयो होय के ते धर्म प्रवृत्ति कर्या ज करे. आ ज असंगानुष्ठान. बस देखावमां बंनेनी प्रवृत्ति सरखी छतां एक वचननो आधार लई प्रवर्ते, त्यारे बीजाने तो तेवो स्वभाव ज बनी गयो होय छे, आटलो भेद छे. । 8 ॥ एषामेव चतुर्णामनुष्ठानानां फलविभागमाह - अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥ 9 ॥ अभ्युदयः स्वर्गस्तत्फले एवाद्ये प्रीतिभक्त्यनुष्ठाने, निःश्रेयसं मोक्षस्तत्साधने तथा चरमे वचनासङ्गानुष्ठाने, एतेषामनुष्ठानानां मध्ये विज्ञेये इह प्रक्रमे गतापाये विघ्नरहिते, अत एव पूर्वसंयमः स्वर्गहेतुरपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनाः ॥ 8 ॥ आ चारेय अनुष्ठान शुं शुं फळ आपनार छे ते दर्शावे छे.... गाथार्थ - पहेला बे अनुष्ठान अभ्यदय स्वगदि फळ आपनारा छे. अने छेल्ला बे मोक्षना साधन छे, तेमज आ बन्ने विघ्न वगरना छे. विशेषार्थ - छेल्लां बे मां विदन नथी एटले मोक्ष मंजील पहोंचवा mATe A be अनुष्ठान मार्ग (साधन) रूपे छे. आ मार्गे चडेलाने मोक्ष मंजील सुधी पहोंचता कोई परिषहादि के कषायादि बाधा करी शकता नथी.. एटले ज तो रामचंद्रजीने सीतेन्द्र क्षोभावी न शक्या. mATe ja to पूर्वसंयम स्वर्गनो अने अपूर्वसंयम मोक्षनो हेतु छे, एवो सिद्धांतनो न्याय छे. एटले सरागी संयम स्वर्गनुं कारण bane che, mATe ja to prabhu eka vacce devano bhava kare che. एटले सात गुणठाणा सुधी प्रथमना बे अनुष्ठान होय छे. ज्यारे अपूर्वकरणना छठ्ठा भागे अपूर्वसंयम प्राप्त 1. नन ॥ ( 132 श्रीषोडशकप्रकरण-10 थी NITIES Page #134 -------------------------------------------------------------------------- ________________ थाय छे. माटे ज त्यां भव प्रायोग्य प्रवृत्तिनो बंध विच्छेद प्राप्त थाय छे. माटे ज आगमआरसपहाणनी तकतीमां "सराग संयम संयमसंयम काम निर्जरा बालतपणि देवस्य" "अने समीउर निमिण जिणवन अगुरु बहुचछिलंसि तीसंतो" आवा सिद्धांत वचनो कंडाराया छे. बकुश कुशील चारित्रीने प्रमाद बहुलता होवाथी संपूर्ण वचनानुष्ठान कहेवुं कठीन छे. ॥ 9 /. एतेष्वेव चतुर्खनुष्ठानेषु पञ्चविधशान्तियोजनामाह ॥ उपकार्योपकारिविपाकवचनधर्मोत्तरा मता शान्तिः । आद्यद्वय त्रिभेदा चरमद्वितये द्विभेदेति ॥ 10 ॥ उपकारी उपकारकृदपकारी दुःखदः, विपाकोऽदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा vA;vacanam-आगमः, धर्मः प्रशमादिरूपस्तदुत्तरा तत्पदोत्तरपदाभिधेया क्षान्तिः क्षमा पञ्चविधा मताऽभिप्रेता, तत्राद्यद्वये प्रथमानुष्ठानयुग्मे त्रिभेदा त्रिप्रकारा, चरमद्वितये तु वचनासङ्गरूपे द्विभेदेति द्विधा, तत्रोपकार्युक्तं दुर्वचनाद्यपि सहमानस्योपकारिक्षान्तिर्मम प्रतिवचनेन मा भूदुपकारसम्बन्धक्षय इति कृत्वा । आ ज चार अनुष्ठानोमां कया अनुष्ठानमां केवा प्रकारनी क्षमा होय छे. ते दर्शावे छे... . गाथार्थ :- उपकारी क्षमा अपकारी क्षमा विपाकक्षमा वचनक्षमा धर्मोत्तर क्षमा एम पांच प्रकारनी क्षमा छे. तेमां पहेला बे अनुष्ठानमां प्रथम त्रण प्रकारनी क्षमा होय छे. अने छेल्लां बे अनुष्ठानमां छेल्ली बे प्रकारनी क्षमा होय छे. * विशेषार्थ : कोई उपकारी कडवा वेण वि. बोले छतां आ मारो उपकारी छे रखेने सामे बोलवाथी उपकारसंबंध तूटी जाय, एम मानी सहन करे ते उपकारी क्षमा. मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यतीति धिया क्षमां कुर्वतोऽपकारिक्षान्तिः । विपाकं नरकादिगत- कर्मफलानुभवलक्षणमनुपश्यतो दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालो श्री षोडशक प्रकरणमु-10 - 133 S ka Page #135 -------------------------------------------------------------------------- ________________ cayato विपाकदर्शनपुरा या क्षमा सा विपाकक्षमा । 'आसुरतं ण गच्छेज्जा सुच्चा णं जिणसासण' मित्याद्यागममेवालम्बनीकृत्य या प्रवर्त्तेत सा वचनक्षमोपकारित्वादिहेतुत्रयनिरपेक्षत्वेन वचनमात्रपूर्वकत्वात् । धर्मक्षान्तिस्तु सा या चन्दनस्येव शरीरस्य च्छेददाहादिषु सौरभादिस्वधर्म्मकल्पा परोपकारिणो न विक्रियते किन्तु सहजभावमनुविधत्ते । / 10 ॥ कडवा वेण हुं नहिं साभळुं ने सामे बोलीश तो आ मारो अपकार ka2शे अर्थात मारुं बगाडशे एवी बुद्धिथी समता राखे तो ते अपकारी क्षमा. अथवा अरे क्रोध ka2वाथी नरकना केवा भयंकर दुःख वेठवा पडे che. to मनुष्यभवमांज तेने अनर्थनी केवी लंगार लागी जाय छे. विचार पूर्वक देखी तेवा विपाकना डरना मारे क्षमा राखवी ते विपाक क्षमा. आवु जिनशासन सांभळी रोषायमान न थवुं जोईए. आवा आगम वचननुं आलंबन लई क्षमा राखवी ते वचन क्षमा. आमां उपकार अपकार के विपाक आ त्रणेनी अपेक्षा राख्या विना मात्र शास्त्रवचन ते शिरोधार्या करी क्षमानुं पालन थतुं होवाथी आ वचनक्षमा कहेवाय छे. धर्मोत्तरा - धर्म प्रधान क्षमा ते चन्दननी जेम शरीरनो छेद थाय के कोई बाळे ईत्यादि भयंकर वेदनानी स्थितिमां जेम चंदन सुगंधीज रेळावे तेम पोतानो क्षमा आपवानो सहज भाव थई गयो होय । / 10 / एतास्वतिचारस्वरूपमाह । चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ॥ 11 ॥ 1 चरमाया आद्या वचनक्षान्तिस्तस्यामतिचारा अपराधाः सूक्ष्मा लघवः प्रायशः कादाचित्कत्वेनातिविरला अतिव्यवहितसन्तानभावाश्च प्रथमक्षान्तित्रिके त्वमी निरन्तराजैव सुः ॥ 11 ॥ आद्यत्रये घनाश्चैव तु अतिचाराः 134 स्थूला-बादराश्च तथा श्रीषोडशक प्रकरणम्-10 Page #136 -------------------------------------------------------------------------- ________________ गाथार्थ :- छेल्लामां पहेली अहि पंचमीविभक्ति अवध अर्थमां छे, एटले छेल्ली क्षमानी पहेला जे क्षमा आवे ते एटले वचनक्षमा तेमां प्रायः करीने घणां थोडाज सूक्ष्म अतिचारो क्यारेक ज लागे छे. शरुआतनी त्रण क्षमामां स्कूल अने निरन्तर अतिचारो लाग्या करे छे..... । 11 | वचनानुष्ठानं चारित्रवतो नियोगेत्युक्तं । तत्र ज्ञानयोजनामाह ॥ श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्हं गुरुभक्तिविधानसलिङ्गे । / 12 ॥ श्रुतेन निर्वृत्तं श्रुतमयं तन्मात्रापोहात्तदेकसत्तानिरासाच्चिन्तामयभावनामये ज्ञाने वक्ष्यमाणस्वरूपे इह परे प्रकृटे यथार्हमौचित्येन गुरुभक्तिविधानं सच्छोभनं लिङ्गे ययोस्ते तथा भवतः चारित्रिणो, चारित्रिणो, नयप्रमाणसूक्ष्मयुक्तिचिन्तानिर्वृत्तं चिन्तामयं हेतुस्वरूपफलभेदेन कालत्रयविषयं भावनामयं च ज्ञानं प्राधान्येन भवति श्रुतमपि तत्प्रथमभावेन भवत्येव नतु तद्वयनिरपेक्षमितिभावः । / 12 / / 2 चारित्रीने नियमा वचनानुष्ठान hoya che. teone kayu ज्ञान संभवे ते दर्शावे छे... गाथार्थ :- मात्र - अन्य बे ज्ञानथी निरपेक्ष श्रुतमय ज्ञानने दूर करवाथी संयमीने चिन्तामय ने भावनामय ज्ञान jAge che. A be प्रधान ज्ञानना यथायोग्य गुरु भक्ति वि. सुंदर लिंग छे. विशेषार्थ :- नय प्रमाण अने सूक्ष्म युक्तिथी उत्पन्न थयेलुं ज्ञान चिन्तामयज्ञान छे. हेतु स्वरूप फळना भेदे त्रणे काळना विषयवाळुं मुख्य पणे भावनामयज्ञान होय छे. एटले (1) संसार स्वरूपथी दुःख रूप छे. एम वर्तमानमां प्रत्यक्ष देखाय छे. एटले वर्तमान काळनुं ज्ञान थयुं. (2) संसारथी दुःखरूपी फळनी प्राप्ति थाय छे आनाथी भविष्यकाळनुं ज्ञान थाय छे. काळ अरघट्टिकानी अगाउनी कुणिडकानुं संसार सलिलज दुःखद्रुमवंदनुं कारण छे, एम भूतनुं ज्ञान थाय che, mATe to संसारना दुखरूवे दुख्खळे दुखाणुबंधे' आवा विशेषणो भावानामयज्ञानवाळा शास्त्रकारोए दर्शाव्या छे. आ बन्ने ज्ञाननी पूर्वे श्रुतज्ञान अवश्य श्रीषोडशक प्रकरणम्-10 135 Page #137 -------------------------------------------------------------------------- ________________ होवाथी संयमीने श्रुतज्ञान पण होय ज पण ते बे ज्ञानथी निरपेक्ष नथी होतु. जेम लखपति पासे हजार रूपीया होय तो पण लाखनी गणतरीमां ते हजार रूपीया लाखथी जुदा रहेता नथी. / 12 ॥ ज्ञानत्रयस्य रसभेदं दृष्टान्तद्वारोपदर्शयति । उदकपयोऽमृतकल्पं पुंसा सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥ 13 ॥ पुंसां विद्वत्पुरुषाणां सज्ज्ञानमेवमुक्तत्रिविधस्वरूपम् उदकपयोऽमृतकल्पमाख्यातं तु गुरुभिराचार्यैर्विधियत्नवत्तु विधियत्नवदेव नियमेनावश्यंतया विषयतृषमपहर्तुं शीलं यस्य तत्तथा, श्रुतज्ञानं स्वच्छस्वादुपथ्यसलिलास्वादतुल्यं, चिन्ताज्ञानं तु क्षीररसास्वादकल्पं, भावनाज्ञानं त्वमृतरसास्वादकल्पमुत्तरोत्तरगुणविशेषेऽपि विषयतृडपहारे सामान्यतः सर्वं समर्थमितिभावः । / 13 / / अगुनन समेहने द्रष्टांत द्वारा समावेछ.... गाथार्थ:- विद्वान पुरुषोनुं ज्ञान पाणी, दूध अने अमृतना स्वाद समान कहेलुं छे. आचार्य भगवंतोए विधि अने यत्नवाळुं आ त्रणे प्रकारनुं ज्ञान निश्चयथी विषयतृष्णाने दूर करनार कहेल छे. विशेषार्थ:- श्रुतज्ञान स्वच्छ स्वादुपथ्य पाणीना स्वाद समान छे., चिंताज्ञानतो खीरना स्वाद समान, भावनाज्ञान अमृतरसना स्वाद समान छे. त्रणे ज्ञान उत्तरोत्तर विशेष गुणवाळा होवा छतां सामान्यथी 624 शान विषयतरसने dU2 72वामां समर्थ. छ. ॥ 13 ॥ यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्वप्रतिपादनायाह । . शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥ 14 ॥ शृण्वन्नपि सिद्धान्तमर्थतस्तीर्थकरोक्तं सूत्रतो गणधरग्रथितं, विषयपिपासाया WWapMAAAAAAAAAM 136 शीषोडशक प्रकरण-10 55 Page #138 -------------------------------------------------------------------------- ________________ रूपरसगन्धस्पर्शशब्दाभिलाषस्यातिरेकत उद्रेकात्पापः सङ्क्लिष्टाध्यवसायस्तदापि सिद्धान्तश्रवणकालेप्यास्तामन्यदा, यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य इति चिकित्साऽनर्हः निरुपक्रमदोषवावादितिभावः । / 14 / / जेनो विषयाभिलाष शांत थतो नथी ते फळना अभावथी अज्ञानी छे. माटे ते अयोग्य ज छे. एवुं प्रतिपादन करवा सारुं कहे छे.... गाथार्थ :- प्रभुए भाखेला सिद्धांतने सांभळवा छतां विषयतृष्णाना अतिरेकना कारणे जे संवेग-मोक्षाभिलाषने न पामे ते चिकित्सा (धर्मपामवा)ने अयोग्य छे. ते विशेषार्थ :- अर्थथी प्रभुए प्ररूपेल अने सूत्रथी गणधर भगवंते गूंथेल सिद्धांतने जे काळे सांभळता होय, ते समये पण रूप रस गंध स्पर्श अने शब्दने मेळववानी जोरदार झंखना होवाना कारणे संक्लिष्ट अध्यवसायवाळा एवा तेने मोक्षनी ईच्छा प्रगटती नथी तेवी व्यक्तिना दोषने दूर करवामां कोई पण जातनी कारी लागी शकती न होवाथी ते व्यक्ति चिकित्सा-उपाय पूर्वक धर्मनी प्राप्ति कराववी रूप चिकित्सा)ने अयोग्य छे. 14 छे. इत्थं कर्मदोषवतः किं कर्त्तव्यमित्याह । / नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥ 15 ॥ एवंविधस्योक्तरूपायोग्यस्य मण्डल्यामर्थमण्डल्यां यदुपवेशनं श्रवणार्थं तत्पदानमपि न शस्तं नानुज्ञातं किं पुनर्दानादीत्यपिशब्दार्थः । एतत्तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरूरप्यर्थाभिधातापि तस्मादयोग्यपुरुषादधिकदोषोऽवगन्तव्यः, सिद्धान्तावज्ञापादकत्वात् । / 15 / / आवा कर्म दोषवाळाने शुं करवुं जोईए ते दर्शावे छे. गाथार्थ - उपरोक्त दोषवाळी अयोग्य व्यक्तिने अर्थ मांडळीमां बेसाडवी पण सारी नहि एटले के प्रभुए तेवी अनुज्ञा आपी नथी. आवी व्यक्तिने मांडळीमां बेसाडे ते गुरु तेनाथी पण अधिक दोषवाळो श्रीषोडशकप्रकरण-10 137 Page #139 -------------------------------------------------------------------------- ________________ जाणवो. विशेषार्थ - अयोग्यने मांडळीमां बेसाडनार एटले अर्थनी प्ररुपणा करनार पण सिद्धांतनी अवज्ञा करनार होवाथी) तेनाथी पण अधिक दोषवाळो समजवो. कारणके अयोग्यने हाथमां सिद्धांत जता ते तेना द्वारा ज अनेक जातनी खोटी प्ररूपणा करी शासननी अवहेलना करे छे. | 15 / उक्तव्यतिरेकस्येष्टतामाह । यःशृण्वन्संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात्कारणमेतद् द्वयस्येष्टम् ॥ 16 ॥ 10 ॥ यः कश्चिद् योग्यः शृण्वन् सिद्धान्तमिति पूर्वश्लोकादनुकृश्यते, संवेगं मोक्षाभिलाषं गच्छति तस्य योग्यस्येहाद्यं प्रथमं ज्ञानं श्रुतसंज्ञं मतं, एतदस्य श्रुतज्ञानं गुरोर्भक्त्यादेर्भक्तिविनयबहुमानादेर्विधानाद्वयस्य चिन्तामयभावनामयज्ञानयुगलस्य कारणमिष्टन्तस्माज्ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेय: ॥ 96 ॥ 10 ॥ उपरोक्त वातथी भिन्न व्यक्ति ईष्ट छे ते दर्शावे छे.... गाथार्थ - जे पुरुष सिद्धांतने सांभळतो संवेगने पामे तेने पहेलुं श्रुतज्ञान मानेलुं छे. आज श्रुतज्ञान गुरुभक्ति वि. करवाथी चिंताज्ञान अने भावनाज्ञाननुं कारण बने छे... विशेषार्थ - सिद्धांत सांभळता मोक्षाभिलाष जाग्यो एटले समजवुं के आपणे श्रुतज्ञान तो मेळवी लीधुं. बस हवे गुरुनी भक्ति विनय बहुमान वि. करीए तो तेना द्वाराज आपणे चिंतामयज्ञान भावनामयज्ञान मेळवी शकीए छीए. एवी तकने ताजी कराववा सारुं ग्रंथकारे आ वात अहीं जणावी छे. माटे रत्नत्रय समान आ त्रणे ज्ञान उपर परम आदर राखवो जोईए. ॥ ईति दशमं षोडशकम् । छे. 138 श्रीषोडशकप्रकरण-10 Page #140 -------------------------------------------------------------------------- ________________ AV एकादशं श्रुतज्ञानलिङ्गषोडशकम् । BIRTH किं पुनः श्रुतज्ञानस्य प्राक्संभवि लिङ्गमित्याह । शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिरावनिकूपखननसमम् ॥ 1 ॥ शुश्रूषा च श्रोतुमिच्छा चेह श्रुतज्ञाने आद्यं प्रथमं लिङ्ग-लक्षणं, खलुशब्दो वाक्यालङ्कारे, वर्णयन्ति कथयन्ति विद्वांसो विचक्षणा तदभावेऽपि शुश्रूषाभावेपि श्रावण श्रवणप्रयोजककर्तृत्वं गुरोः शिष्यविषयमितिगम्यते, असिरायामवनौ कूपखननसमं, बोधप्रवाहोहि श्रावणस्य फलमुदकप्रवाह इव कूपखननस्य स च शुश्रूषासिराभावे न सम्भवतीति तत्समत्वेन भ्रममूलश्रममात्रफलत्वमुक्तं भवति । / 1 / / आ श्रुतज्ञान प्राप्त थवानी पूर्वे कया लिंग होय छे ते दर्शावे छे... गाथार्थ - आ श्रुतज्ञानां विचक्षणो शुश्रुषाने प्रथमलिंग तरीके वर्णवे छे. शुश्रुषा विना पण संभळाववुं ते पाणीना सिरा-झरा वगरनी भूमिमां कूओ खणवा जेवुं छे. विशेषार्थ :- सांभळवानी इच्छा ए श्रुतज्ञाननुं पहेलुं लक्षण छे; तेना अभावे गुरु शिष्यने संभळावानी प्रेरणा करे तेतो सिरा वगरनी भूमिमां कुओ खणवा जेवुं छे. कारणके बोधनो प्रवाह प्रगट थवो आ सांभळवानुं फळ छे. जेम पाणीनो प्रवाह फूटे ते कुओ खणवानुं फळ छे. पण शुश्रुषा रूपी सिराना अभावे ते फळ प्रगटवुं असंभवित छे. एम सरखी वात होवाथी कुओ खणवो अने संभळाववुं ते भ्रमना कारणे खाली महेनत करवा पुरतुं छ. ॥ 1 ॥ शुश्रूषामेव भेदत आह । शुश्रूषापि द्विविधा परमेतरभेदतो बुद्धैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ 2 ॥ श्रीषोडशक प्रकरण-11 139 139 AAAAAAAAD 5868860सन्दसर Page #141 -------------------------------------------------------------------------- ________________ शुश्रूषापि प्रागुक्ता द्विविधा द्विप्रकारा परमेतरभेदतः प्रकृष्टेतरभेदाभ्यां बुधैर्विद्वद्भिरुक्ता, तत्र परमादुत्कृष्टात् क्षयोपशमात् शुश्रूषावरणस्य परमा शुश्रूषा भवति, सा च श्रवणादेः श्रवणग्रहणधारणादेः सिद्धिः फलं यस्याः सा तथा । / 2 / / शुश्रूषा-u 4 भाग 3 छ... गाथार्थ - पूर्वे कहेली शुश्रुषा पण बुध पुरुषोए परमा ane Itara ema be प्रकारनी कही छे. तेमां शुश्रषावरणना क्षयोपशमथी परमा शुश्रषा प्रगटे छे. ते श्रवणादिनी सिद्धि रूप फळने आपनारी छे. / 2 ॥ अस्यां सम्पन्नायां यत्सम्पद्यते तदाह । / यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ॥ 3 ॥ यूनस्तरुणस्य वैदग्ध्यवतश्चातुरीशालिनः कान्तया कमनीयकामिन्या युक्तस्य कामिनोऽप्यनुरक्तस्यापि दृढमत्यर्थः किन्नराणां गेयस्य सर्वातिशयितामृतकल्पगानस्य श्रवणादधिको विशेषवान् धर्मश्रुतौ = धर्मश्रवणे रागोऽभिलाषः परमशुश्रूषायां भवति, शुश्रूषेच्छात्मिका रागस्तु प्रशस्तवासनात्मक इति हेऽतुफलयोर्भेदः । / 3 / / आ शुश्रुषा निष्पन्न थये छते जे थाय छे ते ग्रंथकार दर्शावे छे... गाथा - श्रेष्ठ शुश्रुषा आव्युं छते सर्व कलामां कुशल प्रियतमा साथे रहेलो कामुक युवान पण किन्नर गीत सांभळवामां जेटलो द्रढ रस घरावे; तेनाथी सब धर्म सभणाम को छ... विशेषार्थ - शुश्रुषा ते ईच्छारूप छे. ते रागनो हेतु छे. अने राग ते प्रशस्त वासना रूप छे ते शुश्रषानुं फळ छे. एम हेतु फळमां भेद स्पष्ट छ. / / 3 ॥ गुरुभक्तिः परमास्यां विधौ प्रयलस्तथाऽऽदृति करणे । सद्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥ 4 ॥ 1. न हेतुफलाभेदः । / .. PAWARAJDURATI श्रीषोडशकप्रकरण-11 IN www.jainelibrary:org Page #142 -------------------------------------------------------------------------- ________________ गुरौ भक्तिः परमा प्रधानाऽस्यां परमशुश्रूषायां सत्यां भवति, तथा विधौ क्षेत्रशुद्धिमण्डलिनिषद्यादिविधिविषये प्रयत्नोऽप्रमादस्तथादृतिरादरः करणे सती शोभना परिस्फुटसूत्रार्थाधिगतिः सद्ग्रन्थानां निश्चितप्रामाण्यकं आगमार्थक्रियायां , रहस्यशास्त्राणामाप्तिर्वा, श्रवणमर्थस्य तत्त्वाभिनिवेशो तत्त्वज्ञानं परमं प्रकृष्टं फलं यस्य तत्तथा ॥ 4 ॥ गाथार्थ :- वळी परमा शुश्रुषा प्राप्त थये छते गुरु विषे भक्ति, विधिमां अप्रमाद, आगमोक्त क्रियामां आदर, सभ्रंथनी प्राप्ति अर्थनुं श्रवण अने प्रकृष्ट फळवाळु निश्चयात्मक तत्त्वज्ञान प्राप्त थाय छे. विशेषार्थ :- 52मा शुश्रुषा होते छते गुरु प्रत्ये भक्ति जागे छे. तथा क्षेत्रशुद्धि मांडलीमां गुरुनुं आसन पाथरवुं वि. विधि साचववामां अप्रमत्त लावे प्रयत्न (42वो) आआगमार्थ डियामा आहर (राजवो) तेम4 स्पष्ट रीते सूत्र अने अर्थनी समज ईत्यादि प्राप्त थाय छे. अथवा गुप्त शास्त्रोनी/गुढार्थनी प्राप्ति थाय छे. अने जे ज्ञान प्रकृष्ट फळवाळुं छे. अने भेनुं प्रमाण निश्चित छे खेतुं तत्त्वज्ञान प्राप्त थाय छे. ॥ 4 ॥ अपरमशुश्रूषामुपदर्शयति ॥ विपरीता त्वितरा स्यात्प्रायोऽनर्थाय देहिनां सा तु । या सुप्तनृपकथानक शुश्रूषावत्स्थिता लोके ॥ 5 ॥ विपरीता तूक्तविपरीतैवेतराऽपरमशुश्रूषा स्यात् प्रायो बाहुल्येनानर्थायानुपकाराय देहिनां सा तु सा पुनरितरशुश्रूषा श्रवणव्यावृत्ति (पृति) स्तद्वत् स्थिता, प्रसिद्धा लोके सर्व्वत्रैव यथा नृपस्य कथानकश्रवणं न महानादरोऽथ च किञ्चिच्छृणोति अनुषङ्गश्रवणमात्ररसिकत्वात्तथाऽपरमशुश्रूषावानपि लीलया किञ्चिच्छृणोति नतु परमादरेणेत्यर्थः । / 5 / / खपरभा शुश्रूषा हर्शावे छे... गाथार्थ :- उपरोक्तथी विपरीत a52मां शुश्रुषा छे प्रायःकरीने ते प्राणीओने अनर्थ माटे ज थाय छे. शय्याए पोढेला राजाने कई कथा सांभळवामां आदर होतो नथी छतां लीलाथी सुवा माटे लीलाथी kaMIka kaMIka sAMbhaLe; तेना जेवी अपरमा शुश्रुषा लोकमां प्रसिद्ध ज छे. श्रीषोडशक प्रकरणम्-11 141 Page #143 -------------------------------------------------------------------------- ________________ विशेषार्थ :- अपरमा शुश्रुषा प्रायःकरीने देहधारीओने दुःखमां धकेलवामां निमित्त बने छे. पथारीए पोढेलो राजा सुवा माटे कथानकनो कार्यक्रम = प्रोग्राम राखे पण तेणे कांई ते कथामां रस होतो नथी. पण लीलाथी झोका खाता कोईक शब्दो तेनी श्रवणेन्द्रियना विषय बनी जाय छे. एटले के कानमां पडी जाय छे. तेम पोतानी मस्तीमां ज रहेलो कंईक धर्मनी वात सांभळे खरो पण कंई तेमां तेणे उच्चकोटिनो आदर भाव होतो नथी ते apa2मा शुश्रुषा छे. तेथी तेणे साभळेलुं तेना माटे कांई फायदा कारक थतुं नथी । / 5 / / शूश्रूषाजन्यानां श्रुतादिज्ञानानां विभागमुपदर्शयति । ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्य्ययो मोहतोऽन्य इति ॥ 6 ॥ ऊहादिना रहितमाद्यं ज्ञानं श्रुतज्ञानसञ्ज्ञं भवेदूहो वितर्कः आदिनाऽपोहादितयुक्तमूहादियुक्तं मध्यमं चिन्तामयं भवेद् ज्ञानं द्वितीयं । चरमं भावनामयं तृतीयं हितकरणं फलं यस्य तत्तथाऽन्य एतद्ज्ञानत्रयाद्भिन्नो बोधो विपर्य्ययो विपर्य्यासो मिथ्याज्ञानमितियावत् मोहतो मिथ्यात्त्व्मोह्नीचोवद्यात् ॥ 6 ॥ शुश्रूषाजन्य श्रुतादिज्ञाननो विभाग दर्शावे छे.... गाथार्थ :- ऊहादि वगरनुं पहेलुं श्रुतज्ञान छे, बीजुं चिंताज्ञान ऊहादिमुक्त होय छे. आत्महित करवाना फळवाळुं. छेल्लुं भावनाज्ञान छे. आ त्रणेथी भिन्न ज्ञान मिथ्यात्वना उदयवाळुं होवाथी मिथ्याज्ञान छे.... / / 6 / / श्रुतज्ञानस्य लक्षणमाह । वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ 7 ॥ वाक्यार्थः प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थ स्तन्मात्रं प्रमाणनयाधिगमरहितं तद्विषयं तद्गोचरं, न तु परस्परविभिन्न श्रीषोडशक प्रकरणम्-11 142 Page #144 -------------------------------------------------------------------------- ________________ विषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं, कृतमय ज्ञाननुं लक्षण कहे छे... गाथार्थ - वाक्याथे मात्रना विषयवाळुं, कोठामां रहेला बी सरखुं मृतमय ज्ञान होय छे, ते बिलकुल मिथ्या - असद्गहथी रहित होय छे. विशेषार्थ - वाक्यर्थ "तपोध्यानादि कुर्यात" आ प्रकृत वाक्य तप संबंधी छे. ते तपना विषयवाळा जे तमाम ग्रंन्थ छे; तेनां वचनोनो जे अर्थ नीकळे तेनी साथे विरोध न आवे तेवो अर्थ प्रकृत वाक्य उपरथी काढवो ते वाक्यर्थ कहेवाय. अहीं (बधाने तप करवो कल्याणकारी छे.) 'आ पदार्थ थयो पण अशक्त बालादि तप करे तो आर्तध्यान थवाथी दुर्गतिमां जवानी आपत्ति आवे छे. जेथी करीने अशक्तने नवकारशी करवानी पण अनुज्ञा छे." आवा वचनो जे तप संबंधी शास्त्रमां दर्शावेल छे तेनी साथे पदार्थनो विरोध आवे. ज्यारे vAkyAWjJAna आवी अनुपपत्तिनो निरास करवामां समर्थ होवाथी पोतानो योग न हणाय ते रीते तप करवो जोईए. आवा अविरोधी अर्थने जणावे छे. तस्य संशयादिरूपत्वेना- ज्ञानत्वात्, कोष्ठके लोहकोष्ठकादौ गतं स्थितं यद्बीजं धान्यं तत्सन्निभमविनष्टत्वात् श्रुतमयमिह प्रक्रमे विज्ञेयं, मिथ्याभिनिवेशोऽसद्ग्रहस्तेन रहितं विप्रमुक्तमलमत्यर्थं पदार्थज्ञानोत्थापितानुपपत्तिनिरासप्रधानत्वात् । / 7 / / अथवा श्रुतज्ञानना निर्वचनमां विध्यश अने निषेधांश ema be विभाग छे. प्रकृत वाक्य "मा हिंस्यात कच्चन" आ वाक्य विषयक सकल आस्तिक शास्त्रोना वचननो जे अर्थ छे तेनो अविरोधि अर्थ के कोई ना पण प्राण नाश न करवा आ प्रमाणेनुं वाच्यार्थनुं ज्ञान ते श्रुतज्ञान तो विध्वंश, हवे न तु....थी निषेधांश निरूपे छे. परंतु परस्पर जुदा शास्त्रो व्यवहारप्रधान अने निश्चयप्रधान, उत्सर्ग अपवाद, द्रव्यार्थिक पर्यायार्थिक द्रष्टिकोणथी प्ररूपणा करवावाळा शास्त्रोमां अवयव रूपे हिंसा पदनो वाच्यार्थ "प्रमत्तयोगात् प्राणव्यपरोपणे हिंसा" 'रागादीनामुम्बिरेव- हिंसा' "प्रमाद एव हिंसा ईत्यादी बोधनो अभाव ************ ** ****** हुं श्रीषोडशक प्रकरण-11 - 143 Page #145 -------------------------------------------------------------------------- ________________ एटले प्रमाण-सकलादेश-अनेकान्त द्रष्टिथी बोधनो अभाव. भिन्न नयोनी अपेक्षाए पदार्थबोधनो अभाव, तथा हिंसाना भेद प्रभेद दा.त. स्वरूप - हेतु - अनुबंध हिंसादि नो अभाव. चिन्तन नो अभाव होवाथी आ श्रुतज्ञानमां संशय - विपर्यय, अनध्यवसाय नो संभव होवाना कारणे अज्ञान रूप होवाथी आने श्रुतमयज्ञान तरीके लेखवामां आवतुं नथी. "a" नो अर्थ अल्पवाची करवो अभाववाची नहिं. विशेष विचारणानो अभाव होवाथी कोठीमां रहेल बीज समान अकबंध पड्युं रहे नहि के खेतरमां वावेला बीज जेवुं व्यापक अनेकगणुं विस्तारवाळुं. जो आ अवयवो ने प्रमाण नथी विचारवामां आवे तो संशयादि दूर थई शके पण मात्र त्रमयज्ञानवाळाने आवी विचार शक्ति होती नथी. पण असद्गह - खोटी पक्कड होती नथी कारण के कोईपण जीवने पीडा न आपवी' आ वाक्यनो जे पदार्थ (यथाश्रुताथी छे तेनाथी तो शंका ज थाय के तो पछी बीजानो लोच वगेरे कराय के नहिं? अथवा तो आ पदार्थथी लोचादि विधानमां अनुपपत्तिनुं उत्थान थाय छे, पण यथाशक्ति तप करवो जोईए" आवा वाक्यार्थथी आ अनुपपत्तिनो निकाल थई जाय. एम वाक्यर्थ विषयक श्रुतज्ञाननुं पदार्थथी उभी थयेली अनुपपत्तिने दूर करवी एज मुख्य कार्य छे. . 7 ॥ चिन्तामयज्ञानस्य लक्षणमाह ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत्स्यात् ॥ 8 ॥ यत्तु यत्पुनर्महावाक्यार्थजमाक्षिप्तेतर सर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितमतिसूक्ष्मा अतिशयितसूक्ष्मबुद्धिगम्याः शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भाः तच्चिन्तया तदालोचनयोपेतं सहितं, उदक इव सलिल इव तैलबिन्दुस्तैललवो विसर्पि विस्तारयुक्तं चिन्तया निर्वृत्तं चिन्तामयं तज् ज्ञानं स्याद्भवेत् । / 8 / / चिंताज्ञाननुं लक्षण कहे छे... गाथार्थ :- महावाक्यर्थथी पेदा थयेल अतिसूक्ष्म युक्तिनी 144 13111111111 :31: 15: 15:13:55 15- 11:31: 111541 - श्रीषोडशकप्रकरणमु-11 Page #146 -------------------------------------------------------------------------- ________________ विचारणाथी युक्त अने जेम पाणीमां तेल बिन्दु विस्तरे तेनी जेम विस्तार पामवाना स्वभाववाळुं चिंतामय ज्ञान छे. विशेषार्थ - महावाक्याथथी पेदा थयेलुं एटले के अनेकान्तवादनी व्युत्पन्नतानां कारणे "स्थानित्यमेव' ईत्यादि स्थले स्यात् वि. पद चाहे प्रगट उल्लेखित होय के ना होय तो पण अनेकान्तवादनी वासनाथी न होय त्यारे अध्याहार रूपे कल्पी लेवाथी नित्यत्व उपरांत अन्य अनित्यस्वादि यथासंभव वस्तु निष्ठ तमाम धर्मोने पण आनुषंगिक रीते नित्यत्वना बोधमां विषय बनाववा रूपे खेंची लावे छे. आ रीते अनेकान्तवाद एकधर्म प्राधान्यन अन्य वस्तु धर्मोनो पण आक्षेपक होय छे. आवा अनेकान्तवादनी कुशळताथी पेदा थयेल अतिशय सूक्ष्मबुद्धिथी गम्य अविसंवादी यथावस्थित वस्तुने दर्शावनारी सर्व प्रमाण नयवाळी युक्तिओनी विचारणाथी युक्त, पाणीमां तेल बिन्दु जल्दी विस्तरी जाय छे तेम विस्तार पामवाना स्वभाववाळुं चिंतामय ज्ञान छे. II II भावनाज्ञान लक्षणमाह । / ऐदम्पर्य्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयशुद्धसद्रत्नदीप्तिसमम् ॥ 9 ॥ ऐदम्पर्य तात्पर्यं सर्वज्ञेयविषये सर्वज्ञाज्ञैव प्रधानं कारणमित्येवंरूपं तद्गतं तद्विषयं यज् ज्ञानं विध्यादौ विधिद्रव्यदातृपात्रादौ उच्चैरतिशयेन यत्नवत्परमादरयुक्तं तथैवैदम्पर्यवत्त्वयत्नवत्त्वयोः समुच्चयार्थं 'तथैवेत्यस्य ग्रहणं, एतत्तु एतत्पुनर्भावनया निवृतं भावनामयं ज्ञानं; अशुद्धस्य क्षारमृत्पुटकाद्यभावेपि नाऽशुद्धिमतोऽपि सद्रत्नस्य स्वभावतो या दीप्तिस्तत्समं; यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत्तथेदमपि भावनाज्ञानमशुद्धसद्रनकल्पस्य भव्यजीवस्य कर्ममलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकृद्- भवति अनेन हि ज्ञातं, क्रियाप्येतत्पूर्विकैवाक्षेपेण मोक्षदेति । गाथार्थ :- ऐदत्पर्यना विषयवाळुं तेमज विधिमां आदरवाळु भावनाथी जागेलुं अशुद्ध सत्ननी प्रभा सरखु भावनामय ज्ञान होय छे. विशेषार्थ :- ऐदत्पर्य (जे ज्ञान प्राप्त थतां) आत्मा सर्व ज्ञेय पदार्थनी श्रीषोडशक प्रकरण-11 2 145 * Page #147 -------------------------------------------------------------------------- ________________ बाबतमां सर्वज्ञनी आज्ञाने ज आगळ करे (ते विषय वाळुं) तेमज विधि द्रव्य दाता अने पात्र ईत्यादि उपर अतिशय भाव राखे, भावना भाववाथी जागेलुं आ भावनामय ज्ञान क्षार माटी पुटक वि. (आमली वगेरे खाटा पदार्थथी घसवुं, माटी नाखवी अने शकोरामां बंध करी भट्टीमां नाखी झाळ आपवी) थी शुद्ध नहिं करेल एवा जात्य रत्ननी जेम स्वाभाविक दीप्तिवाळुं होय छे. तेमज ते रत्न जेम अन्य रत्ननी अपेक्षाए अधिकप्रकाश करनार होय; तेम कर्म मलिन एवा पण भव्य जीवने आ शेष ज्ञाननी अपेक्षाए अधिक प्रकाश आपनार बने छे. आ ज्ञानथी जाण्युं खरेखर जाणेलुं कहेवाय. क्रियापण आ ज्ञान पूर्वकनी ज मोक्ष आपनारी छे. कारणके आ ज्ञान परमात्माने प्रमुख पदे स्थापे छे अने आत्मदोषने तेमनी आगळ खुल्ला पाडी आपे छे. तेथी जे कोई पण क्रिया करीए त्यारे आत्माध्यवसाय आत्माने शुद्ध करवाना लक्ष्यवाळा होय छे. आवा आत्माध्यवसाय अन्य ज्ञानमां जागता न होवाथी आने अधिक प्रकाशकरवावाळुं कह्युं छे. अहीं एकपण वाक्य द्वारा व्युत्पत्ति विशेषथी वाक्यर्थ ज्ञानादि उत्पन्न थाय छे. अत्र चैकस्मादपि वाक्याद्व्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थशब्दज्ञानादाववान्तरव्यापारत्वमिति न विरम्यव्यापारानुपपत्तिदोषस्तथाचाहुः तार्किकाः "सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारो यत्परः शब्दः स शब्दार्थ" रूत्यचत्र विस्तरः ॥ 8 ॥ अने महावाक्यार्थी शब्दज्ञानादिना अवाजोर व्यापार रूपे वाक्यर्थ ज्ञानादि बने छे एटले वाक्यर्थ ज्ञान थया पछी महावाक्यर्थ ज्ञान पेदा थवामां वाक्यर्थ ज्ञान व्यापारनी गरज सारे; तेम ऐदत्पर्यज्ञान = ऐदम्पर्यना विषयवाळ भावना ज्ञान थवामां वच्चे ना ज्ञान व्यापार रूपे काम करे छे. विरम्य व्यपार एटले पोतानुं कार्य करीने विराम पामवा योग्य व्यापार. दडु घट रूप कार्य प्रति चक्रमां भूमि उत्पन्न करवा रूप व्यापार करे छे. भूमि रूप व्यापार घटने उत्पन्न करी विराम पामे छे. आ सामान्य सिद्धांत जणाय छे. प्रस्तुतमां एक वाक्य विषयक ज्ञानोपयोग रूप व्यापार वाक्यर्थ बोध करावीने अटक्या वगरज महावाक्यगत शब्दार्थ यावत तात्पर्यार्थि सुधीना बोधने करावे che, to viramya व्यापारनो HUY श्रीषोडशकप्रकरण-11 Page #148 -------------------------------------------------------------------------- ________________ जे सिद्धांत छे तेनी अनुपत्ति रूप दोष आवे. ते दोषना वारण माटे मुख्य व्यापार भले विराम पामे परन्तु साथोसाथ ते वाक्यार्थ अवान्तर व्यापारने उत्पन्न पण करे छे, जे यावत तात्पर्यार्थ 'सुधीनो बोध करावे छे. दृष्टान्तमां ईन्नुनी गति ज अवनान्तर गतिने उत्पन्न करे छे छतां ईयुनी गतिरूप एक दीर्ध व्यापारनो व्यपदेश थाय छे. तेमज स्थूलतया ज्ञानोपयोग रूप एक व्यापार भले देखाय परन्तु ते अवान्तर अनेक व्यापारवाळो होवाथी दोषने अवकाश नथी. अत्रे पण ते दीर्धदीधंतर व्यापार जे विषयक छे ते शब्दार्थ यावत तात्पर्यार्थ जाणवो. (विशेष बहुश्रुतो प्रकाश पाडी शके) । 9 | एतेषां त्रयाणां विषयविभागमाह । आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति । न भवत्यौ द्वितीये चिन्तायोगात् कदाचिदपि । / 10 / / चारिचरकसञ्जीव (वि) न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥ 11 ॥ श्रुतज्ञाने इह जगति मनागीषत्पुंसस्तद्वतः पुरुषस्य तद्रागात् श्रुतमयज्ञानानुरागाद्दर्शनग्रहोऽसत्यपक्षपातो भवति यथेदं मयोक्तमिदमेव च प्रमाणं नान्यदिति, असौ दर्शनग्रहोऽस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो; द्वितीये चिन्तामये ज्ञाने चिन्तायोगादतिसूक्ष्मसुयुक्तिचिन्तनसम्बन्धात्कदाचिदपि काले न भवति । दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्वं स्वपरतन्त्रोक्तमर्थं स्थानाविरोधेन प्रतिपद्यते, नत्वेकान्तस्तत्र विप्रतिपद्यत इति । तथाचाह सम्मतौ महामतिः । हवे त्रणे ज्ञानोनो विषय विभाग दर्शावे छे.... गाथार्थ :- श्रुतज्ञानवाळा पुरुषने श्रुतज्ञानना अनुरागथी पोते कहेलुं ते बराबर ज छे एवी दर्शनग्रह रूप पक्कड होय छे. चिंताज्ञानमां युक्ति पूर्वकनी विचारणा होवाथी एवो दर्शनग्रह क्यारेय नथी होतो. त्रीजुं ज्ञान प्राप्त थता चारोचरे पण संजीवनी औषधि न चरे एवाने ते औषधिनो चारो चरावो आवा न्यायना आधारे (सर्व ठेकाणे हित) श्रीषोडशक प्रकरणम्-11 147 आद्ये = Page #149 -------------------------------------------------------------------------- ________________ समरसापत्ति तथा गंभीर आशयथी सर्व भव्य जीवोने विषे हितकारी प्रवृत्ति थाय छे. विशेषार्थ :- श्रुतमयज्ञानना अनुरागथी अमारुं दर्शन ज सारुं आवा प्रकारनो दर्शनग्रह श्रुतमयज्ञानवाळा पुरुषने होय छे. अतिसूक्ष्मयुक्तिना चिंतनथी चिंतामयज्ञानवाळाने क्यारे पण दर्शन ग्रह थतो नथी. कारणके नय प्रमाण रूपथी सिद्धांतना सद्भावने जोनारो ज खरेखर विद्वान छे. ते स्व अने पर शास्त्रमां कहेला सर्व अर्थने स्थानना अविरोधथी ज स्वीकारे छे. पण एकान्तथी तेमां विरोधभाव उभो करतो नथी, तथा महामतिशाळी सिद्धसेनादिवाकरसूरी सम्मतितर्कमां कहे छे.... णिययवयणिज्जसच्चासव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमओ विभयै सच्चे व अलिए वत्ति' ॥ 10 ॥ पोताना वचननी अपेक्षाए सत्य एवा शब्दनयो बीजानी विचारणा प्रमाणे खोटा होय छे, तेमां सिद्धांतने नहिं जाणनाराओ आ साचुं छे आ खोटुं छे आवो विभाग पाडे छे. चारेश्चरको भक्षयिता सञ्जीविन्यां औषधेश्चाचरकोऽनुप- भोक्ता, तस्य चारणमभ्यवहारणं तस्य विधानतो दृष्टान्ताच्चरमे भावनामये ज्ञाने सति सर्वत्र सर्वजीवेषु हिता हितहेतुर्वृत्तिः प्रवृत्तिर्न तु कस्यचिदहिता; 'समरसापत्या' सर्वतन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या - गाभ्मीर्याद् गम्भीराशयात् । दृष्टान्तश्चायं काचित् स्त्री स्वपतिवशीकाराय काञ्चित्परिव्राजिकं तदुपायमपृच्छत्तया च किल कुतश्चित्सामर्थ्यात्स वृषभः कृतः; तं चारयन्ती पाययन्ती चास्तेऽन्यदा च वटवृक्षस्याधस्तान्निषण्णे तस्मिन् पुरूषगवे विद्याधरीयुग्मं विहायसस्तत्राजगाम, तत्रैकयोक्तमयं स्वाभाविको न गौर्द्वितीययोक्तं कथं तर्हि स्वाभाविकः स्यादाद्ययोक्तमस्य वटस्याधस्तात्सञ्जीवनीनामौषधिरस्ति यदि तामयं चरेत्तदा सहजपुंरूपतामासादयेदिति, तच्च विद्याधरीवचनं तया स्त्रिया श्रोत्रपत्राभ्यां पपे; तां चौषधिं विशेषतोऽजानानया सर्वामेव तत्प्रदेशस्थां चारिं चारितः सामान्यतः पतिगवः यावदसौ सञ्जीवनीमुपभुक्तवांस्तावदेव पुरुषः संवृत्तः । यथा 148 श्रीषोडशकप्रकरण-11 Page #150 -------------------------------------------------------------------------- ________________ तस्याः स्त्रियास्तस्मिन् पुंगवे हिता प्रवृत्तिरेवं भावनाज्ञानान्वितस्यापि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति । / 11 / / घासनो चारो चरनारा अने संजीवनी औषधि नहिं चरनार एवा बळद रूपे बनेल पुरुषने संजीवनी औषधि चराववा सारु थोडु थोडुं बधु घास खवडाववुं ते ते पुरुषने हित माटे ज थाय छे. तेम भावना ज्ञानवाळो पुरुष सर्व भव्यसमूहने विषे अनुग्रह करवा प्रवृत्त थतां हितकारी ज प्रवृत्ति थाय छे. कारणके भावना रूप ज्ञान प्राप्त थये छते बधा दर्शनना समूह रूप पोतानुं दर्शन छे. आवी व्युत्पत्तिना आधारे सर्वनो अनुग्रह करवानी परिणति जागे छे ते समरसापत्ति, अने आशय गंभीर बने छे एटले उंडी विचारधारावाळो थाय छे एथी तोछडी वृत्ति मटी जाय छे. आ चारिचरकनुं दृष्टान्त कहे छे. कोईक स्त्री पोताना पतिने वश करवा सारु कोईक परिव्राजिकाने उपाय पूछ्यो. तेणीए कांईक सामर्थ्यथी पतिने बळद बनावी दीधो. ते नारी ते बळदने चरावे छे ने पाणी पाय छे. एक वखत बळद अने पोते वडवृक्ष नीचे बेठा हतां तेटलामां त्यां बे विद्याधरी आवी एके कीधु आ स्वभाविक बळद नथी. तो आ स्वाभाविक पुरुष केवी रीते बनी शके ? एके कीधु आ वड नीचे संजीवनी औषधि che tene care to A पुरुष रूपे बनी जाय. विद्याधरीना ते वचनने ते स्त्रीए कर्णपूटथी पीधा. ते औषधिने विशेषथी जाणती न होवाथी बळद रूप पतिने सामान्यथी त्यांना सर्व प्रदेशनो चारो चराव्यो अने संजीवनी औषधि खाईने ते तरतज पुरुष थई गयो... / 10/11 ॥ उक्तं ज्ञानत्रयस्वरूपमथैतद्विपर्यायस्वरूपमाह । गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः ॥ 12 ॥ गुर्वादीनामुपाध्यायादीनां विनयरहितस्य यस्तु मिथ्यात्वदोषतस्तत्त्वार्थाश्रद्धानदोषाद्वचनादागमाद् दीप इव मण्डलगतो मण्डलाकारविषयो बोधस्तैमिरिकस्येव, स-बोधो वचनाद्भवन्नपि दोषजत्वाद्विपर्ययो मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः पापः पापहेतुः । / 12 / / S S श्री षोडशक प्रकरण-11 ऋ 149 15 Page #151 -------------------------------------------------------------------------- ________________ त्रणे ज्ञाननुं स्वरूप कीधु हवे तेनाथी विपरीत मिथ्याज्ञाननुं स्वरुप दर्शावे गाथार्थ :- तेमिरिक नेत्र दोषवाळाने दीवामां मंडलाकार नो बोध थाय छे. तेम गुरू वि. नो विनय नहि करनारने मिथ्यात्व दोषना लीधे आगम वचनथी पापना हेतुभूत खोटो बोध थाय छे. छ... विशेषार्थ :- पद मात्रथी वाच्य जे अर्थ तेना विषयवाळु ज्ञान एटले शब्द परथी सीधो अर्थ काढी ले तेमां आगल-पाछलनुं अनुसंधान पण न विचारे. एटले उपरोक्त वाक्यथी भिन्न अर्थ नीकळे एवुं कंईपण नहिं जोवानुं. ज्यारे श्रुतज्ञानवाळो पण शब्द मात्रनो अर्थ पकडे छे पण ते सागण पाछणना विषयने अविरोधि अर्थ होय छे. ॥ 12 ॥ विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह ॥ ** दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ॥ 13 ॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ 14 ॥ दण्डीखण्डं कृतसन्धानविशेषं जीर्णवस्त्रं तन्निवसनं परिधानं यस्य स तथा तम् । भस्मादिभिर्विभूषितं विच्छुरितं सतां सत्पुरुषाणां शोच्यं शोचनीयं; पश्यत्यवलोकयत्यलमत्यर्थमात्मानं ग्रही स्वाग्रहवान्नरेन्द्रादपि हि चक्रवर्तिनोपि हि अधिकमतिशयितं यथेति गम्यते ॥ 13 ॥ 150 मोहविकारेण मनोविभ्रमदोषेण समन्वितः पुरुष एवं ग्रहगृहीतरीत्यात्मानमकृतार्थ सन्तं कृतार्थं पश्यति किम्भूतं ? तस्य कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतो यः स तथा तम् । अनेन वस्तुवृत्त्याकृतार्थत्वमेवाह विपर्य्ययदर्शने को हेतुरत्राह इत्यमुना गुर्वन- धीनतादिलक्षणेन प्रकारेण तस्य मोहविकारस्य ग्रहः कर्मशक्तिरूपेणात्मन्युपादानं; तत एव कृतार्थमिति पश्यतीतियोजनायां; चेत्युक्तत्वेन प्रथमापत्तिः समाधेया । / 14 / / विपर्ययनी बाबतमां दृष्टांत पूर्वक उपनय दर्शावे छे... श्रीषोडशक प्रकरणम्-11 Page #152 -------------------------------------------------------------------------- ________________ गाथार्थ :- जेम भिखारी सांधावाळा जीर्ण वस्त्रने धारण करनार; राख वि. शरीरे लगाडनार, सज्जनोने शोचनीय; दृढ पक्कडवाळो पोताने चक्रवर्तीथी पण अधिक उंचो माने छे. तेम कृतार्थताथी विपरीत लिंगमां एवा वस्तुस्थितिथी अकृतार्थ आत्माने मोहविकारवाळो (मिथ्याज्ञानवाळो) पुरुष मोहविकारना आवेशथी "हुं कृतार्थ थई गयो' रत एम माने छे. विशेषार्थ :- गुरुने आधीन न रहेवुं ईत्यादी स्वच्छंदताथी मोहविकार कर्मशक्तिरूपे आत्मामां आवे छे एटले गुरुने वश न रहेता तेमज तेमनो अविनय करवाथी साचुज्ञान प्राप्त थई शकतुं नथी. अने मारे कोईनी गरज नथी एवुं अभिमान उभु थाय छे, ए रीते मोहनीयकर्म वधारे वकरे छे. तेथी ज पोताने सर्वेसर्वा माने. आम कहेवा द्वारा उल्टु दर्शन थवामां निमित्त (कारण) शुं छे ? एवी पहेली आपत्तिनुं समाधान थई जाय छे. एटले मोहविकार विपरीत दर्शननुं कारण छे. ॥ 13/14 ॥ ज्ञानविपर्यययोः स्वाम्युपदर्शनार्थमिदं कारिकाद्वयमाह । सम्यग्दर्शनयोगाज् ज्ञानं तद्ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥ 15 ॥ लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्य्ययो ज्ञेयः ॥ 16 ॥ 11 ॥ सम्यग्दर्शनस्य तत्त्वार्थश्रद्धानस्य योगाज् ज्ञानं भवति, तत्सम्यग्दर्शनं परमं प्रधानं ग्रन्थिभेदतो भवति, स ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतो यथाप्रवृत्तोत्तरपरिणामविशेषतः स्यात्तचापूर्वकरणं लोकात् सर्वस्मादप्युत्तरं प्रधानं, अनादौ संसारे सूत्रार्थग्रहणादितत्तद्धर्मस्थानसंपत्तावप्यजातपूर्वत्वात् । / 15 / / तस्माल्लोकोत्तरस्य लोकातीतचरित्रस्य, महानुभावस्याऽचिन्त्यशक्तेः 'शान्त - चित्तस्योपशान्तमनस औचित्यवत औचित्ययुक्तस्य ज्ञानं ज्ञेयं, शेषस्योक्त- गुणविपरीतस्य विपर्य्ययः पदमात्रवाच्यार्थविषयो विर्धातो ज्ञेयः ॥ 76 ॥ 99 ॥ श्रीषोडशक प्रकरणमु-11 151 Page #153 -------------------------------------------------------------------------- ________________ ज्ञान अने विपयर्यना स्वामी दर्शावारूप आ बे गाथा कहे छे... गाथार्थ H- सम्यग् दर्शनना योगथी ज्ञान थाय अने ते परम समिकत ग्रंथीभेदथी प्राप्त थाय छे. ते पण अपूर्वकरणथी थाय छे. ते लोकोत्तर अपूर्वकरण जाणवुं (15) माटे लोकोत्तर चारित्रवाळा, अचिंत्य शक्तिवाळा. शांतचित्तवाळा तेमज औचित्यवाळाने ज्ञान होय छे. शेषने तो मिथ्याज्ञान ज जाणवुं. ॥ 16 ॥ विशेषार्थ :- सूत्रार्थ ग्रहण वि. ते ते धर्म स्थानोमां अनादि संसारमां आवा परिमाम पूर्वे जाग्या न होय एवा परिणाम ते अपूर्व परिणाम अपूर्वकरण कहेवाय छे. उक्त गुणथी विपरीत गुणवाळाने पदमात्रानुं ज्ञान (मिथ्याज्ञान) जाणवुं ॥ 15/16 / / ईति एकादशं षोडशकम् ॥ 152 श्रीषोडशक प्रकरणम्-11 Page #154 -------------------------------------------------------------------------- ________________ IIIIIIIIIIIIIIIIIII ON द्वादशं दीक्षाधिकारषोडशकम् । ज्ञानत्रयं प्रागुक्तं, तद्भावाभावाभ्यां दीक्षाधिकारानधिकारौ प्रतिपिपादयिषुराह । अस्मिन्सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥ 1 ॥ अस्मिन् ज्ञानत्रये सति दीक्षाया विरतिरूपाया अधिकारी अधिकारवान् तत्त्वतः-परमार्थतो भवति सत्त्वः पुमानितरस्यानधिकारिणः पुनः दीक्षा वसन्तनृपसन्निभा चैत्रमासपरिहासकृतराजतुल्या विडम्बनप्रायत्वेन ज्ञातव्या । / 1 / / पूर्वे त्रण ज्ञान दर्शाव्या, तेना सर्भाववाळो दीक्षानो अधिकारी छे जेनी पासे आ ज्ञान न होय ते दीक्षामां अनधिकारी छे. एवुं प्रतिपादन करवानी ईच्छावाला था छ.. गाथार्थ :- आ त्रणे ज्ञान होते छते जीव परमार्थथी दीक्षानो अधिकारी बने छे. आना सिवायनी दीक्षा वसंत ऋतुना राजानी जेम उपहास करनारी जाणवी. विशेषार्थ - होळी (धूळेटी) ना दिवसे एकने राजा बनावे पण तेनी मश्करी करी तेने हेरान करे छे, तेम अयोग्यने दीक्षा दुःखदायी बने छे साने. मी तेना. bha242 43री. छ. ॥ 1 ॥ दीक्षापद निरुक्तमुपदर्शयन् ज्ञानिन एव तां नियमयन्नाह । / श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥ 2 ॥ श्रेयसः कल्याणस्य दानादशिवस्य प्रत्यवायरण क्षपणाच्च सतां मुनीनां मताभिप्रेतेह प्रवचने दीक्षा, इत्येवमनया निरुक्तप्रक्रियया सा दीक्षा ज्ञानिनो नियोगान्नियमाद् यथोदितस्यैवाधिकारिण एव साध्वीति निरवद्या वर्तते । / 2 / / 22059000000000000000camaAKAKIRAIWWEAmar ARRRRRRRIA RANNEL 6153) श्रीषोडशक प्रकरण-12 153 AAININ" Page #155 -------------------------------------------------------------------------- ________________ दीक्षा पदनी व्युत्पत्ति दर्शावता ते दीक्षा ज्ञानीने ज होय छे. एवो नीचोड लावता ग्रंथकार कहे छे. गाथार्थ :- कल्याणनुं दान करवाथी उपद्रवनो क्षय करवाथी munione ja A दीक्षा सिद्धांतमां मानेली छे. आ दीक्षा निश्चयथी यथोदित अधिकारी एवा ज्ञानीने ज निरवद्या (शुद्ध) होई शके छे. विशेषार्थ - ज्ञानी ज द्रव्यादि जोईने अतिचार न लागे एवो मार्ग काढी शके छे. ॥ 2 ॥ ननु यदि ज्ञानिन एव दीक्षा साध्वी तदा कथं प्रागुक्तज्ञानत्रयविकलानां माषतुषप्रभृतीनां समये सा श्रेयसी श्रूयत इत्याशङ्कयाह ॥ . यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुमो प्रदरहितः सोडपि ज्ञाचेव ततः II रू II यो निरनुबन्धाद्व्यवच्छिन्नसन्तानाद्दोषाज् ज्ञानावरणादेः श्राद्धः श्रद्धावान्, यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्मलक्षणाजात भावप्रतिघातः कथञ्चिच्छाद्धो भवति स नेह गृह्यतेऽनाभोगः सूक्ष्मधीगम्यग्रन्थार्थापरिज्ञानमात्रं, स एव यस्यास्ति सोऽनाभोगवान् वृजिनात्पापाद् भीरुभवविरक्तत्वात्, गुरुषु पूज्येषु भक्तस्तद्बहुमानित्वात्, ग्रहो मिथ्याभिनिवेशस्तेन रहितः सोऽपि य ईदृगुक्तविशेषणवान् ज्ञान्येव ज्ञानवानेव तत्फलतो ज्ञानफलभावाज, ज्ञानेनापि भवविरक्तत्वादि फलं क्रियते त्द्स्याप्य्स्तीतिवा ॥ 3 ॥ - जो ज्ञानीने ज दीक्षा (शुद्ध) सारी hoya che to पछी त्रणे ज्ञान रहित मालतुष वि. नी दीक्षा शास्त्रमां केम वखाणाय छे? एवी आशंका करी समाधान आपे छे.. गाथार्थ - निरनुबंध दोषथी श्रद्धावाळो, अनाभोगवाळो, पापथी डरनारो, गुरु उपर भक्तिभाववाळो; पक्कड वगरनो आवा ज्ञानना फळने प्राप्त करेल होवाथी ते पण ज्ञानी ज छे. विशेषार्थ :- पोतानी सत्तामां जे ज्ञानावरणीय कर्म छे. ते अत्यारे पोतानो विपाक देखाडे पण तेनाथी नवुं ज्ञानावरणीय कर्म न बंधाय एटले ते कर्मनी परंपरा न चाले, एवा कर्मथी जेणे श्रद्धा जागे, ते साधक * E 154 श्री षोडशकप्रकरण-12 Page #156 -------------------------------------------------------------------------- ________________ अहीं लेवो. पण निरुपक्रम एवा किलष्ट ज्ञानावरणीय कर्म स्वरूप सानुबंध दोषथी जेणे भावनो प्रतिघात थयो होय-यत्किंचित कर्मनो क्षयोपशम थयो होय तेणे कांईक श्रद्धा जागी जाय; ते अहिं नथी लेवानो. सूक्ष्मबुद्धिथी जाणी शकाय एवा ग्रंथना अर्थने जाणवामां असमर्थ. भवथी विरक्त थयेलो होवाथी पापभीरु गुरु पूज्यो उपर आदर बहुमानभाववाळो, मिथ्या पक्कडवगरनो छे, एटले आवा प्रकारनुं ज्ञाननुं फळ तेने प्राप्त थयेलुं होवाथी ते पण ज्ञानी ज छे. / 3o. फलतुल्यतायामेव दृष्टान्तमाह । चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ 4 ॥ एकः कश्चित्पुरुषो मार्गगमनप्रवृत्तश्चक्षुष्मान्निर्मलानुपहतनेत्रः स्यादन्योन्धो दृविकलस्तस्य चक्षुष्मतो मतं वचनं तदनुवृत्तिपरः तदनुसारे परः प्रधानो मार्गानुसारिताप्रयोजकादृष्टेनान्यानुवृत्तिव्यावर्तनात्, एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ गमनशीलावनवरतप्रयाणप्रवृत्त्या गन्तव्यमभिमतनगरादि युगपदेवैककालमेव प्राप्नुतः । तयोरग्रपृष्ठभावेन व्रजतोरेकपदन्यास एवान्तरं न महद्यद्वा तदपि तुल्यपदन्यासयोरेकश्रेण्या बाहुलग्नयोजतोर्नास्तीति द्वयोयुगपत्प्राप्तव्यप्राप्तिः । एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुक्तिपुरप्राप्तौ नान्तरमिति गर्भार्थः । / 4 / / ज्ञानी अने ज्ञानीना page चालनाराने तुल्य फळ थतुं होय ते ज बतावे छे... गाथार्थ :- एक निर्मल आंखवाळो अने बीजो जे अंध छे; ते तेना वचन अनुसरवामां तत्पर बने. तो आगमन करनारा बन्ने एकज साथे जयां जवानुं छे ते स्थाने पहोंचे छे. विशेषार्थ - जोवानी शक्ति हणाई नथी गयी एवी निर्मल आंखडीवाळो पुरुष जवा रवाना थाय छे, त्यारे अंधापाथी अंधारामां ज रहेनार पुरुष ते चक्षुवाळाना वचनने अनुसरवा तत्पर बने छे. एटले पोताने मार्गमां चलाववामां प्रयोजक एवुं एनुं अद्रुष्ट (भाग्य) छे के जेना लीधे अन्यने = उन्मार्गीने अनुसरवाथी ते अटकी जाय छे. आ S श्रीषोडशकप्रकरण-12 155 I Page #157 -------------------------------------------------------------------------- ________________ बन्ने चक्षुवाळो अने सदग्ध सतत प्रयाणनी प्रवृत्तिथी ईच्छित नगरादिने एक ज साथे प्राप्त करे छे. एक आगळ अने बीजो पाछळ एवी रीते चालता होय तो एक डगलानुं आंतरुं पडे पण मोटुं नहिं. अथवा तो एक बीजानो हाथ पकडीने चालता होय तो एक श्रेणीमां पग पडता होवाथी एक पगलानुं पण अंतर पडतुं नथी. एम सन्मार्गमां जवा प्रवृत्त थयेला ज्ञानी अने अज्ञानीने पण मुक्तिपुरीमां पहोंचवामां आंतरुं पडतुं नथी. ॥ 4 ॥ इत्थं ज्ञानिवदज्ञानिनोप्युक्तरूपस्य तुल्यफलत्वाद् दीक्षायोग्यत्वमिति दर्शयति । यस्यास्ति सत्क्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धाद्दीक्षोचित एव सोऽपि किल ॥ 5 ॥ यस्य विशिष्टज्ञानरहितस्याप्यस्ति सत्क्रियायां सदाचारे इत्थमनेन प्रकारेण सामर्थ्यं समानफलजननशक्तिरेव योग्यतोत्तमता गुरुषु धर्माचार्यादिषु भावप्रतिबन्धादन्तरङ्गसम्बन्धात् सोऽपि दीक्षोचित एव, किलेत्याप्तागमवादः शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारीतिभावः । / 5 / / ज्ञानीनी जेम उक्त स्वरूपवालो अज्ञानी पण सरखा फळने मेळवतो होवाथी दीक्षा योग्य छे एम दर्शावे छे ॥ 5 ॥ गाथार्थ :- अज्ञानीने पण सदाचारमां आवी रीते सामर्थ्यरूप परिपूर्ण योग्यता होय छे, ते अज्ञानी पण गुरु विषे अंतरंग संबंधथी खरेखर दीक्षाने उचित ज छे. विशेषार्थ H- सामर्थ्य योग्यता - समान फळ पेदा करवानी शक्ति रूप योग्यता, गुरु विषे अंतरंग लागणीशील बनेलो होवाथी दीक्षाने उचित छे. किल शब्द आवुं जिनेश्वरनुं वचन छे, ए प्रमाणे निश्चयनुं सूचक बनतुं होवाथी शेष गुण न होवा छतां संसारथी विरक्त अहिं अधिकारी छे; एवो भाव नीकळे छे. / / 5 / / इत्थं दीक्षायाः फलसाम्ये आदेयत्वं, तद्वैषम्ये चानादयेत्वमित्याह । देयाऽस्मै विधिपूर्वं सम्यक्तन्त्रानुसारतो दीक्षा । निर्व्वाणबीजमेषेत्यनिष्टफलदान्यथात्यन्तम् ॥ 6 ॥ 156 श्रीषोडशक प्रकरणम्-12 Page #158 -------------------------------------------------------------------------- ________________ अस्मै योग्याय विधिपूर्वं सम्यगवैपरीत्येन तन्त्रस्य शास्त्रस्यानुसारतो दीक्षा देया, इत्यमुना प्रकारेण योग्यता दीयमाना दीक्षा निर्वाणस्य मोक्षस्य बीजमन्यथाऽयोग्यदानेऽत्यन्तमतिशयेनानिष्टफलदाः दुरन्तसंसारफला ॥ 6 ॥ ए प्रमाणे दीक्षा फळनी साम्यता होय तो ग्रहण करवा (आपवा) योग्य छे; फळनी विषमता होय तो आपवी योग्य नथी, ए दर्शावे छे... गाथार्थ :- योग्यने विधिपूर्वक अविपरीत पणे शास्त्र अनुसार दीक्षा आपवी जोईए. आ दीक्षा तेने मोक्षनुं बीज बने छे. पण अयोग्यने आपता अत्यंत अनिष्टफळ आपनारी बने छे एटले के दुःखे मंत 3री शडाय मेवो घोर संसार वधे छे.... ॥ ॥ का पुनरियं दीक्षेत्याह । / देशसमग्राख्येयं विरतियासोऽत्रतद्वति (च) सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ॥ 7 ॥ देशाख्या समग्राख्या चेयं दीक्षा विरतिरुच्यते, देशविरतिदीक्षा सविरतिदीक्षा चेत्यर्थः । अत्र दीक्षायां न्यासो व्रतप्रतिज्ञाकालविहिताचारः तेषां प्रवचनप्रसिद्धानां नामादीनां चतुर्णां स्थापनमारोपणमविद्रुतं विद्रवरहितमनुपप्लवमितियावत् । कथं तन्नामादिस्थापनं ? स्वगुरुभिर्योजनं स्वजीतानुरोधेन विधानं ततः । / 7 / / मालु शुंछ तेशविछे.... गाथार्थ - देशविरति दीक्षा अने सर्वविरति दीक्षा छे. आ दीक्षामां न्यास व्रत प्रतिज्ञा अवसरे करायेल आचार एटले के दीक्षित पुरुषने विषे प्रवचन प्रसिद्ध नामादि चारनुं उपद्रवरहितपणे गुरुए (पूज्य) पोताना तव्यवडा2 अनुसारे भारी5942j योग्य छ. ॥ 7 ॥ नामन्यासस्य दीक्षानिमित्तत्वे को हेतुरित्यत आह । नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः ॥ 8 ॥ RRIAL श्रीषोडशक प्रकरणमु-12 157 Page #159 -------------------------------------------------------------------------- ________________ यद् यस्मान्नामनिमित्तं नामहेतुकं तत्त्वं नामप्रतिपाद्यगुणवत्त्वं प्रशान्ततादिजननाभिप्रायेणाप्तकृतप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात्तत्तन्नाम्नैव तत्तदभिप्रायस्मरणात्तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः;, "तथा तथा च" तेन तेन स्वरूपेणोद्धृतं कृतनिर्वाहमिह प्रवचने मुनिभिः । तस्मात् तत्स्थापनैव तत्त्वेन परमार्थेन दीक्षाऽन्यः क्रियाकलापस्तदुपचारो नामस्थापनारूपमुख्यदीक्षाकर्मणः पूर्वोत्तरभावेनाङ्गमात्ररूप इत्यर्थः । / 8 / / नामनो न्यास दीक्षाना निमित्त रूपे छे तेमां हेतु शुं छे. माटे समाधान करवा सार छ... गाथार्थ :- नाम निमित्ते प्रशमादितत्त्व छे तेने स्वरूपे पूर्वे प्रवचनमां मुनि भगवंतो वहन करता आव्या छे; नामनी स्थापना ज परमार्थथी दीक्षा छे; तेनां ज उपचाररूप अन्य क्रिया कलाप छे. विशेषार्थ :- नामथी प्रतिपाध गुण प्रशमदिने उत्पन्न करे. एवा अभिप्रायथी प्रशान्त वि. नामथी प्रमादि पदनो उपलक्ष्म थता पूर्वाचार्यना ते ते अभिप्रायनुं स्मरण थाय छे. तेनाथी ते ते गुणने अनुकूल प्रवृत्ति थवाथी ते ते गुण सिद्ध थाय छे. माटे ते ते स्वरूपे नामआरोपणने (प्रवचनमां) जिनशासनमां मुनि भगवंतो वहन करतां आव्या छे. माटे वास्तविक रीते नाम स्थापना ज दीक्षा छे. बीजो क्रियाकलाप तो नामस्थापनारूप मुख्यदक्षाकर्मना पूर्व अने उत्तरमां विद्यमान डोवाथी. तना मात्र संग 35 छ. ॥ 8 ॥ एवं नामन्यासस्य दीक्षानिमत्तत्वं साधितं, स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादिचतुष्टयन्यासस्य दीक्षात्वात्पृथक्फलप्रदर्शनपूर्वं तत्रैव यत्नोपदेशमाह । कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ॥ 9 ॥ कीर्तिः श्लाघाऽऽरोग्यं नीरुजत्वं प्राक्तनसहजउत्पातिकरोगविरहात्, ध्रुवं स्थैर्य भावप्रधाननिर्देशात् । पदं विशिष्टपुरुषावस्थारूपमाचार्यत्वादि, तेषां सम्प्राप्तिरप्राप्तिपूर्विका प्राप्तिस्तस्याः सूचकानि गमकानि नियमेनावश्यन्तया (158 BOARupwwwwwwwwwwws800 WWW RAHARAN श्रीषोडशकप्रकरण-12 Page #160 -------------------------------------------------------------------------- ________________ नामादीनि नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या वदन्ति, तत्तस्मात्तेषु नामादिषु यतितव्यं तदर्थानुकूल्येनात्यादरो विधेयः । / ए प्रमाणे नाम न्यास दीक्षाना निमित्त रूपे che. e to siddha कर्युं. अने स्थापना वेश वि. नो न्यास तो ते स्वरूपे छे ज, एमां कोई विवाद छे ज नहिं आम नामादि चारेयनो न्यास दीक्षा स्वरूप होवाथी जुदुं जुदुं फळ देखाडवा साथे तेमां ज यत्न करवो जोईए. एवो उपदेश ग्रंथकार आपी रह्या छे. गाथार्थ - कीर्ति आरोग्य स्थय अने पद प्राप्तिना सूचक नामादि छे, एम आचायों कहे तेथी तेमां यत्न करवो जोईए. विशेषार्थ :- पूर्वना सहज ओत्पातिक रोगोनो विरह थवाथी आरोग्य व्रतमां स्थिरता, पद विशिष्ट पुरुषनी अवस्था रूप आचार्य पदवीत्व वि. नी प्राप्तिना नामादि निश्चय थी सूचक होवाथी नामादिमां तेना माटे अनुकूल पणे आदर करवो जोईए. अयं भावः । अन्वर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्रतीतेर्विदुषां प्राकृतजनस्य च मनःप्रसादात् बहुजनकृतगुणप्रवादरूपा कीर्तिराविर्भवति यथा सुधर्मभद्रबाहुप्रभृतीनां, स्थापनापि रजोहरणमुखवस्त्रिकाद्याकाररूपा धार्यमाणा भावगर्भ- प्रवृत्यारोग्यामुपजनयति, द्रव्यमप्याचारादिश्रुतं साधुक्रिया चाभ्यस्यमाना व्रत- स्थैर्योपपत्तये भवति, भावोऽपि सम्यग्दर्शनादिरूपः प्रागुक्तपदावाप्तये सम्पद्यते भावाचार्यादिपदस्य विशिष्टभावनिमित्तत्वादथवा सर्लाण्येव नामा- दीनि सामान्येन कीर्त्यारोग्यमोक्षप्राप्तेः सूचकानि । / 9 / / आनो भाव आ छे के... सान्तर्थनाम तारामां नाम जेवा गुण छे. एम बोलवा मात्रथी विद्वान अने सामान्य माणसो ने पण शब्दार्थनी प्रतीति थवाथी तेमनुं पण मन प्रसन्न बने छे. जेथी घणां माणसो वडे गुणो गवाय ते रूप कीर्ति प्रगट थाय छे. जेम के - सुधमां स्वामी. भद्रबाहु प्रशान्त वि. नामो ते नामवाळी व्यक्तिओमां ते ते गुण प्रगट करी कीति फेलावे छे, जेम के पेला सुधमां स्वामी खरेखर सुधमां = सुंदर धर्मनुं आचरण करनारा छे. स्थापना पण ओघोमुहपत्ति वि. आकार रूप छे तेओने धारण करवाथी भाव पूर्वकनी प्रवृत्ति थाय छे. जेम रामवेश धारवाथी रावणमां रामना भाव आवी गया; संयमवेशथी श्रीषोडशकप्रकरण-12 159 Page #161 -------------------------------------------------------------------------- ________________ चंडरुद्राचार्यना शिष्यने संयम भाव जाग्यो जे आरोग्यने पेदा करे छे. द्रव्य आचारंगादि श्रुत अने साधु क्रिया तेओनो अभ्यास करवाथी व्रतमां स्थिरता आवे छे. समकित वि. रूप भाव पण भावआचार्यादि पदनी प्राप्ति माटे थाय छे. कारण ते पदमां विशिष्ट भाव निमित्त छे, अथवा तो बधा ज नामादि चारेय सामान्यथी कीर्ति आरोग्य मोक्षपद प्राप्तिना सूय छे. ॥ / 9 ॥ नामादिषु यत्ने कृतो दीक्षायां किमागतमित्यत आह । तत्संकारदेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥ 10 ॥ तेषां नामादीनां संस्कारदेषा द्विविधा दीक्षा व्रतरूपा सम्पद्यते महापुंसो दृढप्रतिज्ञस्य, पापमेव विषं तस्यापगमात् खलु अपगमादेव विषापहारिणी दीक्षेति केषाञ्चित्प्रसिद्धिमनुरुद्धेदमुक्तं सम्यगवैपरीत्येन गुरोः पापाहिगारुडकस्याचार्यस्य धारणाऽऽयत्तत्वं तेन योगात् सम्बन्धात् । / 10 / / नामादिमां यत्न करवाथी दीक्षामां शुं आवी जवानुं हतुं ? एथी कहे छे... गाथार्थ :- नामादिना संस्कारथी दृढ प्रतिज्ञावाळा महापुरुषने आ दीक्षा संपन्न बने छे. सारी रीते गुरुने आधीन रहेवाथी पाप रूपी विष दूर थवाथी दीक्षा विषापहारिणी कहेवाय छे. अथवा पाप रूपी विष दूर थवाथी दीक्षा संपन्न बने छे. (प्राप्त थाय छे.) विशेषार्थ :- पाप रूपी सापने वश करवामां गारूडिकसमा आचार्यने अधीन थवाथी साश्रितना पाप हूर थाय छे. ॥ 10 ॥ दीक्षासम्पत्तौ किं स्यादित्याह सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धर्मैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् ॥ 11 ॥ सम्पन्नायां च सञ्जातायां चास्यां दीक्षायां लिङ्गं लक्षणं व्यावर्णयन्ति कथयन्ति समयविदः सिद्धान्तज्ञा एतदिति शेषः एतक्रियेत्यप्यध्याहार्यं धर्मैकनिष्ठतैव हि धर्म्ममात्रप्रतिबद्धतैव हि शेषस्यानुपादेयस्य त्यागेन विधिपूर्वं शास्त्रनीत्या । / 11 / 160 श्रीषोडशक प्रकरणम्-12 Page #162 -------------------------------------------------------------------------- ________________ दीक्षा संपन्न थये छते शुं थाय छे ते दर्शावे छे.... गाथार्थ - दीक्षा संपन्न थये छते सर्वनो त्याग करी विधिपूर्वक धर्ममां तत्पर बनवुं तेने शास्त्रज्ञ पुरुषो संपन्न दीक्षानां लिंग तरीके वएवछ. ॥ 11 ॥ अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेन दर्शयति । / वचनक्षान्तिरिहादी धर्मक्षान्त्यादिसाधनं । शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च ॥ 12 ॥ आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ 13 ॥ वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्तेरादिसाधनं प्रधानकारणं भवति, इदमुपलक्षणं तेनास्यामादौ वचनमाईवादिकमपिधर्ममार्दवादिकारणं भवतीति द्रष्टव्यं, शुद्धं चाक्लिष्टं च तपो द्वादश भेदं नियमानिश्चयेन यमश्च संयमश्च सत्यं चाविसंवादनादिरूपं शौचं च बाह्याभ्यन्तरभेदम् ॥ 12 ॥ आकिञ्चन्यं निष्किञ्चनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्यं निरुपचरितम्, ब्रह्मापि ब्रह्मचर्य्यमप्यष्टादशभेदशुद्धं परं प्रधानं सदागमो भगवद्वचनं तेन विशुद्धं निर्दोषं, सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं निरतिचारं, खलुशब्दो वाक्यालङ्कारे, नियमान्निश्चयात्संवत्सरादूर्ध्वं, वर्षपर्यायव्यतिको क्रियामलत्यागेन तदुत्तरं शुक्लीभवनस्वभावत्वात् । / 13 / / आ सर्वविरति दीक्षामां सात्ति वि. घर्मोनी योजना करवा सारु बे गाथा शविछ... गाथार्थ - आ दीक्षामां वचनक्षत्ति पहेलुं - धर्मक्षान्तिनुं प्रधान कारण छे. आ उपलक्षण छे तेथी आमां वचननी मृदता वि. पण कारण बने छे, एम समजवुं अक्लिष्ट तप, निश्चयथी यम, सत्य बाह्य अत्यंतर प्रकारे शौच. निरूपचरित बाह्य अत्यंतर परिग्रहना त्याग रूप आकिंचन्य; भगवानना वचनथी निर्दोष (विशुद्ध) तेमज प्रधान एवुं ब्रह्मचर्य, निरतिचार 10 प्रकारनो आ क्षात्यादि धर्म एक वर्षना श्रीषोडशक प्रकरण-12 161 Page #163 -------------------------------------------------------------------------- ________________ पर्यायमां प्राप्त थई जाय छे. एक वर्षमां क्रियाथी मल त्याग थवाथी आ दशविध धर्मनी प्राप्ति थाय छे, तेना पछी to divase divase dharma nirmala zukla bane che. / / 12/13 // asyaiva दीक्षावतःपूर्वोत्तरकालभाविगुणयोगमाह ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मार्थालोचनया संवेगः स्पर्शयोगश्च ॥ 14 ॥ ध्यानं स्थिराध्यवसानरूपं धर्म्यं शुक्लं च यथोक्तम् "एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते" / अध्ययनं स्वाध्यायपाठस्तयोरभिरतिरनवरतप्रवृत्तिः प्रथममादौ दीक्षासम्पन्नस्य भवति, पश्चात्तु तन्मयता ध्येयगुणमयत्वं भवति, तथा सूक्ष्मानामर्थानां बन्धमोक्षादीनामालोचनया संवेगो मोक्षाभिलाषः; स्पर्शेन तत्त्वज्ञानेन योगः सम्बन्धश्च मति ॥ 14 ॥ आ दीक्षावाळाने पूर्वे अने पछी प्राप्त थनारा गुणोनो संबंध जोडता कहे छे... गाथार्थ :- दीक्षा संपन्न थता पहेलां ध्यान अने स्वाध्यायमां सतत प्रवृत्ति kare che - Asita jAge che. pAchaLathI ध्येयना गुणमय बनी जाय छे. पछी सूक्ष्म अर्थनी विचारणाथी संवेग अने तत्त्वज्ञानथी संबंध थाय छे. 162 विशेषार्थ :- एक आलंबनमां रहेलाने अने समान प्रत्ययवाळाने अन्य प्रत्ययथी वेगळो जे प्रवाह चाले ते ध्यान कहेवाय छे. ध्यान अने स्वाध्याय करवामां सतत रत रहे छे. आम करता ध्येय एवा प्रभुना गुणमां खोवाई जवाय छे ते तन्मयता. बंधमोक्ष वि. सूक्ष्म पदार्थनी विचारणाथी मोक्षनो अभिलाष जागे छे. कारणके बंध ए दुःखनुं कारण छे अने मोक्ष परम सुखनुं कारण छे. आवी विचारणाथी अने जीव सुखनो अभिलाषी होवाथी तेमां मोक्षनी झंखना जागी जाय छे. पछी UMDA तत्त्वज्ञाननी प्राप्ति थाय छे. कारण मोक्षनी झंखना जागी जवाथी पदार्थने साचा तत्त्वरूपे पकडवानी कला पेदा थई जाय छे. / / 14 / / = श्रीषोडशकप्रकरणम्-12 Page #164 -------------------------------------------------------------------------- ________________ स्पर्शस्य लक्षणं फलातिशयं चाह । स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥ 15 ॥ तस्य विवक्षितस्य वस्तुनस्तत्त्वमनारोपितं रूपं तस्याप्तिरुपलम्भः स्पर्शः स्पृश्यतेऽनेन वस्तुतत्त्वमिति निरुक्तेः, अन्यत्त्वविदितं कथञ्चिद्वस्तुग्राहित्वेपि प्रमाणपरिच्छेद्यसंपूर्णार्थं (था) ग्राहित्वेनानिश्चितं संवेदनमात्रं तत्त्वपरामशशून्यमस्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि विफलमपि स्यादेतत् संवेदनमात्रं; स्पर्शस्तु स्पर्शः पुनरक्षेपेणाविलम्बेन तत् स्वकार्यं फलं ददाति यः स तथा । अयमनयो स्पर्शान्यज्ञानयोर्विशेषः । / 15 / / स्पर्शनु सक्ष मने इणनो मतिशय सतावे छे... गाथार्थ :- स्पर्श एटले वस्तुनां आरोप वगरनां स्वरूपनो ख्याल बीजुं ज्ञान तो प्रमाणथी अनिश्चित संवेदन मात्र छे अने आतो निष्फळ पण नीवडे. ज्यारे स्पर्श तो टूंका गाळामां ज फळ आपनार होय छे. विशेषार्थ :- विवक्षित वस्तुनुं जे आरोप वगरनुं वास्तविक स्वरूप होय तेनी जाण थवी ते स्पर्श छे. वस्तुना अमुक स्वरूपनो जेना वडे स्पर्श थाय ते स्पर्श, एना सिवायनुं ज्ञान कोईक प्रकारे वस्तुने जणावे खरी पण प्रमाणथी जाणवा योग्य जे संपूर्ण अर्थ तेनो निश्चय जेनाथी थई शके नहिं, एवुं ते ज्ञान खाली संवेदन रूप ज छे. तत्त्वपरामर्श शून्य ते ज्ञान अस्पर्श नामथी ओळखाय छे. आ क्यारेक निष्फळ पण नीवडे छे. ज्यारे स्पर्श तो टूंक समयमां पोतानाथी साध्य के पोतानुं कार्य जे फळ छे तेने आपे छ. ॥ 15 ॥ संवेगस्पर्शयोगेन परिणतदीक्षाभावो यत्करोति तदाह । व्याध्यभिभूतो यद्वनिर्बिण्णस्तेन तक्रियां यत्लात् । सम्यक्करोति तद्वद्दीक्षित इह साधुसन्चेष्टाम् ॥ 16 ॥ व्याधिना कुठादिनाऽभिभूतो ग्रस्तो यद्वत् यथा निर्बिण्णो निर्वेद ROOur ( श्रेषोडशक प्रकरणमु-12 स्त 2111296 NIWARI 163 ARREARRARY Page #165 -------------------------------------------------------------------------- ________________ ग्राहितस्तेन व्याधिना तस्य व्याधेः क्रियां प्रतिक्रियां यत्नादादरात्करोति, तदाह सम्यगवैपरीत्येन तद्वत्तथा दीक्षित इह प्रक्रमे साधूनां सच्चेष्टां विनयादिरूपाम् ॥ 16 ॥ 12 ॥ संवेग अने स्पर्शना योगे परिणत दीक्षा भाववाळो जे करे ते कहे छे.. गाथार्थ :- व्याधिथी घेरायेलो जेम ते व्याधिथी निर्वेद पामी तेनां प्रतिकार स्वरूप क्रियाने आदरपूर्वक सारी रीते करे छे. तेम दीक्षित संसार व्याधिथी निर्वेद पामी साधुनी विनयादी रूप क्रियाने सारी कीते $3119511 / / ईति द्वादशं षोडशकम् ॥ 164 श्रीषोडशक प्रकरणम्-12 Page #166 -------------------------------------------------------------------------- ________________ ANY त्रयोदशं गुरुविनय षोडशकम् दीक्षितः साधुः सच्चेष्टां सम्यक्करोतीत्युक्तं तामेवोपदर्शयति । गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥ 1 ॥ गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा शोभनबाह्यव्यापाररूपा विज्ञेया । / 1 ॥ साधु सच्चेष्टा सारी रीते करे छे एम कह्युं ते क्रियाओने ज दर्शावे छे. गाथार्थ - गुरु विनय, स्वाध्याय, योगाभ्यास, परार्थकरण अने ईति कर्तव्यता स्वरूपे आगल कहेवाती क्रिया साथेनी साधु सच्चेष्टा जाणवी. विशेषार्थ :- साधु सय्येष्ट! - साधुमीनो वा सा व्यापार्...॥1॥ तत्र गुरुविनयस्वरूपमाह औचित्याद्गुरुवृद्बिहुमानस्तत्कृतज्ञताचितम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ 2 ॥ औचित्यादूवभूमिकापेक्षया गुरुवृत्तिर्गुरुविषयः स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिर्या बहुमान आन्तरः प्रीतिविशेषो गुणरागात्मा, न महोदयात्, मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन तस्य मोक्षं प्रत्यनुपकारकत्वात्, मोक्षानुकूलस्य तु गुरुभावप्रतिबन्धस्यानिषेधात्ततः सकलकल्याणसिद्धेःस तथा तेषु गुरुषु कृतज्ञताचित्तं यथास्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापनादौ कृत इति । तथाज्ञया गुरुनिर्देशेन योगः कार्यव्यापकत्वसम्बन्धः सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमितियावत्; सत्यं च तत्करणं च सत्यकरणं तस्याज्ञायोगस्य सत्यकरणं तत्सत्यकरणं तदेव तत्ता स्वार्थे तल् आज्ञाफलसम्पादकत्वमितियावदित्येष सर्वोऽपि गुरुविनयः गुरुप्रीत्यर्थबाह्यव्यापारत्वात् । / 2 / / त्यां गुरु विनयतुं sva35 गावे छे.... श्रीषोडशकप्रकरणमु13 165 wwwwwwwwar Page #167 -------------------------------------------------------------------------- ________________ गाथार्थ :- औचित्यथी गुरुने विषे वैयावृत्य द्वारा वर्तवुं (गुरुनी सेवा भक्ति करवी); आंतर प्रीति राखवी आ मारा उपकारी छे एवी कृतज्ञता मनमां राखवी; गुरुआज्ञाने आगळ करवी; आज्ञायोगने सत्य करवो आ सर्व गुरु विनय छे. - विशेषार्थ :- औचित्य - उंची भूमिकानी अपेक्षाए - पोताना गुरु ज उंचा वडिल पदस्थ होय तो ते रीते वैयावच्च वि. करवुं अने मुनि होय, तेमनाथी u52 बीजा ऊंचा होय तो ते रीते वर्तवुं. गुरु विनय - संबंधी - पोते करेली जे सेवा तेनो प्रतियोगी गुरु एथी गुरुमां स्वजन्य वैयावृत्य निरूपित प्रतियोगित्व धर्म आवे ते संबंधथी गुरुना विशे शिष्य वर्ते (रहे) छे नहिं के तेमना उपर चडी बेसवुं । अहीं वैयावृत्यकर्मनो शिष्य अनुयोगी जन्य जनक भाव संबंधना आधारे बने कारण के तेनां आधारे सेवा थई अने वैयावृत्यनो लक्ष्य (संबंधी) गुरु होवाथी ते प्रतियोगी बने छे. अहीं गुरु अने वैयावृत्य वच्चे सेव्य सेवाभाव संबंध छे, अने ते जे तरफ ढळे ते अनुयोगी ते संबंध पोताना अनुयोगीमां जेने खेंची लावे ते प्रतियोगी. अहीं वैयावृत्यमां आ संबंधथी गुरुने खेंचवामां आवे छे एथी गुरु विशिष्ट वैयावृत्य बने छे; माटे गुरु प्रतियोगी बने. (कोनी सेवा ? तो कहीशुं गुरुनी) गुणना राग स्वरूप आंतरप्रीति ते बहुमान, पण ते प्रीति मोहजन्य न होवी जोईए कारणके "गुरु विशे गौतमनो स्नेहप्रतिबंध तेमनो मोक्ष अटकावनारो थयो आ न्यायथी आवो स्नेह मोक्षने प्रतिउपकारी नथी, परंतु मोक्षने अनुकूल गुरुभाव प्रतिबंध एटले गुरु प्रत्येनो स्नेह तेनो निषेध नथी, कारणके तेनाथी सर्व कल्याणनी सिद्धि थाय छे. कृतज्ञताचित्त एटले अमारा उपर अनुग्रह करवा प्रवृत्त थयेला गुरु भगवंते पोतानी तकलीफने गणकार्या विना शास्त्र भणवा वि. माटे रात दिवस भारे महेनत करी छे. 31 आज्ञायोग :- जे जे कार्य करे तेमां गुरुआज्ञाने आगळ ka2वी; पोते आदरेला कोई पण कार्यमां गुरुआज्ञानो अभाव न होवो जोईए एटले आज्ञा साथे कार्यव्यापकता संबंध थयो, कार्य समानाधिकरण अत्यंताभाव अन्य भावनो मळशे पण गुरु आज्ञानो नहि मळे माटे ते तादृश अत्यंताभावनो अप्रतियोगी बनवाथी गुरुआज्ञा कार्यव्यापक थई; तेमां 166 श्रीषोडशक प्रकरणम्-13 Page #168 -------------------------------------------------------------------------- ________________ कार्यव्यापकत्व संबंध आव्यो. आज्ञायोगने सत्य करवो एटले आज्ञा फळने संपादन करवुं एटलेके आज्ञा अनुसार कार्य करवुं. आ सर्व गुरुनी प्रीति माटे बाह्य व्यापाररूप होवाथी गुरु विनय कहेवाय छे. ॥ 2 / स्वाध्यायमाह । / यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः ॥ 3 ॥ यत्तु-यत्पुनः खलुशब्दो वाक्यालङ्कारे वाचनादेचिनाप्रश्नपरावर्तनादेरासेवनमभिव्याप्तराया मर्यादया वा प्रवचनोक्तया सेवनं करणमत्र प्रक्रमे भवति जायते; विधिपूर्वं विधिमूलं धर्मकथान्तं धर्मकथाऽवसानं क्रमशः क्रमेण तदासेवनं स्वाध्यायो विनिर्दिष्ट: कथितः, सुष्टु शोभनं आ = अभिव्याप्तयाऽध्ययनं स्वाध्यायः; स्वं स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः । / 3 / / गाथार्थ :- वळी वाचनादिनुं अभिव्याप्तिथी विधिपूर्वक सेवन करवुं, ते वाचनाथी मांडी अनुक्रमे धर्म कथा सुधीनो बधो स्वाध्याय कहेवाय छे. "A" अभिव्याप्ति अर्थमां छे एटले के प्रवचनमां भाखेली मर्यादाथी स्वाध्यायादि करवा; आनाथी अकाळे भणवुं ईत्यादि ज्ञानातिचारने दूर 42वा पूर्व भाग् मेनू थन थईनय छे. / / 3 / / योगाभ्यासमाह स्थानोर्णालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥ 4 ॥ स्थीयते अनेनेति स्थानमासनविशेषः कायोत्सर्गपर्यतबन्धादिरूपः । ऊर्णः शब्दः । अर्थस्तदभिधेयं, आलम्बनं बाह्यो विषयः प्रतिमादिस्तस्मादालम्बनादन्योऽनालम्बन इति यावत्; तेषां परिभावनं सर्वतोऽभ्यसनं सम्यक् समीचीनं परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा, एतद् योगाभ्यास इति तत्त्वविदो विदन्ति योगस्य ध्यानरूपस्याभ्यास इति कृत्वा । यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेपि योगत्वोपचारो, यदि च मोक्षयोजकव्यापारत्वमात्रं तदा नोपचार इति ध्येयम् । / 4 / / योगाभ्यास विछ... ठसठसठठलठ ठ MAHADUALIORADDDDINDIASS45686 श्रीषोडशक प्रकरणमु-13 167 dook Page #169 -------------------------------------------------------------------------- ________________ गाथार्थ :- स्थान, शब्द अर्थ आलंबन एटले बाह्य विषय जे प्रतिमादि तेमज, तेनाथी अन्य अनालंबन आ बधा योगोनी सारी रीते परतत्त्व रूप मोक्ष साथे जोडे ते प्रमाणे परिभावना करवी तेने तत्त्वज्ञानीओ योगाभ्यास कहे छे. विशेषार्थ :- स्थान कायोत्सर्ग पद्मासन आदि आसन विशेष, शब्द, शब्दथी वाच्य ते अर्थ, आलबंन - बाह्य विषय जे मूर्ति वि. अने तेनाथी अन्य (बाह्य विषय वगरनुं) अनालंबन आ सर्व योगो छे, तेओनो सर्व प्रकारे अभ्यास करवो, आ योगोनी पिरभावना प्रधानतत्त्व जे मोक्ष छे तेनी साथे जोडावनार छे. छतां पण योग तरीकेनो उपचार करी शकाय छे. केमके आ परिभावना ध्यानरूप योगना अभ्यास रूप छे. जो 'मनोवृत्तिनो रोध' ते "योग" एवुं योगनुं लक्षण करीए त्यारे. स्थान वि. पण मननी एकाग्रता माटे कारण बने छे एटले कारणमां कार्यनो उपचार करीने स्थानादिने योग कही शकाय अने जो मोक्ष साथे जोडनार व्यापार विशेष' ते ज योग छे, आटलुं मात्र योगनुं लक्षण करीए त्यारे उपचारनी जरू2 नथी कारण के मोक्ष साथे तो बधा जोडनाराज छे. / / 4 / / परार्थकरणमाह 168 - विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्व्वं परार्थकरणं यतेर्ज्ञेयम् ॥ 5 ॥ विहितं शास्त्रोक्तं यदनुष्ठानं तत्परस्य तन्निष्ठस्य तत्त्वतः परमार्थेन योगशुद्धिसचिवस्य विशुद्धमनोवाक्काययोगस्य भिक्षाटनादि आहारैषणादि आदिना वस्त्रपात्रैषणादिग्रहः सर्व्वं निरवशेषमनुष्ठानं यतेः साधोः परार्थकरणं ज्ञेयं यतिना गृह्यमाणस्याहारवस्त्रपात्रादेर्दातुः पुण्यनिबन्धनत्वेन परोपकारहेतुत्वाद्विशुद्धयोग प्रवृत्तेश्वोचितप्रवृत्तिहेतुसामायिकशक्त्या तदर्थिना निय्त्त्वाविति द्रव्यम् ॥ , ॥ परार्थकरणने बतावे छे... गाथार्थ H- शास्त्र विहित अनुष्ठान करवामां तत्पर परमार्थथी श्रीषोडशक प्रकरणम्-13 www.jainelibrary:org Page #170 -------------------------------------------------------------------------- ________________ योगनी शुद्धिवाळा यतिना भिक्षाटनादि बधुज परार्थक2ण जाणवुं. विशेषार्थ :- शास्त्रमां कहेला जे अनुष्ठान छे तेने करवामां तत्पर; परमार्थथी मन, वचन काया योगनी विशुद्धि सहित एवा साधुना जे आहारगवेषणा, आदिपदथी - वस्त्रपात्रादिनी गवेषणा ईत्यादि बधा ज अनुष्ठान परार्थकरण रूपे जाणवा. मुनि वडे ग्रहण कराता आहार वस्त्रपात्रादि दाताने पुण्य बंधनुं कारण बनता होवाथी एटले भिक्षाटनादि परोपकारना हेतु बने छे. विशुद्ध योगनी प्रवृत्ति एटले शुद्ध मनवचनकाययोगनो व्यापार ते परार्थकरणना अर्थी साथे नियत छे. अर्थात् योग शुद्धि होय तो तेनी साथे परार्थकरण पण होय ज ए तात्पर्य छे. कारण सामायिक (चारित्र) मां ए शक्ति (ताकात) छे के जे उचित प्रवृत्ति करावे ज. उचित प्रवृत्ति करावे ज एवी सामायिकनी शक्ति द्वारा योगशुद्धि परार्थकरण संपादक बने छे, एम जाणवुं... । 5 ॥ इतिकर्तव्यतामाह सर्वत्रानाकूलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्त्तव्यता भवति ॥ 6 ॥ काल सर्वत्र सर्व्वस्मिन् कालादिग्रहणविधौ कालस्वाध्यायादिग्रहणाचारे विभागप्रतिनियते, क्रिया योगप्रवृत्तिः समासेन सङ्घपेणेतिकर्त्तव्यता भवति, रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्त्तव्यतापदार्थत्वात् । कीदृशी सा ? अनाकूलतयाऽत्वरया यतिभावस्य सामायिकरूपस्याव्ययपराऽव्यपगमनिष्ठा, बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो vyetiityetdvishessnnmuktam || 6 || | ईति कर्तव्यताने दर्शावे छे... गाथार्थ :- काल ग्रहण लेवा तेमज सवाध्यायादि सर्व आचारमां उतावळ कर्या वगर; सामायिक रूप युतिभाव नाश न पामे तेनी पूरी काळजी राखवा पूर्वक योगनी प्रवृत्ति करवी ते संक्षेपथी ईति कर्तव्यता छे. विशेषार्थ :- जे क्रिया करवामां घणो समय लागवानो होय तेमां उतावळ करवाथी अप्रमतरूप यतिभाव नाश पामे छे. माटे "यंति श्रीषोडशक प्रकरणम्-13 169 Page #171 -------------------------------------------------------------------------- ________________ भावाव्ययपरा" या विशेषण भूड्युं छे.... ॥ 7 ॥ उक्ता साधुसच्चेष्टाऽथ तद्वतोमैत्र्यादिसिद्धिमाह इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम् । मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥ 7 ॥ इत्युक्तप्रकारो चेष्टावतः प्रवृत्तिमत प्रवृत्तिमत उच्चैरत्यर्थ विशुद्धयोगस्य विशुद्धभावस्य सद्यतेरप्रमत्तसाधोः क्षिप्रमचिरेणैव मैत्रीकरुणामुदितोपेक्षाः पूर्वोक्ताश्चतस्रो भावनाः सिद्धिमुपयान्ति सिद्धत्वाख्यं विशेषं लभन्ते किलेत्याप्तागमवादः । / 7 ॥ साधु सचेष्टा कही हवे तेनी चेष्टावाळाने मैत्री वि. भावनाथी सिद्धि दर्शावे छे... गाथार्थ :- उपरोक्त सचेष्टावाळा अत्यंत विशुद्ध योगवाळा एवा अप्रमत्त योगीने टूंक समयमां मैत्री करूणा मुदिता, उपेक्षा आ चार भावना सिद्ध थाय छे... किल पद आवुं जिनेश्वरनुं वचन छे आवा निश्चयनुं सूय छे ॥ 7 ॥ एतद्गतमेव विशेषमाह एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥ 8 ॥ एता मैत्र्याद्याश्चतुर्विधाश्चतुर्भेदाः । खलुर्वाक्यालङ्कारे, भवन्ति सामान्यत सामान्येन चतस्रोऽपि प्रस्तुताः, एतासां भावपरिणतौ विशिष्टस्वरूपलाभेऽन्ते सर्वोत्कर्षे सति मुक्तिर्निर्वृत्तिर्भवति, तत्र मुक्तावेता मैत्र्याद्या न सम्भवन्ति, मुक्तेः संसारिकभावोत्तीर्णरूपत्वात् ॥ 8 ॥ एमना संबंधी जे विशेष होय ते दर्शावे छे... गाथार्थ :- सामान्यथी भावना चार प्रकारनी छे. तेओनी भाव परिणति थये छते मुक्ति प्राप्त थाय छे. ज्यां आ भावना होती नथी. विशेषार्थ :- आ भावनाओ ज्यारे पराकाष्ठाने पामे छे. त्यारे 170 श्रीषोडशक प्रकरणम्-13 Page #172 -------------------------------------------------------------------------- ________________ आपणा हाथमां मुक्ति आवी जाय छे. पण ते वखते चारमांथी एकेय भावना नथी होती, कारण के मुक्ति तो सांसारिक भावथी पेले पार थवा रूप छे. ज्यारे आ भावनाओ तो संसारी जीवोनी अपेक्षाए रहेली छे. तथा ते मुक्तिना साधन छे; साध्य प्राप्त थया पछी साधननी जरूर रहेती नथी; जेम आरोग्य पछी दवानी जरूर रहेती नथी. ॥ 8 ॥ उक्तमेव प्रत्येकं चातुर्विध्यं विवृण्वन्नाह । उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री । मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ 9 ॥ उपकारी च स्वजनश्चेतरश्च सामान्यं च एतद्गता चतुर्विधा चतुर्भेदा मैत्री भवति । तत्रोपकर्तुं शीलमस्येत्युपकारी, तत्कृतमुपकारमपेक्ष्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिबद्धादिस्तस्मिन्नुपकारमनपेक्ष्यापि स्वजनबुद्धयैव या मैत्री सा द्वितीया । इतर उपकारिस्वजनभिन्नः परिचितो गृह्यते सामान्यस्य पृथग्ग्रहणात्तत्र पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वप्रतिपन्नसम्बन्धे वोक्तनिमित्तद्वयनिरपेक्षा या मैत्री सा तृतीया, सामान्ये सर्वस्मिन्नेव जने परिचितापरिचितसाधारण्येनोक्तनिमित्तत्रयनिरपेक्षा या मैत्री सा वतुर्थी दरेक भावनाना चार प्रकार कह्या छे तेनुं विवरण करतां कहे छे. गाथार्थ - उपकारी, स्वजन, परजन, सामान्य तेना आधारे मैत्री भावना चार प्रकारनी छे. मोह असुख संवेग, अहित तेओ वडे युक्त करूणा भावना चार प्रकारनी छे. विशेषार्थ :- (1) उपकारी मैत्री - उपकार करवाना स्वभाववाळो जे उपकारी, तेणे करेला उपकारनी अपेक्षाए जे एनी साथे मैत्री राखे आवी लोकमां जे प्रसिद्ध मैत्री छे. ते प्रथम प्रकारनी जाणवी. स्वजन मैत्री - मा बापना आधारे जे सगा संबंधी होय तेओना उपकारनी अपेक्षा राख्या विना पण आ मारा सगा छे. एवी बुद्धिथी तेमनो उद्धार करवो आदि स्वरूप मैत्री ते बीजी जाणवी. परजन (ईतर) मैत्री - ईतर उपकारी अने स्वजनथी भिन्न जे परिचित वर्ग, सामान्यनुं अलग ग्रहण कर्युं होवाथी श्रीषोडशक प्रकरणमु-13 N 171 ) Page #173 -------------------------------------------------------------------------- ________________ अहीं उपकारी स्वजन अने बेनी अपेक्षा वगर पूर्व पुरुषना परिचित के तेमने वखाण्या होय, अथवा पोताना परिचित तेओ उपर मैत्री भाव राखवो ते त्रीजी. सामान्य मैत्री- परिचित होय के अपरिचित होय बधा उपर उपकारि स्वजन परिचित आ त्रणे निमित्तनी अपेक्षा वगर मैत्री राखवी ते चोथी मैत्री भावना मोहश्चासुखं च संवेगश्चान्यहितं च तैर्युता चैव करुणा भवति । मोहोऽज्ञानं तेन युता ग्लानयाचितापथ्यवस्तुप्रदाना- भिलाषसदृशी प्रथमा;'सुखं सुखाभावः स यस्मिन् प्राणिन्यस्ति तस्मिन् या लोकसिद्धाहारवस्त्राशयनासनादिप्रदानलक्षणा सा द्वितीया । संवेगो मोक्षा- भिलाषस्तेन सुखितेष्वपि सत्त्वेषु सांसारिकदुःखत्याजनेच्छया छद्मस्थानां स्वभावतः प्रीतिमत्तया प्रवर्त्तते सा तृतीया । या त्वन्यहितेन प्रीतिमत्ता- सम्बन्धविकलसर्वसत्त्वहितेन केवलिनामिव भगवतां महामुनीनां सर्वानुग्रह- परानुकम्पा सा वतुर्थी । 8 ॥ मोहयुता - मोह एटले अज्ञान तेनाथी युक्त बीमार माणस अपथ्य वस्तु वारंवार मांगतो होय तेना उपर करुणा आववाथी (बीचारो मांगे che to Apone) te vastu आपवानी ईच्छा जागे तेना जेवी आ पहेली करुणा छे... हकीकतमां आ करुणा अज्ञान भरेली छे. कारण करुणा होवा छतां भविष्यमां वधारे नुकशान थशे तेनो आने ख्याल आवतो नथी माटे. असुख युता - जे प्राणीओने सुखनो अभाव छे मात्र दुःखमां ज रीबाई रह्या छे, ते जीवो उपर करुणा लावी आहार वस्त्र शयनआसनादि आपवा ते बीजी करुणा.....संवेग युता - मोक्षाभिलाप तेना लीधे सुखी प्राणीओ विषे पण सांसारिक दुःख छोडावानी ईच्छाथी छद्मस्थोना स्वभावथी प्रीति पूर्वक प्रवर्ते (केवली थया पछी तो कोई आवी प्रीति संभवती नथी, माटे छठ्ठस्थोना स्वभावथी एम कह्युं) अचहिता युता :- प्रेमाळ संबंध विना सर्व प्राणीओना हित निमित्ते केवलीने जेम-सगी मा उपर पण स्नेह होतो नथी के "A मारी मां छे, परंतु बधा उपर समानभाव ज होय छे तेवा स्वभावथी महामुनि अनकम्पामां तत्पर बने ते अन्य हित युता करुणा, एटले विवक्षित व्यक्तिनी परिस्थिति जोई तेनां उपर करुणाथी उपकार करे एवुं नहिं पण तेने सर्वजीवोनो उपकार [ 172 श्रीषोडशक प्रकरण-13 Page #174 -------------------------------------------------------------------------- ________________ करवानो स्वभाव ज घडाई गयो होय.... / 9 . सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा युपेक्षेति ॥ 10 ॥ सुखमात्रे सामान्येनैव वैषयिकेऽपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे स्वपरनिष्ठे प्रथमा मुदिता । सन्-परिणामसुन्दरसुखजननशक्तिमान् हेतुर्यस्य तादृशे हितमिताहारपरिभोगजनितरसास्वादकसुखकल्पे स्वपरगतैहिकसुखविशेषे द्वितीयाऽनुबन्धो देवमनुजजन्मसु सुखपरम्पराविच्छेदस्तेन युते लोकद्वयसुखे आत्मपरापेक्षया तृतीया । हवे मुदिता अने उपेक्षाना प्रकार दर्शावे छे. गाथार्थ - सुखमात्रमां, सधेतुमां, अनुबन्धयुक्त सुखमां पर - शाश्वत सुखमां आनंद पामवो. ए प्रमाणे चार प्रकारे मुदिता भावना छे. करुणा सार, अनुबंधसार, तत्त्वसार, निर्वेदसारवाळी एम चार प्रकारे उपेक्षा भावना छे. विशेषार्थः सुखमात्र :- अपथ्य आहारथी तृप्ति थाय पण तेनुं सेवन परिणामे सारूं नहिं एवा संबंधी के परसंबंधी वैषयिक सुखमां आनंद पामवुं ते पहेली मुदिता भावना एटले तेवा वैषयिकसुखवाळा स्वपरने जोई हर्ष पामवुं. सहेतु :- परिणामे सुंदर सुख आपनार एवा पथ्य आहारना रसास्वादथी जे सुख प्राप्त थाय तेवा स्वपर संबंधी ऐहिक सुखमां हर्ष ते बीजी. परं-प्रवृष्ट मोदक्षयाट्रिसवं सुरवुं तस्मिन् वतुर्थी मुद्रिता । शरु चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि सारो यस्याः सा तथेत्यमुना प्रकारेण चतुर्विधोपेक्षा । करुणा मोहयुतकरुणा तत्सारोपेक्षा प्रथमा, यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याहितं जानानोऽपि तन्निवारणमवधीर्योपेक्षां करोति मा भूदनुकम्पाभङ्ग इति । - अनुबंधयुक्ता - देव मनुष्य भवमां सुख परंपरा टूटे नहिं एवा उभयलोकमां प्राप्त थतां स्वपर संबंधी सुखमां आनंद ते त्रीजी मुदिता... मापक S श्री षोडशकप्रकरण-13 क Page #175 -------------------------------------------------------------------------- ________________ पर - प्रकृष्ट मोहना क्षयादिथी प्राप्त थयेल सुखमां आनंद ते चोथी मुदिता.... करुणासारा - मोह युक्त करुणा सारवाळी पहेली उपेक्षा. जेम कोईक बीमार माणस स्वतंत्रपणे अपथ्य खातो होय अने पोते एनाथी तेने अहित थशे एवुं जाणवा छतां आने खावानी ईच्छा छे, एणे आमां sukha maLe che to शुं काम रोकवो अने रोकीश तो बिचाराने दुःख थशे, एम विचारी तेने अपथ्य सेवता अटकावे नहिं.... अनुबंध सारा - फळने सिद्ध करनार सारा कार्य विषयना प्रवाहथी परिणाम सारूं आवे तेना सारवाळी बीजी जेम कोईक आळस वि. ना लीधे धन कमावुं वि. मां प्रवृत्ति करतो न होय तो तेनो हितार्थी तेने काममां जोडे परंतु विवक्षित काळे परिणामे सुंदर एवी कार्य परंपराने अवगणी मध्यस्थभाव राखे एटले के अमुक चोक्कस समय काम करे तो सारुं परिणाम आवे, ते टाणे पेलाने आळसुं जाणी जो अत्यारे कहीश तो मानशे नहिं अने नखरा करशे; एना सुखमां खलेल पडशे माटे पछी कहीश अत्यारे रहेवा दो एवी उपेक्षा ते बीजी. अनुबन्धः फलसिध्यन्तः कार्यविषयः प्रवाहपरिणामस्तत्सारा द्वितीया, यथा कश्चित् कुतश्चिदाल- स्यादेरर्थार्जनादौ न प्रवर्तते तं चाऽप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्त्तयति, विवक्षिते तु काले परिणामसुन्दरकार्यसन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदो भववैराग्यं तत्सारा तृतीया यथा चतसृषु गतिषु नानाविधदुःखपरम्परामनुभवतो जीवस्य कथञ्चिन्मनुजदेवगतिषु सर्वेन्द्रियालादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्वाभ्यां तस्मिन्नुपेक्षा, तत्त्वं वस्तुस्वभावस्तत्सारा चतुर्थी या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपव्यवस्थि- तवस्त्वपराधमपश्यतो बाह्यार्थेषु सुखदुःखहेतुतानाश्रयणान्माध्यस्थ्यमव- लम्बमानस्य भवति । / 10 / / निर्वेद सारा - वैराग्यना सारवाळी त्रीजी. जेम चारेगतिमां विविध जातना दुःखने अनुभवनारो जीव मनुष्य के देवगतिमां कांईक सर्व ईन्द्रियने आनंद आपनार सुखने जोईने पण सुख असार अने थोडा 174 श्रीषोडशक प्रकरण-13 Page #176 -------------------------------------------------------------------------- ________________ समय टकनारा छे एवुं जाणी तेवा सुखनी उपेक्षा करे.... तत्त्व सारा H- वस्तु स्वभाव सारवाळी चोथी. मनोज्ञ के अमनोज्ञ वस्तुओ परमार्थथी राग द्वेषना उत्पादक न होवाथी मोह विकारथी उभा थयेला पोताना अपराधने विचारे छे. अने बधी वस्तु पोतपोताना स्वभावे रहेली छे, एम जाणी बाह्य पदार्थो उपर माध्यस्थ भाव राखनारने आ भावना होय छे. एटले पदार्थ तो बिचारा पोतानुं जेवुं स्वरूप होय तेवा ज रहेने; हुं फोगट तेना लीधे राग द्वेष करी आत्माने जगाडु छं; 4वा है, वे मारे जावा जोटा राग द्वेष 42वा नथी. ॥ 10 ॥ केषां पुनरेताश्चतस्रो मैत्र्याद्याः परिणमन्तीत्याह ॥ एताः खल्वभ्यासाक्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः । / 11 / / एताः प्रागुक्ताः खलु पुनः अभ्यासात्पुनः पुनरावृत्तेः क्रमेणानुपूर्व्या वचनानुसारिणामागमपुरस्कारिणां पुंसां पुरुषाणां सद्वृत्तानां सच्चरित्राणां सततमनवरतं श्राद्धानां श्रद्धायुक्तानां परिणमन्त्यात्मसाद्भवन्त्युच्चैरत्यर्थम् । / 11 / / आ मैत्री वि. चारे भावना कया पंडितपुरुषनां कंठे वरमाळा नांखे ते बतावे छे... गाथार्थ :- आ चारे भावना अभ्यासथी अनुक्रमे आगमने आगळ करनारा सच्चारित्रवाळा, सतत अखूट श्रद्धावाळा पुरुषोने उच्चरीते परिएआमे छे.. ॥ / 11 ॥ एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तं निष्पन्नयोगानां तु चित्तं कीदृशमि त्याह । , एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ 12 ॥ एतद्रहितं तु निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात्तद्रहितमेव, तथा तेन प्रकारेणेतरासम्भविना तत्त्वाभ्यासात्परमार्थाभ्यासात्प्रकृष्टभावनाजनिततद्विप्रमुक्ततत्त्वज्ञानादितरसंस्क - रादित्यर्थः । परार्थकार्येव- परोपकारैकशील श्रीषोडशक प्रकरणम्-13 175 Page #177 -------------------------------------------------------------------------- ________________ मेव सद्बोधो-निर्मलज्ञानं तन्मात्रमेव हि शेषदोषरहितं चित्तं निष्पन्नयोगानां, तल्लक्षणं चेदं "दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्व्वी वैरादिनाशोऽथ ऋतम्भरा धीर्निष्पन्नयोगस्य तु चिह्नमेतत् " ॥ पूर्वलक्षणं चैतत् "अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । 1 / मैत्र्यादियुक्तं विषयेषु चेतः प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वं 6 तथापां स्थावित्ति" ॥ 12 ॥ आ वात योगनी भूमिका ने स्पर्शनारनी अपेक्षाए कही पण जेओने योग निष्पन्न थै चूक्या छे. एवा जीवोनुं चित्त केवुं होय ते दर्शावे छे... गाथार्थ : मैत्री वि. भावना विनानुं तथा परमार्थना अभ्यासथी परोपकार करवाना स्वभाववाळुं दोषनां छांटथी दूर फक्त निर्मल ज्ञानवाळुं सिद्धयोगीओनुं चित्त होय छे. -- विशेषार्थ :- निर्विकल्प संस्कारथी मैत्र्यादि भावनानो नाश थतो होवाथी योगीनुं चित्त तेवी भावना विनानुं होय छे. अने बीजा योगीने न संभवे तेवा प्रकारना परमार्थना अभ्यासथी एटले के प्रकृष्ट भावनाथी जन्म तेमज मैत्र्यादि भावना रहित एवा तत्त्वज्ञानथी अर्थात् पूर्वक2ता बीजी जातना संस्कारथी योगीनुं चित्त परमार्थकारी बने छे. दोषनां छांटाथी दूर उत्तम आचार औचित्य, उच्चकोटिनी समता vai2 वि. नो नाश ऋतंभरा बुद्धि - विपर्यासविनानी बुद्धि आ निष्पन्न योगवाळाना चिह्न छे. आनी पूर्वभूमिकावाळानुं चिह्न आ छे - वैयिक सुखमां लोलुपता न होय आरोग्य. अनिष्ठुर, शुभगंध मूत्र अने पुरीष (विष्टा) अल्प होय. मुख उपर कान्ति मनमां प्रसन्नता स्वरमां सौम्यता आ यागे वृत्तिनी पहेली निशानी छे. कोई पण विषयोमां जेनुं मन मैत्र्यादिभावना तथा प्रभावशाळी धैर्यथी युक्त होय, राग द्वेष वि. द्वन्द्वथी परास्त थनारुं न होय, अने पोताने धार्यो लाभ प्राप्त थतो होय अने पोते लोकोने प्रिय होय आ योग प्रवृत्तिनी बीजी निशानी छे. / 12 / / अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तं स कथं शुद्धः केषां च स्यादि - त्याह । 176 श्रीषोडशक प्रकरणम्-13 Page #178 -------------------------------------------------------------------------- ________________ अभ्यासोऽपि प्राय स्पष्टः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥ 13 ॥ अभ्यासोऽपि परिचयोऽपि प्रायो बाहुल्येन प्रभूतजन्मानुगो बहुतरभवानुवृत्तः शुद्धो-निर्दोषो भवति; शतक्षारपुटशोध्यरत्नन्यायेन कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगिप्रवृत्तचक्रप्रभृतीनामिह प्रक्रमे तासां - मैत्र्यादीनां मूलाधानं मार्गानुसारिक्रियाज्ञित्पुन्न्यानुब्न्धिपुन्न्य्ल्क्स्स्न्न्बीज्ञ्यास्स्त्युक्तानामुं । तत्र त्रयोनिनः "सामान्वेनोत्तमां मळ्या: सर्वत्राषिउ: | कुत्तयोगिनो "ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । " प्रवृत्तचक्राश्च प्र्वृत्त्रात्रिन्दिवानुडनसमूद्ध या: ॥ 9रू ॥ अभ्यासक्रमथी मैत्यादि परिणमे छे एम कह्युं ते अभ्यास केवी रीते शुद्ध थाय कोने होय ते दर्शावे छे. गाथार्थ :- अभ्यास पण प्रायःकरीने घणा जन्मो सुधी अनुसरेलो शुद्ध थाय. मैत्र्यादिना मूळभूत पुण्यानुबंधी पुण्य रूप बीजना न्यासथी युक्त होय एवा कुलयोगी वि. ने आवो शुद्ध अभ्यास होय छे. विशेषार्थ - सो वार क्षारपुटथी शुद्ध थवावाळुं रत्न होय तो तेनां उपर तेटली वार प्रयोग करवो पडे. आथी अभ्यास शुद्ध करवा घणां योगी कुलना जन्मारा लेवा पडे. पण ते मात्र गोत्रयोगी न होय. वळी मैत्यादि भावनानुं जे मूळ छे एवुं मागनुसारी क्रियाथी पेदा थयेलुं पुण्यानुबंधी पुण्यरूप बीजने जेणे पोताना आत्मामां वाव्युं होय एवा कुलयोगी प्रवृत्तचक्रादिने शुद्ध अभ्यास होय छे. गोत्रयोगी - सामान्यथी उत्तम भव्य, तेवा प्रकारना आग्रहनो अभाव होवाथी सर्वत्र अषी धर्मना प्रभावथी गुरु देव ब्राह्मणने प्रिय, स्वभावथी फिलष्टपाप वगरना होवाथी दयाळुं, कुशलानुबंधीभव्यताना लीधे विनीत, ग्रन्थीभेदनां कारणे बोधवाळा, चारित्रना भाव होवाथी जितेन्द्रिय होय छे. जे योगीना कुलमां जन्म्या होय तेना धर्मने अनुसरनारा होय ते कुलयोगी. रात दिवस अनुष्ठान समूहमां प्रवृत्त ज होय ते प्रवृत्तचक्र. / 13 I. केन प्रकारेण कस्यायमभ्यासः शुद्ध्यतीत्याह । श्रीषोडशकप्रकरण-13 177 15 Page #179 -------------------------------------------------------------------------- ________________ अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञेयः ॥ 14 ॥ अविराधनया अपराधपरिहारेण यः पुरुषो यतते प्रयत्नं विधत्ते तस्यायमभ्यास इह प्रक्रमे सिद्धिमुपयाति, आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्द्धकत्वादस्या अप्यविराधनाया मूलं-कारणं गुरुविनयः श्रुतगर्भ आगमसहितो ज्ञेयस्तेनाज्ञास्वरूपज्ञानसम्भवात् । / 14 / / केवी रीते कोने आ अभ्यास शुद्ध थाय छे ते दर्शावे छे. गाथार्थ - दोष लगाड्या विना जे पुरुष प्रयत्न करे छे तेने अभ्यास सिद्ध थाय छे अने आगम युक्त गुरु विनय अविराधनानुं मूळ जाणवुं. विशेषार्थ - अरे आम करवाथी आज्ञानो भंग थशे एवो भयनो भाव (परिणाम) तेवा प्रकारना आत्मवीर्यने प्रगति) वृद्धि पमाडनार बने छे अने आज्ञाना स्वरूपनुं ज्ञान आगम सहित गुरु विनयथी प्राप्त थाय छे. माटे विराधनाथी बचवानुं मूळ कारण आगम सहित गुरुविनय छ. ॥ 14 ॥ गुरुविनयस्य किं मूलमित्याह । / सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥ 15 ॥ सिद्धान्तकथा स्वसमयप्रवृत्तिः सत्सङ्गमश्च सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वंकषत्वादिरुपेण दुष्कृतानां पापानां सुकृतानां च पुण्यानां यो विपाकोऽनुभवस्तदालोचनं तद्विचारणं हेतुफलभावद्वारेणाथानन्तरं मूलं कारणमस्यापि गुरु विनयस्य सर्वमेतत्समुदितं, एतदर्थसिद्धेर्गुरुविनयमूलत्वात् । / 15 / / शुरुविनय भूण शुंछ विछ... गाथार्थ - आगममां प्रवृत्ति, सत्संगम, मृत्युनी परिभावना, दुष्कृत सुकृतना विपाकनी विचारणा, आ गुरु विनयनुं मूळ कारण छे.... विशेषार्थ :- आगममां प्रवृत्ति करवाथी उत्तम पुरुषना चरित्रना (178 श्रीषोडशक प्रकरणमु-13 25345345454 178 15 5555551818165 www.jainelibrary:org Page #180 -------------------------------------------------------------------------- ________________ माध्यमथी गुरु विनयनो महिमा जाणवा मळे. संतना समागम पण तथा प्रकारना गुरुविनयने शिखवाडे छे. मरणतो एक दिवस चोक्कस आववानुं छे, तेना डरथी गुरुविनय करवानुं मन थाय. दुष्कतनो विपाक दुर्गतिमां रीबावे छे. अने सुकृत स्वर्गना सुख चखाडे छे. तेनी विचारणाथी गुरुविनय करवा आत्मा तत्पर बने छे. वळी आ बधानो समुदाय गुविनयनुं कारण छे. तेमज गुरु विनय आ अथनी सिद्धिनुं मूळ छे. . 15 II अस्यैव सर्वस्यादेयतामुपदर्शयन्नाह । एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्त्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ॥ 16 ॥ एतस्मिन् खल्वस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ यत्न आदरो विदुषासुधिया सम्यक्-समीचनः सदैव कर्तव्य आमूलमभिव्याप्त्या कारणमिदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि यतो योगमार्गस्य । / 16 / / 13 / / आ सर्वनो स्वीकार) आदर करवो ज जोईए ते बतावे छे गाथार्थ - पूर्वे कहेल सिद्धांतादिमां आदर विद्वानोए सारी रीते करवो जोईए, कारण के आ सिद्धांत कथादि सर्व योगमार्गनुं मूळ = प्रधान कारण छे. आ 16 . ॥ ईति त्रयोदश षोडशकम् ***** ** श्री षोडशक प्रकरणमु-13 179 Page #181 -------------------------------------------------------------------------- ________________ चतुर्दशं योगभेद षोडशकम् । आमूलमिदं योगमार्गस्येत्युक्तं, तत्र कतिविधि योग इत्याह ॥ सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥ 1 ॥ सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो, निरालम्बनश्चालम्बनाद्विषयभावापत्तिरूपान्निष्कान्तो यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयः; जिनरूपस्य समवसरणस्थस्य ध्यानं चिन्तनं, खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमो योगः सालम्बनः; तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादि- स्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुरेवकारार्थेऽपरो द्वितीयः; शुद्ध- परमात्मगुणध्यानं निरालम्बनमित्यर्थः । / 1 / / योग मार्गनुं आ मूळ छे एम कह्युं. तेमां योग केटला प्रकारनो ते जणावे छ... गाथार्थ - सालंबन अने निरालंबन ema yoga be प्रकारनो छे; जिनेश्वरनां रूपनुं चिंतन ते पहेलो योग छे अने मात्र आत्मस्वभावना विषयवाळो ते बीजो योग छे. विशेषार्थ :- आंख वगेरेना ज्ञानना विषयभूत प्रतिमारिरूप आलंबन साथे वर्तनारो योग सालंबन योग. समवसरणमां बिराजमान अतिशयोथी शोभता एवा परमात्माना रूपनी विचारणा करवी ते. ईन्द्रियोना विषयोथी दूर रहेल मात्र जीव प्रदेशना संघातरूप केवलज्ञानादि स्वभाव तरफ ज जे ध्यान ढळतुं होय; जे स्वरूपथी देखातुं न होय एवुं छद्मस्थो जे ध्यान धरे छे ते निरालंबन योग जाणवो. एटले शुद्ध 52मात्मगुएनुं ध्यान त. निरालंबन योग छ. ॥ 1 ॥ कथं पुनः जिनरूपं ध्यातव्यमित्याह । / 180 श्रीषोडशकप्रकरण-14 Page #182 -------------------------------------------------------------------------- ________________ अष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥ 2 ॥ अष्ट च तानि पृथग्जनचित्तान्ययोगिमनांसि तेषां त्यागात् योगिकुलस्य योगिपारम्पर्य्यस्य चित्तं-मनस्तद्योगेन तदभ्युपगमेन परमात्मस्वरूपं ध्यातव्यं योगविधौ ध्यानाचरेऽन्यथा दोषोऽपराधो, निरपेक्षवृत्तौ मानसातिचारस्यापि मरूपतातु ॥ 2 ॥ जिनेश्वरना रूपनुं चिंतन केवी रीते करवुं ते दर्शावे छे.. गाथार्थ:- आठ प्रकारना अयोगी मननो त्याग करी, योगी कुलना चित्तने स्वीकारी परमात्म स्वरूप विचारवुं जोईए. नहिं तो उल्टो ध्यान विधिमां दोष लागे छे. कारणके निरपेक्ष वृत्तिमां मानसिक अतिचार पण भंग रूप मानेल छे. ते 2 छे. तान्येव त्याज्यान्याष्टौ चित्तान्याह । खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः । / युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ 3 ॥ खेदः पथिपरिश्रान्तवत्पूर्वक्रियाप्रवृत्तिजनितमुत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखं । उद्वेगः कष्टसाध्यताज्ञानजनितमालस्यं यद्वशात्कायखेदाभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमनुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभत रूति । तजवायोग्य आठ चित्त दर्शावे छे... गाथार्थ :- खेद उद्वेग क्षेप, उत्थान ब्रान्ति अन्यमुद् रुगु अने आसंगथी युक्त चित्तोने बुद्धिशाळीए कमरकसीने वर्जवा जोईए. विशेषार्थ : खेद - जेम मार्गमां थाकेलो आगळ जवानुं मन करतो नथी. तेम पूर्व क्रियानी प्रवृत्तिथी जन्मेल आगळनी क्रियामां प्रवृत्तिने रोकनार एवुं जे मानसिक दुःख..(थाक). उग :- आ काम करतां घणी महेनत पडशे आवा ज्ञानथी उभी थयेली आळसना लीधे कायाना खेदनो अभाव होवा छतां पण स्थाने ज v === :: : : : : : : : श्रीषोडशक प्रकरण-14 181. Page #183 -------------------------------------------------------------------------- ________________ रहेलाने क्रिया करवानो उत्साह ज न जागे, कंटाळो आवे काम करवा छतां पण तेमां आनंद न आवे. क्षेपः - वच्चे वच्चे मन बीजे जतुं रहे छे ते...... क्षेपोऽन्तरान्तरान्यत्र चित्तन्यासः । उत्थानं चित्तस्याप्रशान्तवाहिता मदनप्रभृतीनामुद्रकान्मदा- वष्टब्धपुरुषवत् । भ्रान्तिरतस्मिंस्तदग्रहरूपा शुक्तौ रजताध्यारोपवत् । 'अन्य- मुत् प्रकृतकार्यान्यकार्यप्रीतिः । रुग्-रोगः पीडा भङ्गो वाऽसङ्गः प्रकृतानुष्ठाने विहितेतरानुष्ठानप्रीत्यतिशयितप्रीतिः, एतैर्युक्तानि हि सम्बद्धानि हि चित्ता- न्यष्ट प्रबन्धतः प्रवाहेन वर्जयेत्परिहरेन्मतिमान् बुद्धिमान् । / 3 / / उत्थान :- अभिमानथी अक्कड बनेल पुरुषनी जेम काम-मदन वि. ना उद्रेकथी मन अप्रशांत रहे ते. भात्ति - शुक्तिमां (छीपमां) चांदीना भ्रमनी जेम जे वस्तु जे रूपे नथी तेमां ते रूपनुं ज्ञान करवुं. अन्यमुद् :- प्रस्तुत कार्यथी अन्य कार्यमां प्रीति राखवी. एटले लोगस्स बोलतो होय ते वखते स्तवननी विचारणा करी खुश थवुं के वारंवार ते स्तवना तरफ ज मन जाय ते... - रोग पीडा के भंग.. आसंग :- प्रकृति अनुष्ठानमां विधान करायेल अन्य अनुष्ठानमां जेटली प्रीति होय तेथी अतिशय प्रीति राखवी. जेमके मने प्रभु पूजा बहु गमे छे. आपणने तो सामायिक स्वाध्याय वि.मां आटली बधी मजा आवती नथी. एटले के सामायिक करतां पूजामां वधारे रच्यो पच्यो रहे. आ दोषोथी युक्त चित्तने प्रयत्न पूर्वक तजवा जोईए, एटले के आवा दोषोने पासे ज आववा न देवा ॥ 3 | उक्तानेव खेदादींश्चित्तदोषान् फलद्वारेणोपदर्शयन्नाह । / खेदे दाढर्याभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ञेयम् ॥ 4 ॥ SonNW (182 & 182 श्रीषोडशकप्रकरण-14 Page #184 -------------------------------------------------------------------------- ________________ खेदे चित्तदोषे सति दाढ्याभावात् क्रियासमाप्तिव्यापिस्थैर्याभावान्न प्रणिधानमैकाग्यमिह प्रस्तुते योगे सुन्दरं प्रधानं भवति । एतच्च प्रणिधानमिह योगे प्रवरं प्रधानं फलासाधारणकारणमित्यर्थः; कृषिकर्मणि धान्यनिष्पत्तिफले सलिलवज्जलवद् ज्ञेयम् । / 4 / / खेदादि चित्त दोषोने फळ द्वारा विवरण करता कहे छे. एटले कयो दोष केवुं फळ आपनार छे ते दर्शावे छे गाथार्थ - खेद आव्युं छते द्रढतानो अभाव थवाथी योगमां प्रधान एवी जे एकाग्रता ते आवती नथी. खेती काममां पाणीनी जेम योगमां प्रणिधान घणुं महत्त्वनुं जाणवुं. विशेषार्थ :- दास्यभाव-क्रिया पूर्ण न थाय त्यां सुधी स्थिरता राखवी ते दाढर्य तेनो अभाव. प्रधान- आसाधारण कारण - एटले के तेना विना ते कार्य थई ज न शके. कृषिकर्मणि - धान्यनी पेदाश रूप फळमां. ॥ 4 ॥ उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥ 5 ॥ उद्वेगे चित्तदोषे जाते विद्वेषाद्योगविषयादस्य योगस्य कथञ्चित्करणं विष्टिसमं राजविष्टिकल्पं पापेन दासप्रायत्वहेतुभूतेन एतच्चैवंविधं करणं योगिनां कुले यज्जन्म तस्य बाधकम् । उद्विग्नः क्रियाकर्ता योगिकुलजन्मापि जन्मान्तरे न लभ्यत इति कृत्वाऽलमत्यर्थं तद्विदां योगविदामिष्टमभिमतम् । / 5 / / गाथार्थ :- उद्वेग जाग्ये छते योग प्रत्ये द्वेष थवाथी वेठियानी माफक जेम तेम योगने करे खरो, पण उल्टा ते पापथी-दासने छाजे तेवा कार्यथी योगि कुळमां फरी जन्म मळतो नथी. पण योगने जाणनाराओने ते घणुं ज ईष्ट छे. कारणके आवा उद्विग्न माणसो योगिकुळनुं नाम बगाडे तेना करता ते कुलमां न जन्मे ते सारुं ज छे. विशेषार्थ : राजानी सेवा माटे राखेल नोकर पैसा खातर जेम तेम करवा पुरतुं काम करे खरो पण व्यवस्थित करवानी लागणी होती नथी ते राजविष्टि. | प । www हुं श्री षोडशक प्रकरण-14 183 Page #185 -------------------------------------------------------------------------- ________________ क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ 6 ॥ क्षेपेऽपि चित्तदोषेऽप्रबन्धाञ्चित्तस्य शिथिलमूलत्वादिष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धयेऽभ्युदयाय न जातु कदाचिदेतत्करणं भवति । अत्र दृष्टान्तमाह । न असकृदनेकश उत्पाटनात् उत्खननाच्छालिरपि धान्यविशेषः फलावहः फलप्रदः पुंस पुरुषस्य भवति । / 6 / / गाथार्थ - क्षेप दोषमां चित्तनुं मूळ ढीलुं रहेवाथी आ योगनी प्रवृत्ति क्यारेय पण धार्या फळनी समृद्धि माटे बनी शकती नथी. जेम - वारंवार उखेडवाथी डांगरनो छोड-शालि/धान्य पण पुरुषने फळ (पूर्ण पाक) माप्ना। जनतो नथी. ॥ ॥ उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥ 7 ॥ उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदाद्धेतोःकरणं ? निष्पादनमायतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैवास्य योगस्य, किदृशं तत्करणं ? अत्यागमशक्यत्यागं बायप्रतिज्ञाभङ्गस्य लोकापवादहेतुत्वात्तस्य च दुःसहत्वात्तथा त्यागायोचितं योग्यमप्रशान्तवाहितादोषविषमिश्रितत्वादेतत्वेतत्पुनः करणं स्वसमयेऽपि स्वसिद्धान्तेपि मतमभीष्टम्, गाथार्थ - उत्थान दोष होते छते निर्वेदना लीधे हंमेशा योगनुं करवुं पण भविष्यमां न करवाना विपाकने जगाडनार छे. आवुं करवुं ते "त्याग न करी शकाय छतां त्याग करवा योग्य छे." एवुं आपणा शास्त्रमां पण भानेगुं छे. विशेषार्थ :- मगज काम वि. ना विचारोमां मस्त होवाथी अशांत - अस्वस्थ बने एथी जे काई पोते अत्यारे प्रवृत्ति करे तेनाथी पोते एटलो उबकी जाय छे के जेथी भविष्यमां ते बिस्कुल करवानुं छोडी दे छे. एटले भाविमां चारित्रज न मळे, जेम भवदेवना भवमां निर्वेदथी संयम पाळवाथी शिवभूतिना भवमां चारित्र प्राप्त न थयुं. आ करणने ग्रंथकारे wwwsaassaawwwwwwARAWAIMARAAAAssoda मामला 184 श्रीषोडशकप्रकरण-14 ओ x ..........60008 MARAL NRNAL Page #186 -------------------------------------------------------------------------- ________________ जे अत्याग त्यागोचित विशेषण आप्युं छे ते बराबर छे. कारणके पोते जे प्रतिज्ञावहन करवानो भार उपाड्यो छे ते प्रतिज्ञा तोडे तो लोकमां हलकाई देखाय तेवो लोक-अपवाद सहन करवो मुश्केल छे. एटले व्रत पाळे तो खरो अर्थात् ते छोडी देवुं शक्य नथी. अने ते व्रत (प्रतिज्ञा) दुःखे सहन करी शकातुं होवाथी तेमज अप्रशान्तवाहिता दोष रूप विषथी मिश्रीत होवाथी ते व्रतनो त्याग करवो (योग्य छे), एवुं आपणा प्रवचनमां पण अभीष्ट छे. अत एव गृहीतदीक्षस्य सर्वथा मूलोत्तरगुण- निर्वहणाभावे विधिना सुश्रावकाचारग्रहणमुपदिश्यते, अत्यागं कथञ्चिदुपादे- यत्वात् त्यागोचितं च दोषत्वादिति व्याख्यायां तु भावविशेषकृतगुणदोष- तुल्यभावो द्रष्टव्य, इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् ॥ 7 / / / एथी ज तो जे दीक्षित सर्व प्रकारे कोई पण हिसाबे मूलोत्तर गुणनुं पालन करे नहिं तेणे विधिपूर्वक सुश्रावकना आचार ग्रहण करवा जोईए एवी भलामण करेल छे "कथंचित उपादेय होवाथी त्याग न करवो, दोष होवाथी त्याग ने उचित छे' आवी व्याख्या करीए तो भाव विशेषथी गुण दोषनो तुल्यभाव जाणवो एटले संविग्न पाक्षिक पोते आचारनुं पालन न करे ते दोष छे, पण तेनो भारोभार बळापो होय ते गुण....आवो पश्चातापनो भाव दोषने तुल्य गुणनी प्राप्ति करावी आपे छे अने आज व्याख्या प्रमाणे ज तो संविग्न पाक्षिक वि. नी व्यवस्था संभवी शके छे. एटले आचरण न करवा छतां तेनुं दुःख होय ते संविग्न पाक्षिक. जेणे आवुं (दुःख) बळापो पण ना होय ते असंविग्न पाक्षिक - पाश्वस्थ वि. दुष्ट साधु जाणवा; आवी व्यवस्था थई शके. नहिं तो संविग्न पाक्षिक पण पार्थस्थ वि. मां खपी जवाथी संविग्न पाक्षिक भेद ज प्रवचनमां न रहेत.... । 9 ॥ भ्रान्तौ विभ्रमयोगान हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ 8 ॥ भ्रान्तौ चित्तदोषे सति विभ्रमस्य मनोवैकल्यस्य योगात्सम्बन्धानहि नैव संस्कारो वासनाविशेषः कृतेतरादिगतः 'इदं मया कृतमितरदकृतमादि श्रीषोडशकप्रकरण-14 Page #187 -------------------------------------------------------------------------- ________________ शब्दादिदं मयोच्चरितमिदमनुच्चरितमेतद्गत एतद्विषयः विपरीतसंस्कारेण सत्यसंस्कारनाशात् । तदभावे कृतेतरादिसंस्काराभावे तस्य प्रस्तुतस्य योगस्य करणं प्रक्रान्तस्य योगस्य विरोध्यनिष्टफलमिष्टफलरहितं, कृतेतरादिसङ्कलनसहितक्रियाया एवेष्टफलहेतुत्वात् । अथ यत्रोपेक्षयैव कृताकृतसंस्काराभावो न तु भ्रान्त्या तत्र कोऽयं दोष इति चेन्न भ्रान्तेरुपेक्षाया अप्युप्ल्क्स्स्न्न्वीत ॥ 8 | गाथार्थः- भ्रान्तिनुं भूत मगज उपर सवार थये छते वहेमना लीधे करेला के नहिं करेला आचरणना संस्कार पडता नथी. अने संस्कारना अभावे ते योगनुं आचरण प्रस्तुत योगनुं विरोधी तेमज ईष्ट फळ आपनारुं बनतुं नथी. विशेषार्थ:- आदिपदथी मन ठेकाणे राख्या वगर बोलवाथी पोते शुं बोल्युं अने शुं बोलवानुं बाकी छे, एनो पण ख्याल रहेतो नथी, कारण के मगज बीजे भमतुं होय त्यारे जे नथी कर्युं तेना विशे में तो आ करी लीधुं छे अने जे कर्युं छे तेना विशे आतो नथी कर्युं एवो वहेम जागतो होवाथी ते विषयना संस्कारथी सत्य संस्कार नाश पामी जाय छे. आवा सत्य संस्कारना अभावे योगनुं शुद्ध आचरण न थवाथी, तेनुं आचरण प्रस्तुत योगनुं विरोधी बने अने में आ प्रमाणे करी लीधुं हवे मारे आ करवानुं बाकी छे. आवां सत्य संस्कार युक्त क्रियाज ईष्टफळ आपनारी छे माटे. तेमज आतो ध्याननी वात छे तेमांतो सहेज पण बीजे मन गयुं के लिंग = अंखड वहेण TUTI जवाथी ध्याननुं फळ मळी शकतुं नथी. अने वळी मननी एकाग्रता = जे संबंधी प्रवृत्ति थती होय तेनो पूरे पूरो ख्याल ए ध्यान छे. अने जे संबंधी प्रवृत्ति थती होय छता तेमां वहेम रहे ते भात्ति छे. एम बने परस्पर विरोधी छे. कह्युं छे के "ध्यान योग त्रिलोकमां निजसमां आत्म जाण, निश्चयथी जिनवर कहे तेमां ब्रान्ति न आण." जो के उपेक्षाथी ज कर्युं ना कर्युं ना संस्कारनो अभाव शक्य छे. एटले तेमां भ्रान्तिनो कंई दोष नथी, ए वात साची पण भ्रान्ति उपेक्षानुं उपलक्षण होवाथी भ्रान्ति द्वारा तेनुं ग्रहण करी शकाय छे. ते 8 छे. अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महापाया । सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ 9 ॥ ( 186 श्रीषोडशक प्रकरण-14 Page #188 -------------------------------------------------------------------------- ________________ अनुष्ठीयमानादन्यत्र मुत्प्रमोदस्तस्यां सत्यां तत्रान्यस्मिन् रागादभिलाषातिरेकात्तदनादराऽनुष्ठीयमानानाद्रियमाणताऽर्थतः सामर्थ्यात्तक्रियाकालेऽन्यरागस्य तद्रागाक्षेपकत्वात्सा च तदनादरता महापाया महाधर्मविघ्नवती, तथा सर्वेषामनर्थानां निमित्तं, गाथार्थ :- आचरण कराता अनुष्ठानथी बीजा अनुष्ठानमां हर्ष जागता तेनो ज राग थवाथी अनुष्ठीयमान अनुष्ठाननो अनादर थयो कहेवाय; सामर्थ्यथी ते अनादरता सर्व अनर्थना निमित्त भूत तेमज भारेखम विनने जगाडनारी छे अने हर्षना विषयभूत जे ईतर अनुष्ठानोमां अंगारानी वृष्टि सरखी छे. विशेषार्थ :- बीजामां हर्ष जागता तेना उपर रागनो अतिरेक थवाथी मूळ क्रियानो अनादर थाय छे. सामर्थ्यथी ते क्रिया काळे अन्य क्रियानो राग जागे ते राग मूळ क्रियासंबंधी रागने दूर हटावनार होवाथी अनादर थयो कहेवाय. ते अनुष्ठाननी अनादरता धर्ममां महान विदनने उभा करनारी छे. तथा सर्व अनर्थोनुं निमित्त छे. थोडो मात्र पण विहित अनुष्ठाननो अनादर दुरन्त संसारनो हेतु छे. माटे अनुष्कीयमान = कराता अनुष्ठाननो अनादर दोष रूप छे. लेशतोऽपि विहितानुष्ठानाना- दरस्य दुरन्तसंसारहेतु- त्वात्तदनादरदोषेऽप्यन्यादरगुणात्तुल्यायव्ययत्वमित्या- शङ्कायामाह । मुद्विषये itarAnuSThAna'GgAravRSTyAbhAGgAravRSTisadRzI / अकाल- रागस्य तत्फलोपघातकत्वादितिभावः । इयं चान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनस्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादिकरणवेलायामपि तदनाद्रियमाणस्य तदुपयोगाभावेनेतरासक्तचित्तवृत्तेः सदोषा । नहि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयमन्यत्तु नेति । / 9 / / (शंका -) छतां अन्य अनुष्ठाननो आदर गुणरूप होवाथी लाभहानि सरखा छे एटले मोटुं नुकशान देखातुं नथी. एवी कोईने भ्रमणा होय तो दूर करवा ग्रंथकार ज कहे छे. समाधान :- ते अनादरता हर्षना विषयभूत ईतर अनुष्ठान उपर अंगारनी वृष्टि समान छे. एटले ते अनुष्ठानथी मळनारुं फळ प्राप्त थतुं श्री षोडशक प्रकरणमु-14 187 . Page #189 -------------------------------------------------------------------------- ________________ नथी. कारण के समय पाकता पूर्वनो राग तेना फळनो नाश करनार छे. जेम पाक्या पहेलानुं धान्य लणी लेता फळ प्राप्त थतुं नथी. अहीं पण ईतर अनुष्ठाननो राग करवानो समय नथी छतां कर्यो माटे. शास्त्रोक्त चैत्यवंदन स्वाध्याय वि. मां श्रुतना अनुरागथी चैत्यवंदन वगेरे करवाना समये ते चैत्यवंदननो अनादर करी स्वाघ्यायमां प्रीति करनारने तत्चैत्यवंदन सबंधी उपयोग न रहेवाना कारणे ईतरमां चित्त आसकत थवाथी आ अन्यमुद्दे दोषवाळुं कह्युं छे. शास्त्रमां कहेला बे अनुष्ठानमां आ आदरवा योग्य छे अने बीजुं आदरणीय नथी एवो विशेष तफावत नथी ॥ 9 ॥ रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव । / 10 / / रुजि-रोगे चित्तदोषे सति निजजातेरनुष्ठानसामान्यस्योच्छेदात्करणमपि यस्य प्रस्तुतार्थस्य नियमान्नेष्टसिद्धये नाभिमतसम्पादनाय, इति हेतोरननुष्ठानमकरणं, तेन कारणेनैतत्करणं वन्ध्यफलमेवेष्टफलाभावादियं हि रुग् भङ्गरूपा पीडारूपा गाथार्थ :- रोगचित्तदोष आव्ये छते अनुष्ठान सामान्यनो उच्छेद थवाथी अनुष्ठाननुं आचरण पण नियमथी ईष्ट सिद्धि माटे थतुं नथी. आ हेतुथी ते अननुष्ठान ज छे. ते कारणे आ अनुष्ठाननुं आचरण वंध्यफळवाळु ज रहे छे. (व्यर्थ बने छे) विशेषार्थ :- रोग रूपी चित्त दोष होते छते अनुष्ठान मात्रनो उच्छेद थई जाय छे तेथी ते वखते कंईपण करवुं ते ईच्छित संपादन माटे थतुं नथी. एटले ते आचरणने अनुष्ठान न कहेवाय. माटे ज ते फळ आपनार बनतुं नथी. भंग रूप के पीडा रूप आ रोग अनुष्ठान जातिनो उच्छेदक होवाथी कोई पण अनुष्ठानने फळद्रुप बनवा देतो नथी. माटे विवेकीए तेने दूरथी सलाम करवा जोईए (दूर करवो जोईए) विवेकिना वाऽनुष्ठानजात्युच्छेदकत्वात्सर्व- कृतानुष्ठानवन्ध्यत्वापादिकेति परिहर्त्तव्या । अथ भङ्गरूपाया पीडारूपाया वा रुजः शक्तौ सत्यामपरिहारः 188 श्रीषोडशक प्रकरणम्-14 Page #190 -------------------------------------------------------------------------- ________________ पुरुषस्य स्वतन्त्रं दोषान्तरं तत्राव्यापृतानामनुष्ठानानां तु कोऽपराध इति चेन्न यदनुष्ठानव्यासङ्गेन पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र रुग्दोषस्य न्यायप्राप्तत्वात् ॥ 10 ॥ शंका :- हवे भंग रूप के पीडा रूप रोगने शक्ति होवा छता दूर न करवो ते पुरुषनो स्वतंत्र अन्य दोष थयो तेनी विद्यमानतामां नहि आचरेल अनुष्ठाननो शो दोष ? समाधान :- जे अनुष्ठाननी एकनिष्ठताथी पुरुषने रोग दूर करवाना उपाय प्रत्ये बेदरकारी जागे त्यां रुदोष न्याययुक्त ज छे. अर्थात एकनिष्ठताना कारणे पोताने रोग दूर करवानुं मन न थाय तेथी रोगनो वधारो थाय अने तेना लीधे सर्वथा अनुष्ठान करवानुं अटकी जाय जेम के शरीरमां रोग छतां अक्रमनी आसक्ति (धून) थी अक्रम कर्यो पण (तेथी औषधनुं सेवन न थवाथी) रोग आटलो बधो वधी गयो के खेडास डरवानी पर शक्ति न रहीं. ॥ 10 ॥ आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्ख्यतः परमम् ॥ 11 ॥ आसङ्गेऽपि चित्तदोषे सति विधीयमानेऽनुष्ठाने 'इदमेव सुन्दरमि' त्येवंरूपेऽविधानात्तद्भावपुरस्कारेण शास्त्रविध्यभावात्प्रत्युतानासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेरसङ्गा सङ्गरहिता सक्तिरनवरतप्रवृत्तिस्तस्या उचितं योग्यमिति कृत्वाऽफलमिष्टफलरहितमेतदनुष्ठानं भवति; यतो यस्मात्तदपि शास्त्रोक्तत्वेन प्रसिद्धमप्यनुष्ठानं परमं प्रधानसङ्गमभिष्वङ्गरहितं उच्चैरतिशयेनेष्टफलदमिष्टफलसम्पादकं भवति । आसङ्गयुक्तं हयनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवति, तस्मात्तदर्थिनाऽऽसङ्गस्य दोषता ज्ञेयेति । / 11 / / गाथार्थ :- आचरण कराता अनुष्ठानमां आज अनुष्ठान सारूं छे, आवो आतंग दोष चित्तमां सवार थये छते अविधि थवाथी ( विधि न सचवावाथी) तो अनुष्ठान ईष्ट फळद्रुप बनतुं नथी. कारण के आसक्ति विना ज सतत प्रवृत्ति करवी ज योग्य छे. माटे शास्त्र प्रसिद्ध प्रधान श्रीषोडशक प्रकरणम्-14 189 Page #191 -------------------------------------------------------------------------- ________________ आसक्ति वगरनुं अनुष्ठान अतिशय ईष्ट फळ आपनार बने छे. विशेषार्थ:- हकीकतमां उल्टो असंगभाव आगळ करीने विधिनी प्रवृत्ति थती होवाथी आज सारुं एवी गाढ आसक्ति राख्या विना सतत प्रवृत्ति करवी जोईए. एथी करीने आसक्तिवाळुं अनुष्ठान निष्फळ नीवडे छे अने तेथी ज तो शास्त्रमां कहेलुं प्रधान अनुष्ठान पण अभिन्कंग विनानुं होय तो ईष्ट फळ आपनारुं बने, अन्यथा नहिं. आसंग अनुष्ठान खरेखर गौतमस्वामीनी वीर प्रभु प्रत्येनी हाडोहाड भक्तिप्रीति ना वृष्टान्त वडे विचारीए तो ते ज गुणस्थानक उपर ज राखनार बने छे. पण मोहना मूळीया उखेडी केवल ज्ञाननी उत्पत्ति माटे उपयोगी वस्तु नथी. तेथी केवलज्ञानना अर्थीओए आसंगने दोषरूप जाणवो जोईए. / 11 / एवमष्ट चित्तदोषानुक्त्वा तत्त्यागिचित्तस्वरूपमाह । एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्कलेशविवर्जितं चैव ॥ 12 ॥ सुस्वप्नदर्शनपरं समुल्लसद्गुण- गणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ॥ 13 ॥ एतैरष्टभिश्चैत्तैर्दोषैर्वियुक्तं रहितं शान्तः क्रोधाद्यभाववान् उदात्तो-निजपरगणनारूपलघुचित्ताभावेनोदारः; tadAdibhAvanodAra'stadAdibhAvena संयुक्तं समन्वितमादिशब्दाद्गम्भीरधीरादिभावपरिग्रहः । सततमनवरतं परार्थनियतं परोपकारनियतवृत्ति सङ्क्लेशेन कालुष्येन विवर्जितं चैव । / 12 / / ए प्रमाणे आठ चित्तना दोष कही, हवे तेना त्यागीनुं चित्त कहेवुं होय ते दर्शावे छे... गाथार्थ - आ दोष वगरनुं शान्त उदात्त वि. भावथी युक्त, सतत परोपकार करवानी वृत्तिवाळुं संक्लेश वगरनुं सारा शुभ स्वप्न देखवावाळुं उल्लसता गुण समूहवाळुं कल्पवृक्षना बीज सरखुं शुभोदयवाळुं योगीओनुं चित्त होय छे. इच्छ 190 श्रीषोडशकप्रकरण-14 www.jainelibrary:org Page #192 -------------------------------------------------------------------------- ________________ विशेषार्थ :- आठ दोषनी गंदकी दूर थयेली होवाथी क्रोधादि कोईपण दोषनी दुर्गंध आवती नथी. आ मारू अने आ तारू एवो तुच्छ वृत्तिनो अभाव थाय ते उदार, आदि शब्दथी गंभीर धीर वि. भावोथी युक्त, (निर्मल भावोनुं झरणुं वहेतुं होवाथी) सुष्ठु शोभनाः श्वेतसुरभि पुष्पवस्त्रातपत्रचामरादयो ये स्वप्नाः स्वापज्ञेयास्तद्द- र्शनपरं तद्दर्शनप्रवृत्तं समुल्लसन् गुणगणौघो-गुणनिकरप्रवाहो यस्मिंस्तत्तथात्यन्तमतिशयेन कल्पत- रोर्यद्बीजं तत्कल्पं तत्तुल्यं शुभ उदयो यस्य तत्तथा योगिनां चित्तं भवति ॥ 13 ॥ धोळा सुगंधी पुष्प वस्त्र छत्र चामर वि. शुभ भावना सूचक एवा स्वप्नो चितमां देखाय छे. अने मन नीकमां तो गुणोनो धोध वहे छे तेमज (कल्पवृक्षनुं बीज जेम कल्पवृक्षनुं कारण छे) तेम ईच्छित फळद्रुपवृक्षना बीज समान शुभोदयावाळुं योगिओनुं चित्त होय छे. 1192/9311 7 कस्यपुनर्विशेषेणेदृग् चित्तं स्यादित्याह । एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥ 14 ॥ एवंविधमेवंस्वरूपमिह प्रक्रमे चित्तं मनो भवति प्रायो बाहुल्येन प्रवृत्तचक्रस्य प्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य योगिनः शस्तं प्रशस्तं ध्यानमपि प्रागुक्तमस्य त्वस्यैवाधिकृतं सम्पन्नाधिकारमित्याहुराचार्या योगाचार्याः । / 14 / / आवु चित्त विशेषथी कोने होय छे ते दर्शावे छे... गाथार्थ :- आवा प्रकारनुं चित्त प्रायः करीने प्रवृतचक्रना सतत अनुष्ठानमां प्रवृत्त रहेनारने होय छे. पूर्वे कहेलुं प्रशस्त ध्याननो आ ज अधिकारी छे, जेवुं योगायार्यो उहे छे... ॥ 14 ॥ कथं पुनस्तद्ध्यानं देशाद्यपेक्षया भवतीत्याह । / शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यङ्कबन्धेन । / 15 / / श्रीषोडशक प्रकरणम्-14 191 Page #193 -------------------------------------------------------------------------- ________________ शुद्धे शुचौ विविक्ते जनानाकीर्णे देशे सम्यगवैपरीत्येन संयमितकाययोगस्य नियमितसर्वकायचेष्टस्य कायेत्सर्गेणोर्ध्वस्थानरूपेण दृढं अत्यर्थं यद्वा पर्यङ्कबन्धेन आसनविशेषरूपेण । / 15 / / साध्वागमानुसाराच्चेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्धयोगिसंस्मरणयोगेन । / 16 / / 14 / / साधु यथाभवत्येवमागमानुसारात् सिद्धान्तं पुरस्कृत्य चेतश्चित्तं विन्यस्यसंस्थाप्य भगवति जिने विशुद्धं निर्दोषं स्पर्शस्य तत्त्वज्ञानस्य वेधात् दृढतरसंस्कारात्तस्मिन् ध्याने सिद्धा लब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोगेन सामस्त्येन स्मरणव्यापारेण तद्ध्यानमिष्टफलदं भवति यो हि यत्र कर्मणि सिद्धस्तदनुस्मरणस्य तत्रेष्टफलदत्वात् । / 16 / / 14 / / वळी देशादिनी अपेक्षाए ते ध्यान केवी रीते थाय ते दर्शावे छे... गाथार्थ :- शुद्ध निर्जनदेशमां सारी रीते सर्वकायचेष्टाने नियंत्रित करनारने काउसग्ग वडे उभा रही के दृढ पलाठी पूर्वक के पद्मासने बेसी सारी रीते आगमने आगळ करी चित्तने प्रभु उपर चोटाडी विशुद्ध तत्त्वज्ञानना संस्कारथी सिद्धयोगीओना स्मरण द्वारा ध्यान थाय छे. = विशेषार्थ :- जे (व्यक्ति) जे कर्ममां सिद्ध थयेल होय तेनुं तेवां सिद्धयोगीओनुं स्मरण ते कर्ममां ईष्ट फळ आपनार बने छे. माटे सर्व प्रकारे योगीओने स्मरण वेलडीथी वींटी लेवा जोईए. ॥ 15/16 ॥ ॥ इति यतुर्द्दशभुं षोडशम्भु ॥ 192 श्रीषोडशक प्रकरणम्-14 Page #194 -------------------------------------------------------------------------- ________________ AN पञ्चदशं ध्येयस्वरूपषोडशकम् - **इन् , IIIIII किं पुनस्तत्र ध्याने ध्येयमित्याह ॥ सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव ॥ 1 ॥ सर्वस्मै जगते-प्राणिलोकाय हितं हितकारि सदुपदेशनात्, नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथाऽतिशयान् सन्दुग्धे - प्रपूरयति yattada'tizayasandohamatizayasandohavadvA; . ऋद्धयो-नानाविधआमर्पोषध्यादिलब्धयस्ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि सभायां गदत् सर्वसत्त्वस्वभाषापरिणामिन्या भाषाया व्याकुर्वाणं; तस्मादुक्तलक्षणाजिनेन्द्ररूपात्परं मुक्तिस्थं धर्मकायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं चैव ध्येयं भवति । / 1 / / वळी ते ध्यानमां ध्यावा योग्य शुं छे? ते दर्शावे छे. गाथार्थ :- सर्व जगतना हितकारी अनुपम अतिशयना समूहवाळुं ऋद्धियुक्त समवसरणमां धर्म देशना आपता होय एवुं जिनेश्वरनुं रूप अने तेनाथी व्यतिरिक्त मुक्तिमां बिराजमान अरूपीपणुं ध्यान करवा योग्य छे. विशेषार्थ - सद् उपदेश आपता होवाथी संपूर्ण विश्वना प्राणीओनुं हित करनारा छे. विश्वमां एक पण एवी वस्तु नथी जेनी साथे प्रभुना सौन्दर्य वि. गुणोनी उपमा आपी शकाय माटे अनुपम, अतिशयथी भरपूर आमषषधि वि. लब्धिरूप ऋद्धिओथी युक्त छे. झाकझमाल त्रण गढमां प्रभु पोतपोतानी भाषामां परिणमे एवी अतिशयवाळी वाणीथी देशना आपे छे, एवुं जिनेश्वरनुं रूप छे. तेनाथी बीजुं मुक्तिमां बिराजमान धर्मकाय अवस्था पछी थनारी तत्त्वकायावस्थानो स्वभाव एटले मात्र आत्मप्रदेशनो पिंड पोताना स्वभावभूत दर्शन ज्ञान चारित्र रूप त्रण रत्नोथी झगमगी रह्यो छे, ते ध्येय छे. / 1 / श्रीषोडशक प्रकरण-15 193 STS 193 Page #195 -------------------------------------------------------------------------- ________________ तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह । सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः । सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ 2 ॥ सिंहासने देवनिर्मितसिंहोपलक्षितासने छत्रत्रयसहितकल्पपादपस्याधोऽधस्तान्निषण्णं सत्त्वानां प्राणिनामर्थ उपकारस्तस्मिन् सम्यक्प्रवृत्तं देशनयाधर्मकथया कान्तं कमनीयमत्यन्तमतिशयेन । / 2 ॥ . त्यां जिनेश्वरनुं रूप आवुं ध्यावुं जोईए ते दर्शावे छे. गाथार्थ :- देव निर्मित सिंहथी उपलक्षित आसन उपर बिराजमान, त्रण छत्र युक्त कल्पवृक्षनी नीचे रहेला प्राणीओनां उपकार माटे देशनामां सारी रीते प्रवृत्त थयेल अत्यंत मनोहर एवां जिनेश्वरना sva35ने ध्याज्॥ 2 ॥ .... .... . आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ 3 ॥ आधीनां - मानसीनां : पीडानां परमौषधं तदपनेतृत्वेनाव्याहतमनुपहतमखिलसम्पदां सर्वसम्पत्तीनां बीजं-कारणं चत्रादीनि यानि लक्षणानि चक्रस्वस्तिककमलकुलिशादीनि "तैर्युतं सहितं निर्मीयतेऽनेनेति निर्माणं सर्वोत्तम पुण्यनिर्माणं यस्य स तथा तं सर्वातिशयितादृष्टाकृष्टपरमाणुनिर्मितमित्यर्थः । / 3 / / निर्वाणसाधनं भुवि भव्यानामय्यमतुलमाहास्यम् । .. सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च ॥ 4 ॥ : 11 निर्वाणसाधनं परमपदप्रापकं भुवि-पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसाधारणप्रभावं सुरा देवा सिद्धा विद्यामन्त्रसिद्धादयों योगिनो योगबलसम्पन्नास्तैर्वन्धं वन्दनीयं वरेण्यशब्दैः अर्हच्छम्भुबुद्धपरमेश्वरादिभिरभिधेयं वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः । / 4 / / वणी विशेष sva35 शक्ति छ... | 194 श्रीषोडशकप्रकरण-15 Page #196 -------------------------------------------------------------------------- ________________ गाथार्थ :- वळी मानसिक पीडाना श्रेष्ठ ओसड समान, सर्व संपदानुं शक्ति संपन्न (सळ) बीज (कारण), चक्रादि लक्षणोथी युक्त, सर्वोत्तम पुण्यथी निर्मित, तेमज परमपद अपावनार; पृथ्वी उपर भव्योमां अग्रेसर, अतुल महात्म्यवाळुं देव अने सिद्धपुरुष अने योगीओथी वंदनीय, पूज्यतम शब्दोथी बोलवा योग्य एवुं जिनेश्वरनुं रूप ध्यान धरवा योग्य छे. विशेषार्थ :- मानसिक पीडा ते आधि छे. तेने दूर करवामां प्रभु श्रेष्ठ औषधरूप छे. आंबानुं बीज मळ्युं पण तेनी उगवानी शक्ति नाश पामेली होय तो नकामुं, ज्यारे प्रभु सर्व संपदानुं अनुपहत बीज छे एटले सर्व संपदानुं झाड उगाडवा माटे प्रभु शक्ति स्त्रोत वहावामां संपूर्ण समर्थ छे. प्रभुना हाथ पग वि. अंगो चक्र, स्वस्तिक, कमल वज वि. शुभ लक्षणोथी युक्त होय छे. प्रभुनुं अनुपमशरीर सर्वातिशयशाळी पुण्यथी खेंचायेला अजोड परमाणुओथी निर्मित थयेलुं छे. अभव्योथी तो भव्य पण प्रधान छे. तेमां मोटी वात नथी, ज्यारे प्रभुतो आसन्नभव्योमां पण मोखरे छे, असाधारण प्रभाववाळा छे, देव तथा विद्यासिद्ध अने मंत्रसिद्ध तेमज योगबळथी संपन्न एवा योगीपुरुषोथी पण वंदनीय अरिहंत, शम्भु, बुद्ध, परमेश्वर वि. पूज्यतम शब्दोथी संबोधवा योग्य छे. एवुं जिनेश्वरनुं रूप होय छे. II 3/4 एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह ॥ परिणमत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिषो जीवः । निर्वाणपदासन्नः शुक्लाभोगो विगतमोहः ॥ 5 ॥ परिणते- प्राप्तप्रकर्षे एतस्मिन् प्रस्तुते सद्ध्याने शोभनध्याने सति क्षीणकिल्बिषः क्षीणपापो जीव आत्मा निर्वाणपदस्यासन्नो निकटवर्त्ती शुक्लाभोगः शुक्लज्ञानोपयोगः विगतमोहोऽपगतमोहनीयः ॥ 5 ॥ तथा चरमावञ्चकयोगाप्रातिभसआततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥ 6 ॥ चरमावञ्चकयोगात्फलावञ्चकयोगात्प्रागुक्तात् प्रतिभैव प्रातिभमदृष्टार्थविषयो श्रीषोडशक प्रकरणम्-15 195 Page #197 -------------------------------------------------------------------------- ________________ मतिज्ञानविशेषस्तेन सञ्जाता तत्त्वदृष्टिर्यस्य स तथा । भवतीति सर्वविशेषणसङ्गता क्रियाध्याहार्या इदमनुपदोक्तफलं सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्ररूपमपरं परस्मादन्यदर्वाग्भागवर्ति तत्त्वं परमार्थरूपं ध्येयं; तद्वर्त्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यादतोप्यस्ति जायतेऽतोप्यपरतत्त्वादप्यन्यत्परतत्त्व मुक्तिस्थम् । इदमुक्तं भवति । सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परतत्त्वमाविर्भवति । / 6 / / ए प्रमाणे सालंबन ध्यान ध्यावीने तेनुं फळ कहेवानी ईच्छावाळा ग्रंथकार आ गाथा छ... गाथार्थ :- आ सालंबन ध्यान प्रकर्ष पामे छते जीवात्मा पापना क्षयवाळो; मोक्षपदनी नजीक; मोह वगरनो अने शुकलज्ञानना उपयोगवाळो बने छे. तथा फळावंचक योगथी प्रतिभानुमतिज्ञान विशेषथी पेदा थयेली तत्त्वसंतृष्टिवाळो जीवात्मा बने छे. सर्व विशेषणो साथे संगत थती आ भवति' क्रियानो अध्याहार करवो (परिणते तस्मिन् श्लोकमां कहेला "नष्ट सर्व पापवाळो' आदिसर्व विशेषणोमां भवतिनो अध्याहार लेवो.) आ पदोमां वर्णवेल फळवाळुं सालंबन ध्यान द्वारा प्रत्यक्ष करेलुं जिनेश्वरनुं रूप अपरतत्त्व छे. आ अपरतत्त्व छे तेना वशथी बीजुं परतत्त्व मुक्तिस्वरूप 52मार्थ35. 4 ध्येय छ, ते. तत्त्व प्राट थाय छे. ॥ 5/6 / / कुतः पुनः परतत्त्वमेवं प्रशस्यत इत्यत आह । तस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म । तद्योगादस्यापि येषा त्रैलोक्यसुन्दरता । / 7 ॥ तस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेव वस्तु भवतीतिशेषः । जीवाद्यमूर्त्तवस्त्वालम्बनस्य सर्वविषयत्वात्तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात्, तत्तदेव परमात्मस्वरूपं परं प्रकृष्टं ब्रह्म मतं, ततोऽन्यस्य बृहत्तमस्यायोगात्; तद्योगात्परतत्त्वविषयकत्वसम्बन्धादस्याप्यनालम्बनयोगस्याप्येषा लोकलो। 1960 श्रीषो'57 5424-15 / / r SOMMARWADIMADu 1939 51. 1912NNI 191NRAIL 2531111 -- Page #198 -------------------------------------------------------------------------- ________________ कोत्तरप्रसिद्धा त्रैलोक्ये सर्वस्मिन्नपि जगति सुन्दरता । शेषवस्तुभ्य shobhnitA ॥ 7 ||. कया हेतुथी परतत्त्वनी प्रशंसा करो छो? समाधान माटे कहे छे... गाथार्थ - सिद्ध स्वरूप देखाये छते = निरालंबन ध्यान प्रगट थये छते संसारी जीवनुं सत्य रूप देखाई जाय छे, ते ज परमात्म स्वरूप प्रकृष्ट ब्रह्मतरीके मानेल छे. तेना योगथी (तेथी) निरालंबननी आ त्रणलोकमां सुंदरता-महत्ता छे. विशेषार्थ :- सिद्ध स्वरूपनो उपलम्भ थये छते बधी वस्तुनो उपलक्ष्म (प्रत्यक्ष) थई जाय छे. कारण के जीवादि अमूर्त वस्तुनुं आलंबन सर्व विषयवाळुं होय छे. ta6 = सिद्धस्वरूप ज ज्ञानावरणादि कर्मोथी उपद्रुत थयेल सांसारिक जीवनुं स्वरूप ज सद्भूतकमना वियोगथी सत्य रूप सिद्ध रूपे ज बने छे. माटे तद्दभूत ! रूपे सिद्ध स्वरूप छे, ए बराबर छे. वळी परमात्म स्वरूप प्रकष्ट ब्रह्म तरीके ईष्ट छे. कारणके परमात्माथी मोटु त्रणे जगतमां कोई नथी. आवा परतत्त्व विषयवाळुं अनालंबन ध्यान होवाथी आ योगनी त्रणे लोकमां आवी सुंदरतानी सुगंध प्रसरी रही छे. ते 7 ॥ कः पुनर्निरालम्बनयोगः कियन्त कालं भवतीत्याह । / सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्यादया । सानालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ 8 ॥ सामर्थ्ययोगतः "शास्त्रसंदर्शितोपायस्तदतिक्रन्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तम" इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः सकाशात् या तत्र परतत्त्वे दिदृक्षा द्रष्टुमिच्छा इत्येवंस्वरूपाऽसङ्गा निरभिष्वङ्गा शक्तिरनवरतप्रवृत्तिस्तयाढ्या परिपूर्णा सा परमात्मविषयदर्शनेच्छाऽनालम्बनयोगः प्रोक्तः तद्वेदिभिः; तस्य परतत्त्वस्यादर्शनमनुपलम्भस्तद् यावत्परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति, दृष्टस्य तस्य तदालम्बनीभावात् । / 8 / / आ निरालंबन योग वळी शुं छे? अने ते केटलो काळ टके छे ते दर्शावे छे. श्रीषोडशक प्रकरण-15 197 Page #199 -------------------------------------------------------------------------- ________________ गाथार्थ:- सामर्थ्य योगथी जे परतत्त्वमां आसकित विनानी सतत प्रवृत्तिथी भरपूर एवी जोवानी ईच्छा ते अनालंबन योग छे. ते योग परतत्त्वनुं प्रत्यक्ष दर्शन (केवलज्ञान) न थाय त्यां सुधी कहेलो छे. विशेषार्थ - सामर्थ्य योगत - शास्त्रमां बतावेल उपायोने ओळंगी शक्तिना उद्रकथी विशेष सामर्थ्यनी प्राप्ति. एटले क्षपक श्रेणीमां आवनारा बीजा करणरूप - अपूर्वकरणरूप सामर्थ्ययोग जाणवो; तत्त्वसंबंधी आत्म अध्यवसायना प्रभावथी परतत्त्वमां जोवानी जे ईच्छा जागे; आवी ईच्छा होय एटले तेना माटे आपणे सतत प्रवृत्ति करवानी एमां उणप न लाववी. हां पण साथोसाथ (पेलो) आसंगचित्त दोषनुं भूतडुं चित्तमां सवार न थाय तेनुं खास ध्यान राखवानुं. आवी रीते परमात्मस्वरूप निरखवानी जे ईच्छा छे ते ज अनालंब योग छे. परतत्त्व प्रत्यक्ष न थाय त्यां सुधी ज आ योग होय छे. परंतु परमात्म दर्शन थयुं एटले केवलज्ञान थयुं te vakhate to A yoga na hoya कारणके परमात्म स्वरूप देखाई जाय छे. अने ते देखेलानुं आलंबन आववाथी निरालंबन योग न रह्यो. तेमज देखवानुं कार्य सिद्ध थई गयुं होवाथी दिवृक्षा शांत थई जाय छे माटे ।8 ॥ परतत्त्वदिदृक्षाया अनालम्बनयोगत्वे उपपत्तिमाह । तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनानालम्बनो गीतः ॥ 9 ॥ तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठोऽयं परमात्मदिदृक्षाख्यो योगो यतो यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे तदाभिमुख्याप्रच्यवात् सर्वोत्तमस्य योगनिरोधाख्यनिखिलातिशायियोगस्याऽनुजः प्रागनन्तरवर्ती खलु तेन कारणेनानालम्बनोऽनालम्बनयोगो गीतः कथितः पुरा विद्वद्भिः । परतत्त्वनी दिव्रुक्षा अनालंबन योग रूपे छे तेमां युति बतावे छे. गाथार्थ - परतत्त्वमां अप्रतिष्ठित आ योग वास्तविक रीते परतत्त्वमां प्रवृत्त थयेल छे अने सर्वोत्तम योगनी पूर्वमां वर्तनार होवाथी ( 198 शीषोडशकप्रकरण-15 Page #200 -------------------------------------------------------------------------- ________________ आ अनालंबन योग कहेवाय छे. विशेषार्थ - परमात्मदिद्रशा रूप आ योगे परतत्त्वमां प्रतिष्ठा मेळवी नथी. कारण हजी आ योगमां आत्मा परमात्मा बनी नथी जतो. पण वास्तविक रीते आ योग ध्यान रूपे परतत्त्वमां ज प्रवृत्त थयेल छे कारणके परतत्त्व प्रत्येनी द्रष्टि छूटी नथी. सर्वोत्तमस्य - योगनिरोध नामना सर्वातिशवाळा योगनी पूर्वमां आ योग होय छे. ते कारणथी आने योगज्ञाताओए अनालंबन योग कहेल छे. स्यादेतत्परतत्त्वदिदृक्षाया अप्यपरतत्त्वदर्शनं यावदनालम्बनत्वापत्तिरपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानानुपपत्तिरित, मैवं । अपरतत्त्वे प्रतिमाद्यालम्बनद्वारा सामान्यतो दृष्टोऽपि विशेषदर्शनाय ध्यानोपपत्तेः परम्परयालम्बनवत्त्वेन च सालम्बनत्व- व्यपदेशात्परतत्त्वे तु केनापि द्वारेण drshnaabhaavaadnaalmbnopapaH || 8 | शंका :- अपरतत्त्वना दर्शन सुधी अपरतत्त्वनी दिड्रक्षाने पण अनालंबन मानवानी आपत्ति आवशे. कारणके ते ध्यान पण अपरतत्त्वमां प्रतिष्ठित नथी, अने अपरतत्वने द्रष्ट मानशो तो ध्यान संभवी शकशे नहि ? सामे साक्षात देखातुं होय तो पछी ध्यान करवानुं शुं रहे? समाधान :- एवुं नथी. अपरतत्त्वमां प्रतिमादिना आलंबन द्वारा सामान्यथी अपरतत्त्व देखावा छतां पण विशेष दर्शन माटे ध्यान उपयोगी ज छे. अने प्रतिमामां जिनेन्द्र देहाकृति रूप अपरतत्त्वनी सशता होवाथी प्रतिमा द्वारा परंपराए आलंबनवानुं होवाथी अपरतत्त्वमां सालंबननो व्यपदेश करी शकाय छे. ज्यारे रूपी प्रतिमामां अरूपी ज्ञानादिनी कंईपण द्रुशता नथी माटे परतत्त्वमां कोईपण रीते परंपराए पण दर्शन थतुं न होवाथी तेने अनालंबन ज मानवुं विचारता प्रभुनुं दर्शन संभवी शके छे परंतु अरूपी आत्मप्रदेशनुं दर्शनतो केवलज्ञाननी पहेला अशक्य ज छे. । 9 ॥ वुइं पुनरावनात्मवतीत्या ॥ द्रागस्मात्तद्दर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज् ज्ञानं यत्तत्परं ज्योतिः ॥ 10 ॥ श्री षोडशक प्रकरणमु-15 N 199 Page #201 -------------------------------------------------------------------------- ________________ द्राक् शीघ्रमस्मादनालम्बनयोगात्तद्दर्शनं परतत्त्वदर्शनमिषुपातस्य बाणपतनस्य ज्ञातमुदाहरणं तन्मात्रतो ज्ञेयम् । एतच्च परतत्त्वदर्शनं केवलं सम्पूर्ण तत्प्रसिद्धं ज्ञानं यत्केवलज्ञानं परं प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणं चैतद् । यथा केनचिद्धनुद्धरण लक्ष्याभिमुख्येन tada'visaMvAditayA च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत्तप्रगुणतामात्रेण तदविसंवादित्वेन च समोऽनालम्बनयोगः । आलंबनथी शुं थाय ते दर्शावे छे. गाथार्थ - अनालंबन योगथी जल्दी परतत्त्वनुं दर्शन थाय छे. जेम बाण पडतावेंत ज लक्ष्य वींधाय; आ परतत्त्व दर्शन केवलज्ञान छे; जे प्रकृष्ट प्रकाश रूप छे. विशेषार्थ :- जेम कोई धनुर्धर लक्ष्य समक्ष असंगत न थाय, व्यर्थ न जाय ते रीते बाणनो उपयोग कर्यो. तेमां ज्यां सुधी बाण छोडे नहि त्यां सुधी तेना संबंधी तैयारीना लीधे अने अविसंवादिपणाना लीधे तेनी समान अनालंबन योग जाणवो अने ज्यारे बाण अविसंवादी रीते लक्ष्य उपर पडी जवाथी सहज रीते लक्ष्य वींधायी जाय छे. आ प्रमाणे जे अनालंबन ध्यानने मूकवुं ते ज (शुकल ध्यानना बीजा पायानुं ध्यान) ते ध्याननी वेळाए परतत्त्वना वेध समान केवल प्रकाश छे. यदा तु तस्य बाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव (सुतरां) स तदा लक्ष्यवेध एवं यदानालम्बनध्यानमोचनं ध्यानान्तरिकाख्यं तदैव परतत्त्ववेधकल्पः केवल- प्रकाश इति । / 10 / / केवलज्ञान केवुं छे? ते दर्शावे छे. क्षपकश्रेणीमां सामर्थ्ययोगी ते धनुधरी/क्षपकश्रेणी ते धनुष्य लक्ष्य वींधवा योजेल अनालंबन योगनी प्रवृत्ति रूप बाण चोक्कस लक्ष्याभिमुख राखवुं ते अने ते अनालंबन योगनी प्रवृत्ति रूपबाण ना पडवाथी ज घाती कर्मना क्षय बाद केवलज्ञान स्वरूप सालंबन (सर्वविषयक) प्रकाश थाय छे ते लक्ष्यवेध. ॥ 10 ॥ [ 200 श्रीषोडशक प्रकरण-15 Page #202 -------------------------------------------------------------------------- ________________ कीदृशं पुनस्तत्केवलज्ञानमित्याह आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥ 11 ॥ आत्मस्थं जीवस्थं सत्त्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं गमनादिक्रियारहितं पर आनन्दोऽस्मादस्मिन्वेति परानन्दम् । परानन्द्यमिति पाठान्तरम् । तत्र परैरुत्कृष्टैरानन्द्यं प्रार्थनीयमित्यर्थः । अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते, ततः तीतादीनाम् - अतीतवर्त्तमानानागतकालत्रयवर्त्तिपदार्थानां परिच्छेदकं यथावद्ज्ञातृस्वभावमलं समर्थं ध्रुवं शाश्वतं चेति समयज्ञा - आगमज्ञा अभिदधति ॥11॥ - गाथार्थ :- केवलज्ञान आत्मामां रहेलुं. त्रणे लोकना पदार्थने प्रकाशित करनार, क्रिया वगरनुं, श्रेष्ठ आनंदना हेतुभूत, त्रणे कालना भावोने जणावनारुं अने शाश्वत छे.एम आगमज्ञ पुरुषो कहे छे. विशेषार्थ :- आ केवलज्ञान कोई बाह्य पदार्थ नथी पण आत्मानो गुण छे माटे तेमां ज रहे छे. परानंद जेनाथी आनंद प्राप्त थाय के जेमां आनंद आवे एटले ते परमानंदनुं कारण छे पाठान्तरमां परानन्द छे. परेः- तेना अर्थीओ वडे - उत्कृष्ट गुणधारीओ वडे प्रार्थवा योग्य के प्रशंसवा योग्य. सिद्धिनिश्चय वि. ग्रंथोमां तीत शब्द अतीत अर्थमां छे अने आदि पदथी वर्तमान अने भविष्य एटले त्रणे कालमां वर्तनारा जे भावो छे ते सघळाय भावोने व्यवस्थित रीते जाणवानो जेनो समर्थ स्वभाव छे तथा ते क्यारेय नाश न पामे एवुं छे. कथं पुनरतीतादिपरिच्छेदकत्वं केवलज्ञानस्य यावतातीतानागतयोर्विचार्यमाणयोर्वस्तु स्वमेव न घटां प्राञ्जति विनष्टानुत्पन्नत्वेनासत्त्वाद' सतश्च ज्ञानविषयत्वविरोधादित्यत्रोच्यते-नवर्त्तमानकालविषयैकपर्यायप्रतिबद्धस्वभावं वस्तु, तस्य क्षणमात्रवृत्तित्वाद्वस्तुनस्तु sakalAtItAnAgatA'nAdya'nantaparyAyarAzisamanugataikAkArarUpatvAt, तत्र च वर्त्तमानपर्यायवत्स्वलक्षणभाविनामतीतानागतपर्यायाणामपि प्रमाणनोपलब्धेर्वस्तुसत्त्वादन्यथा स्मृत्याविज्ञानविषयत्त्मतीतादिपर्याणां न भवेत् दृश्यते च तस्मात्तेऽपि वस्तुसन्तस्तैर्विना वस्तुन एवाखण्डरूपस्यासम्भवाप्त स्मात्तेषां सद्रूपत्वात्तद्विषयं ज्ञानं परिच्छेत्तृत्त्वेन सम्भवतीति निरवद्यम् ॥ 11 ॥ श्रीषोडशक प्रकरणम्-15 201 Page #203 -------------------------------------------------------------------------- ________________ शंका :- केवलज्ञानने भूत भावी भावोने जाणवाना स्वभावावाळुं केवी रीते कही शकाय ? कारण के विचारवा जईए तो भूत भावि वस्तुने वस्तु तरीके मानी शकाय एम नथी, केमके ते तो नाश पामेल छे अने हजी उत्पन्न थयेल नथी. एटले के असत् छे अने असत् कोई दिवस ज्ञाननो विषय बनी शके नहिं एटले ते असनुं ज्ञान थई शकतुं नथी. समाधान - वस्तुनो स्वभाव वर्तमान काळना एक पर्यायथी जोडाई रहेवानो नथी, केमके ते पर्याय तो क्षण मात्र रहेवा वाळो छे. ज्यारे वस्तुतो सघळाय भूत भावि अनादि अनंत पर्याय समूहथी जोडायेल (माटीना दरेक पर्यायमां "A mATI che' "A mATI che' ... एवा) समान आकार रूपे छे अने तेमां वर्तमान पर्यायनी जेम स्वलक्षण प्रमाणे थनारा भूतभावि कार्योनी पण प्रत्यक्षादि प्रमाणथी उपलब्धि थाय छे माटे भूत भावि कालमां पण वस्तु विद्यमान छे ज. नहिंतर अतीतादि पर्यायो स्मृति प्रत्यभिज्ञा वि. ज्ञानना विषय ज बनी शकशे नहिं, त्यारे याद तो भूतकालना भावोनी ja Ave che. e vAta to sAcI ja che. तेथी ते पर्यायो पण वस्तुमां रहेला ज छे. तेना विना वस्तु अखंड रूपे संभवे नहीं. कोई पण वस्तुनो सदाकाळ टकी रहेवानो स्वभाव छे. एटले वच्चे एवो गाळो नथी आवतो के त्यारे पोते विद्यमान न होय अथत वस्तुनी विद्यमानतामां क्षण मात्रनुं आंतरु (खंड) पडतुं नथी माटे अखंड कहेवाय. माटे पर्यायो सरूप होवाथी तेओनुं ज्ञान संभवी शके छे. ॥ 11 ॥ एवं केवलज्ञानस्वरूपमिधाय तत्र परतत्त्वयोजनामाह ॥ एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्त्वं यदृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ 12 ॥ तदेतत्प्रस्तुतं केवलज्ञानं परापरयोगफलं परयोगस्यापरयोगस्य च फलभूतं नान्यस्वतन्त्रव्यापारभूतमनेन-केवलज्ञानेन तत्-परं तत्त्वं-परमात्मस्वरूपं दृश्यते तत्किं यदृष्ट्वा (दर्शनेच्छा) दर्शनाकाङक्षा निवर्तते, सिद्ध्स्व्रूप्दर्शने सर्वस्य वस्तुनो दृवात् ॥ 12 ॥ ए प्रमाणे केवलज्ञाननुं स्वरूप कही तेमां परतत्वनी योजना करी आपे छे. 4 202 VIJ श्रीषोडशकप्रकरण-15 Page #204 -------------------------------------------------------------------------- ________________ गाथार्थ :- आ केवलज्ञान परापर योगनुं फळ छे - आनाथी परपरमात्म स्वरूप देखाय छे. परमात्मस्वरूप सिद्धस्वरूपने जोया पछी कांई पण जोवानी तमन्ना रहेती नथी. विशेषार्थ :- परापर योगनुं फळ केवलज्ञान छे, एटले केवलज्ञान कांई स्वतंत्र व्यापार नथी पण तेने मेळववा माटे तेना कारण भूत परापर योग आदरवा ज पडे. | 12 . परतत्त्वस्वरूपमेव कारिकाचतुष्टयेनाह । तनुकरणादिविरहितं तच्चाचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्कलेशम् ॥ 13 ॥ तनुः शरीरं करणमन्तर्बहिर्भेदाद्विधा तत्रान्तःकरणं मनो बहिष्करणं च पञ्चेन्द्रियाण्यादिशब्दाद् योगाध्यवसायस्थानपरिग्रहः तैर्विरहितं-वियुक्तं तच्च परतत्त्वमचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा, सूक्ष्म-केवलविरहेणादृश्यत्वात् सूक्ष्मस्वभावं त्रैलोक्यमस्तकं-सर्वोपरिवर्ती सिद्धक्षेत्रविभागस्तस्मिंस्तिष्ठति यत् तत्तथा, निवृत्ता जन्मादयः सङ्क्लेशा यस्मात्तत्तथी ॥ 93 ॥ परतत्त्वना स्वरूपने चारगाथा द्वारा ग्रंथकार जणावी रह्या छे... गाथार्थ :- जे परतत्त्व ईन्द्रिय वि. थी रहित अचित्य गुण समूहवाळुं सूक्ष्म - अरूपी त्रणे लोकना मस्तके रहेल तेमज जन्मादि संकलेशथी पर थयेल छे. विशेषार्थ - शरीर, अंतःकरण मन अने बहिष्करण पांच ईन्द्रियो एम करणना बे प्रकार छे अने आदि शब्दथी योग अध्यवसाय स्थाननो परिग्रह करवो आ बधाथी परतत्त्व वेगळुं रहेल छे, अचित्य अनंत गुणो जेमां भरेला छे, केवलज्ञान विना तेना स्वरूपने जोवुं शक्य नथी; माटे ते सूक्ष्मस्वभाववाळुं कहेवाय छे. रिद्धिओ पुरुषाकारवाळा चौद राजना मस्तके सिद्धशीला छे तेमां बिराजमान छे, तेमज जन्म मरण वि. कोई जातना संकलेशो जेमने हवे रह्या नथी. ! 13 II **** स्स्स्स्स्स्स् श्री षोडशक प्रकरणमु-15 :::: 203. 11:31:33 Page #205 -------------------------------------------------------------------------- ________________ ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥ 14 ॥ परं - प्रकृष्टं ज्योतिः तमसो भावद्रव्यरूपादन्धकारात्परस्तात्परभागवर्ति, अत एवादित्यवर्णं सूर्यसदृशममलं रागादिमलरहितं, न क्षरति-न प्रच्यवते स्वभावात्कदाचिदित्यक्षरं ब्रह्म, बृहत्त्वाबूंहकत्वाच्च, यद् ब्र्ह्माद्यैर्म्हामुनिमियते ॥ 94 ॥ गाथार्थः- परमज्योति स्वरूप एटले ज द्रव्य भाव अंधकारथी पर; सूर्यसमान रागादिमुळ वगरनुं; अक्षर अने ब्रह्मरूप परतत्त्व छे. एम ब्रह्मादि महामुनि कहे छे. विशेषार्थ :- आत्मप्रदेशो प्रकाशमयज छे, ते प्रकाश आवरण हटी जता प्रगट थाय छे अने आवो प्रकाश प्रसरतो होय त्यारे अंधारुं क्यांय बाधक बनतुं नथी. एटले आवरण दूर थता अंधकारथी आवृत पदार्थ पण जणाई आवे छे "अने आत्मा छे ज नहि. "आत्मा नित्य ज छे." ईत्यादि भ्रमणा रूप जे भाव अंधकार हतो ते ओसरी जाय छे. झांखो प्रकाश होय तो वस्तु व्यवस्थित न पण देखाय माटे वस्तुना साचा सचोट स्वरूपने जोवा तो सूर्य ज काम आवे तेम आंतरिक साचा स्वरूपे जोवामां केवलज्ञान (सूर्यनी गरज सारे छे) माटे परतत्व सूर्य समान कह्युं, बेटरीना काच उपर कचरो के चीकाश होय तो प्रकाश झांखो पडे छे, तेम रागादि आत्मप्रकाशने झांखो पाडता होवाथी मळ रूपे छे. सिद्धोने ते न होवाथी अमळ कहेवाय छे. सिद्धो पोताना स्वभावथी क्यारेय छूटा पडता नथी माटे अक्षर, महान तेमज आत्मानुं पोषण करनार होवाथी ब्रह्म रूप, ब्रह्मादि महामुनिए परतत्त्वनुं आवुं स्वरूप कह्युं छे. में 14 नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु ॥ 15 ॥ नित्यं-ध्रुवं प्रकृतिभिर्मूलोत्तरभेदभिन्नकर्मस्वभावरूपाभिर्वियुक्तं स्वतन्त्रपरिभाषया, परतन्त्रपरिभाषया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तया वियुक्तं लोकालोकयोरालोकने आभोगो-विस्तारोऽनन्तकालोपयोगाविच्छेदरूपो (204 श्री षोडशक प्रकरण-15 Page #206 -------------------------------------------------------------------------- ________________ यस्य तत्तथा, स्तिमिततरङ्गो निश्चलोमिर्य उदधिस्तत्समं अवृ (नुद्ध) त्तिपूर्णकलशस्वभावत्वादवर्णं वर्णरहितमस्पर्शं स्पर्शरहितमगुरुलघु - अमूर्त द्रव्यत्वादगुरुलघुपरिणामोपेतम् । / 15 / / गाथार्थ :- नित्य कर्म प्रकृतिथी रहित लोकालोक जोवाने विस्तृत उपयोगवाळुं शांत समुद्र समान वर्ण अने स्पर्श वगरनुं तेमज अगुरुलघु पर्यायवाळुं परतत्त्व छे. विशेषार्थ:- नित्य - सदाकाल रहेनारुं छे, अक्षर एटले ज्यां सुधी ते पदार्थ = तत्त्व विद्यमान होय त्यां सुधी तेमां कशो फेरफार न थाय, त्यारे ध्रुव (नित्य) एटले अनंतकाल सुधी ते तत्त्व टकनारुं छे एवो अर्थ छे. एम अक्षर अने नित्यमां भेद जाणवो. आपणा शास्त्र प्रमाणे कर्मने प्रकृति कहेवाय ते आठे कर्मोथी रहित अने अन्य शास्त्र प्रमाणे सत्वरजस्तमो गुणनी साम्यवस्थाने प्रकृति कहेवाय, तेनाथी रहित, लोकालोक जोवामां आभोग विस्तार एटले अनंतकाल सुधी सतत उपयोग होवो एटले सर्वकाल व्यापि अने सर्वदेश व्यापि जेमनो उपयोग छे. कर्म होय त्यां सुधी आत्मप्रदेशो उकळता पाणीनी जेम उछळता होय ते खरी जवाथी आत्मप्रदेशो एकदम शांत-स्थिर बनी जाय छे. माटे शांत समुद्र समान अथवा भरेलो घडो छलकाय नहि तेम सर्वगुणोथी पूर्ण होवाथी शांत स्थिर रहे छे. वर्ण अने स्पर्शथी रहित उपलक्षणथी रस गंध वगरनुं, मूर्ण द्रव्यमांज गुरुलघु पर्याय होय त्यारे आत्मा तो अमूर्त द्रव्य होवाथी अगुरुलघु पर्यायवाळुं परतत्त्व छे. /15 ॥ सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । / निःशेवातीर्ति सशिवाघाविवीध्यम् । 6 सर्वाभिराबाधाभिः पीडाभी रहितं, परमानन्दसुखेन-मोक्षसुखेन स्र्व्साण्सारिजसुरवातिशासुनेत्यर्थ: सतं युक्त, संरहित, निःशेषा: :स्तथाभव्यत्वासिद्धत्वयोगसहवतिक्षायिकचारित्राद्यात्मस्वभावभूतांशलक्षणास्ता भ्योऽतीतं, सिद्धिसमये तन्निवृत्त्यभिधानात्, सदा शिवमति सदाशिवमादौ भवमाद्यं प्रधानप्रवाहापेक्षयादिभावेनावस्थितं वा एतदादिपदवाच्यम् ॥ श्रीषोडशक प्रकरण-15 205 : : : : : - - - - - - - - Page #207 -------------------------------------------------------------------------- ________________ आदिना निरञ्जनादिग्रहः परतत्त्वमिति सर्वत्र सम्बन्धनीयम् । / 16 / / 15 / / पुष्टि शुद्धिना लक्षण अने फळने कहे छे.. गाथार्थ :- सर्व जातनी पीडा विनानुं परमानंदथी युक्त संगरहित सर्व काळथी पर सदाशिव आद्य ईत्यादी पदथी संबोधवा योग्य परतत्त्व छे. विशेषार्थ :- शारीरिक मानसिक पीडा वगरनुं तन मन बन्नेनो अभाव होवाथी, बाह्य सामग्रीनी अपेक्षा न होवाथी सांसारिक सुख करता अनंत गुण सुखने भोगवनारुं/तथाभव्यत्व; असिद्धत्व; योग सहवर्ती जे क्षायिक चारित्र वि. आत्मस्वभावना अंशरूप जे कलाओ छे ते कलाओथी पर थयेल होवाथी निःशेष कलातीत, (कारणके सिद्ध थतां क्षायिक चारित्र वि. होतुं नथी) सदा शिव आद्य ज्यां सदा कल्याण रहेल छे; प्रधान प्रवाहनी अपेक्षाए आदिभाव रूप अवस्थित, आदिपदथी निरंजन निराक2 वि. पदोथी जे संबोध्य छे एवुं परतत्त्व छे. / / 16 ॥ ॥ इति पंचदशमुं षोडशकम् ॥ 206 + - श्रीषोडशक प्रकरणम्-15 Page #208 -------------------------------------------------------------------------- ________________ षोडशं समरसषोडशकम् एवं परतत्त्वमभिधाय तद्दर्शनानन्तरं यद्भवति तदाह एतद्दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः । / 1 / / एतत्प्रस्तुतं परमतत्त्वं दृष्ट्वाऽनेनैव परतत्त्वेन समरसापत्तिरेकता सञ्जायतेऽस्य-द्रष्टुः केवलिनः, परमानन्द इति यां समरसापत्तिमाहुर्वेदान्तवादिनः । / 1 / / परमा- प्रधान, ए प्रमाणे परतत्त्व कही तेना दर्शन पछी जे थाय ते दर्शावे छे.. गाथार्थ :- :- आ प्रमाणे परमतत्त्व सिद्ध स्वरूप (मोक्ष) ने देखीने आज परतत्त्वनी साथे केवली आत्मा समरसापत्ति एटले एकता पामे छे, जेने वेदान्तिओ परमानन्द कहे छे. विशेषार्थ :- अंतकृत केवली पण अंतमुहूर्त रहीने ज मोक्षे जाय छे. एटले केवलज्ञानथी सिद्ध स्वरूपने जोया पछी ज केवलीआत्मा सिद्ध स्वरूप बने छे. परतत्त्व जे ब्रह्मथी वाच्य छे अने आवा ब्रह्ममां एकमेक (तीन) थ भवं तेने वेआन्तीयो परमानन्द उहे छे. ॥ 1 ॥ परतत्त्वस्यैव शब्दान्तराभिधेयतामाह । / सैषाऽविद्यारहितावस्थापरमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथ्यता ॥ 2 ॥ अविद्यया-परतन्त्रप्रसिद्धाज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्येतिशब्दः स्वरूपदर्शने, एषैव चावस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूपमात्मनस्तत्ता ॥ 2 ॥ परतत्त्वने बीजा शब्दथी दर्शावे छे. गाथार्थ :- आ परतत्त्व रूप अविद्या वगरनी अवस्था परमात्म 207 श्रीषोडशक प्रकरणम्-16 Page #209 -------------------------------------------------------------------------- ________________ शब्दथी वाच्य छे. (बोलाय छे) आज अवस्था रागादि वगरनी तेमज आत्माना सत्यस्वरूपरूपे जाणवी. अविद्या - अन्य शास्त्रमां जे अज्ञान अर्थमां प्रसिद्ध छे. / 2 / अस्यामेवावस्थायां तन्त्रान्तरोक्तमन्यदपि संवादयन्नाह ॥ वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तेः ॥ 3 ॥ विशेषे भवा वैशेषिकास्ते च ते गुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्तै रहितः पुरुषोऽस्यामेवावस्थायां भवति तत्त्वेन-परमार्थेन, तेनाखण्डशुद्धज्ञानसुखाद्यन्वय्यात्मद्रव्यरूपाप्यशुद्धज्ञानाद्यभावरूपा मुक्तिः सिद्धा, न तु सर्वथाभावरूपा बौद्धाभिमता, विध्यातदीपेन कल्पस्य सर्वथा तुच्छरूपस्यात्मनो हन्तेति प्रत्यवधारणे जात्यन्तरस्य - 'दोषवतः स्तोऽदोस्स्व्त्त्व्स्याप्राप्तः । आ अवस्था विषे अन्य दर्शनना शास्त्रमां जे बीजुं कह्युं छे तेनो समन्वय करतां ग्रंथकार कहे छे.... गाथार्थ :- आ ज अवस्थामां पुरुष (आत्मा) परमार्थथी वैशेषिके मानेला गुणो (बुध्धि सुख दुःख ईच्छा द्वेष प्रयत्न) वगरनो थाय छे. परंतु आ अवस्थामां आत्मा बुझाई गयेला दीवा सरखो सर्वथा असत बनतो नथी. कारणके असतमां दोषवाळाथी भिन्न "अदोषवत्त्व" रूप अन्य जातिनी प्राप्ति संभवी शकती नथी. विशेषार्थ :- आ अवस्थामां आत्मा अशुद्ध ज्ञानादि गुणोथी रहित बने छे. तेथी अखंड शुद्ध सुख वि. मां अन्वय पामनार आत्मद्रव्यरूप मोक्ष अशुद्धज्ञानादिना अभाववाळो छे ए सिद्ध थयुं. परंतु दीवो बुझाई जतां कशे पण जतो नथी परंतु सर्वथा असत बने छे, तेम रागादिथी छूटो पडेलो दोष वगरनो शुद्ध आत्मा सर्वथा तुच्छ बनी जाय छे. तेज मुक्ति छे. एवुं जे बौद्धो माने छे. ते वात बराबर नथी. कारण के गधेडाना शिंगडामां कोईपण जातनी जाति संभवी शकती नथी. तेम संसारी आत्मा दोषवाळो होवाथी तेमां S श्रीषोडशक प्रकरण-16 Page #210 -------------------------------------------------------------------------- ________________ दोषवत्त्व जाति हती. शुद्ध मुक्त थतां तेमां अदोषवत्त्व जाति आवे, पण तुच्छ होवाथी तेमां पण आवी अदोषवत्त्व जाति संभवी शके नहिं अने पोताना अभाव माटे (ध्वंस माटे) कोई प्रवृत्ति करे ए वात संभवे नहिं. ज्यारे मुक्ति माटे बधा पुरुषार्थ to kare ja che., mATe अन्वयिआत्मद्रव्यनी उपरोक्त अवस्थाने ज मुक्ति मानवी ठीक छे. नहि वविआळाविवस्तुण्डरूप्तामाप्न्नोऽविद्यार्हिताव्स्थां वस्तुसत्तां भजत इति जात्यन्तराप्राप्तिः । नच स्वाभावार्थं कस्यचित्प्रवृत्तिः सम्भवतीति पुरुषार्थत्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन सर्वथा सन्तानोच्छेद इत्येकेषां बौद्धानां शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति । अनन्वितशुद्धक्षणानां मुक्तिचेऽन्यान्यमुक्तिसाङ्कर्यप्रसङ्गात् । वैशेषिकगुणरहित इति वाग्भङ्गया कथञ्चिन्निर्गुणमुक्तिपक्ष साकृत; सर्वथा निर्गुणमुक्तिपक्षस्तु वैवान्यावीनामवास्त: ॥ रू ॥ आना द्वारा "सर्वथा संतानना उच्छेद रूप मुक्ति छे." एवा केटलाक बौद्धोनो जे मत छे. तेनो अने बीजा केटलाकनो "शुद्ध क्षणनो उत्पाद रूप मुक्ति छे" एवो मत छे, तेनो निरास थई जाय छे. सर्वथा संताननो नाश थता आत्मद्रव्यनो अन्वय न घटे अने शुद्ध क्षणनां उत्पादनमां आत्मद्रव्यनो अन्वय न थतो होय तो आ ज आत्मानी मुक्ति अवस्था छे, एवो निर्णय शक्य न होवाथी एक बीजानी मुक्तिनुं सांकर्य थवानी आपत्ति आवशे अने वैशेषिक गुण रहित विशेष एटले क्षयोपशमभाव तत्र भवाः क्षायोपशमिकगुणा ए प्रमाणेनी वचन भंगीथी कथंचित/कोईक रीते/एक अपेक्षाए निर्गुण मुक्ति पक्ष (मुक्ति निर्गुणरूप छे. एवो पक्ष) अमने मान्य छे. कारण के मोक्षमां क्षायोपामिक गुणोनो अभाव मान्य ज छे, परंतु सर्व अपेक्षाए मुक्ति गुण वगरनी छे. एवो वेदान्ती वि. ना पक्षनो निरास थई जाय छे. कारणके कोईपण द्रव्य हंमेशा गुणवाळुं होय छे. अने 'गुणगुणिनोरभेद' आ नियम होवाथी गुणनो नाश थतां अन्वयी आत्मद्रव्यनो नाश थवानी आपत्ति आवे; जे ईष्ट नथी. / / 3 / / अस्यां वस्तुसत्यामवस्थायां तन्त्रान्तरोक्तं सम्भवित्वेन दर्शयन्नाह । एवं पशुत्वविगिमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमस्थान्तरेऽत्रैव ॥ 4 ॥ श्रीषोडशक प्रकरणम्-16 209 Page #211 -------------------------------------------------------------------------- ________________ एवमुक्तनीत्या पशुत्वमज्ञत्वं तस्य विगमोऽपुनर्भाविन नाश, दुःखानामन्तो, भूतानां पृथिव्यादीनां विगम-आत्यन्तिको वियोग इत्यादि । अन्यदपि उक्तावशिष्टमपि 'तन्त्रसिद्धं'- तत्तत्समयप्रसिद्धं सर्वं निरवशेषमवस्थान्तरे दोषरहितशुद्धगुणावस्थारूपेऽत्रैव - परतत्त्वस्वरूपे युज्यते नान्यत्र । / 4 / / हकीकतमां विद्यमान सत आ अवस्थामां एटले परमार्थथी विद्यमान आ अवस्थामां अन्य दर्शनमां कहेली वातो संभवी शके छे. ते रीते दर्शावता ग्रंथकार कहे छ... गाथार्थ :- उपरोक्त न्यायथी अज्ञानतानो नाश, दुःखोनो अंत; भूतो-पृथ्वी वि. नो वियोग ईत्यादि बीजुं पण जे शास्त्र प्रसिद्ध छे. ते बधु ज आ अवस्थान्तररूप परतत्त्वरूपमां ज संभवे छे, बीजे क्यां नहिं. विशेषार्थ :- अन्न-जड बतावा माणसने पशुं तरीके संबोधाय छे. तेथी पशुत्व - अन्नत्व अने विगम एटले एवो नाश थाय के फरी पाछो ते दोष न आवे; अवस्थान्तरे दोष रहित शुद्धगुणनी जे अवस्था ते परतत्त्व स्वरूप ज छे. ते अवस्थान्तरमांज आ बधुं घटी शके छे. पण जीभ अवस्थामां नहिं ॥ 4 ॥ एतच्च सर्वमपि तन्त्रान्तरसिद्धं यथाविधवस्तुतत्त्वाभ्युपगमे युज्यते तादृशं वस्तु परीक्षयन्नाह । परिणामिन्यात्मनि सति तत्तदृध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वे विद्यादौ वस्तुसत्येव ॥ 5 ॥ 'केनचिद्रूपेणान्वयित्वे सति केनचिद्रूपेण व्यतिरेकित्वं' परिणामः स विद्यते यस्य स परिणामी, तस्मिन्नात्मनि जीवे सत्यभ्युपगम्यमाने सति, मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेस्तस्मिन्नित्यत्वक्षणिकत्वादावेव विप्रतिपत्तेस्त निरासायेदं विशेषणं, तैस्तैर्ध्वनिभिः शब्दैर्वाच्यमभिधेयमेतत्प्रागुक्तमविद्यारहिताऽवस्थावैशेषिकगुणरहितपुरुषपशुत्वविगमादि । अथवा तैस्तैर्ध्वनिभिर्वाच्यं सम्यग्दर्शनज्ञानसदनुष्ठानादिप्रकरणोक्तमेतदखिलं स्यात् सम्भवेत् । अर्थान्तरे चात्मभिन्ने च तत्त्वे पदार्थे' विद्यादावविद्यादृष्टसंस्कारादिपदवाच्ये वस्तुसत्येव परमार्थतो विद्यमान एव नतु सांवृतसत्त्वेनाभ्युपगम्यमाने, तस्य कल्पितरूपत्वेन तत्त्वतोऽसत्त्वात् । / 5 / / 210 - श्रीषोडशकप्रकरणम्-16 Page #212 -------------------------------------------------------------------------- ________________ अन्य शास्त्रमां प्रसिद्ध आ सर्व पण; वस्तु जे रूपे छे ते प्रमाणे स्वीकारीए तो ज घटी शके. तेवी वस्तुनी परीक्षा करता कहे छे... गाथार्थ H- आत्माने परिणामी मानवामां आवे तो अने आत्मभिन्न अविद्या वि. पदार्थो परमार्थथी विद्यमान होय तो अविघारहितावस्था पशुत्वविगम ईत्यादि ते ते शब्दथी वाच्य आ बधु घटी शके छे. विशेषार्थ H- कोईक रूपे अन्वय थयो होय के अने साथोसाथ कोईक रूपे अभाव थाय तेने परिणाम कहेवाय. आवा परिणामवाळाने परिणामी कहेवाय. आवो परिणामी आत्मा मानवो पडे. मुक्ति माननारा बधा वादिओ आत्मानी सत्ताने माने छे. तेमां कोईने विरोध नथी. पण कोईक आत्माने सर्वथा नित्य कोईक आत्माने क्षणिक माने ईत्यादि जे विरोध छे, तेनो निरास करवा परिणामी विशेषण मूक्युं छे. जेथी बन्ने वातोनो कथंचित स्वीकार थई जाय छे. द्रव्य रूपे आत्मा नित्य छे अने पर्याय रूपे (क्षणे क्षणे बदलाता होवाथी) क्षणिक छे. अने अविघा, अदृष्ट, संस्कार वि. पदथी वाच्य आत्मा सिवायना पदार्थ हकीकतमां विद्यमान मानवा पडे. कर्म अने बीजा पण जड पदार्थो सत्य होय तो तेमनी आत्मा उपर असर थई शके. पण जो आत्मा नित्य होय तो तेमां कांईपण फेरफार संभवी न शके अने क्षणिक होय तो कर्म संयोग थतां आत्मा बदलाई जवाथी तेज आत्माना बंध मोक्ष घटी शके नहि, अने काल्पनिक पदार्थनी आत्मा उपर असर संभवे नहिं, कारण के ते काल्पनिक होवाथी हकीकतमां असत छे. बीज विना बीजनी कल्पना मात्रथी झाड उगी शकतुं नथी. mATe A be vAta mAnavAmAM Ave to ja वैशेषिकगुणरहित पशुत्वविगम ईत्यादि पदथी वाच्य परतत्त्व स्वरूप (मोक्ष) संभवी शके. अथवा ते ते शब्दथी वाच्य सम्यगदर्शन सम्यगज्ञान सदनुष्ठान ईत्यादि षोडशक प्रकरणमां कहेलुं बधु संभवी शके. ॥ 5 ॥ तथा तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योः ॥ 6 ॥ तेनार्थान्तरभूतेन तत्त्वेनाविद्यादिना योगः सम्बन्धः श्रीषोडशक प्रकरणम्-16 - आत्मनः कर्मबन्ध 211 Page #213 -------------------------------------------------------------------------- ________________ इत्यर्थः; तस्मिन् योग्यता-जीवस्य कर्मपुद्गलग्राहकस्वभावत्वमनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपं मुक्तिसमये विनिवृत्तिमत्तस्यां चित्रायां चैव-नानाप्रकारायामेव सत्यां नान्यथा, एकस्वभावायां योग्यतायां फलभेदासिद्धेः । दृश्यते च द्रव्यक्षेत्रकालभावप्रक्रोण तीर्थकरातीर्थकरप्रत्येकबुद्धस्वयंबुद्धादिरूपः फलभेदस्तस्मात्तन्नियामकं योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति । आ बे ज वात मानवाथी काम चाली जाय के बीजुं पण कोई मुक्त अमुक्त अवस्थानो भेद पाडवामां कारण छे? आ शंकानुं समाधान करता कहे छे. गाथार्थ - विचित्र तथाभव्यता ज अहीं भेद पाडनार छे. अन्यथा फळ भेद घटी शके नहिं. आ वात नियमां विद्वान पुरुषोए तत्त्वद्रष्टिथी विया2वी. विशेषार्थ :- तद् - कर्म तेनो संबंध, तेना विशेनी योग्यता एटले कर्मने ग्रहण करवानो स्वभाव जीवने अनादि पारिणामिक भव्यत्व रूप छे. जे सहजमळ कहेवाय छे. ते निवणि समये टळी जाय छे. आ सहज मळनी निवृत्ति थवामां जे भिन्नता छे ते ज विचित्र तथाभव्यता कहेवाय छे. आना आधारे कोईक व्हेलुं अने कोईक मोडुं मोक्षे जाय छे. ईत्यादि भेद देखाय छे. नहिं तो आवो भेद न पडी शके एटले के बधा एक ज साथे मोक्ष जता रहे. नियमान्नियमेन परिभावनीयं सर्वप्रकारैश्चिन्तनीयमेतत्त्रयं जीवकर्म (तथा)भव्यत्वरूपं विद्वद्भिः सूरिभिस्तत्त्वदृष्ट्यागमापनीतविपर्यय- मलया प्रज्ञयोच्चैरत्यर्थम् । ननु तीर्थकरसिद्धत्वादिकं नीलघटत्वादिवदर्थसमाजसिद्धमिति तत्प्रयोजकतया योग्यताभेदो न सिध्येदिति चेन्न । कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्वे तत्रापि तथाविधप्रयोजकान्तराश्रयणेऽनवस्थानात्, यदि चेयमनवस्था प्रामाणिकानां न दोषाय तदायं नियतधर्मककार्यनियामकस्तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिणामिभव्यत्वरूपः स्वीक्रियतामित्थमपि स्याद्वादप्रक्रियया दोषाभावादित्यधिकमस्मत्कृतस्याद्वादकल्पलतायाम् । / 6 / / [ 212 SIMI TE श्रीषोडशक प्रकरणमु-16 wwwwwwwwwwwwwwwws para 21m 2. 59 . " RAMITRA 25 Page #214 -------------------------------------------------------------------------- ________________ dravya क्षेत्र काल भावनी अपेक्षाए तीर्थंकर, अतीर्थकर, प्रत्येकबुद्ध स्वयंभुद्ध ईत्यादि रूप फळ देखाय छे. माटे तेनां भेदना नियामक तरीके योग्यतानी विचित्रता मानवी ज जोईए. विद्वानोए आत्मा, कर्म तथाभव्यत्वना स्वरूपने प्रज्ञाथी (आगमथी विपर्यय मूळ दूर थवाथी निर्मळ बनेली बुद्धिथी) चोक्कस सर्व रीते घणुं ज विचारवुं जोईए. शंकाकार - लीला वर्णनी माटी वि. सामग्री रूप पदार्थ समूहथी जेम लीलो घडो वि. बने छे, तेम ताद्रश सामग्री रूप पदार्थ समूहथी कोई तीर्थकर बने. कोई सामान्य केवली बनी सिद्ध थाय ईत्यादि घटी शके छे; माटे तीर्थकर वि. ना प्रयोजक तरीके योग्यता भेद सिद्ध थई शकतो नथी. समाधान :- दरेक कार्योमां जेटला धर्मो छे. ते योग्यतां विशेष द्वारा पेदा थई शके. तेमां तथाविध सामग्रीसमूहने प्रयोजक मानवा जशो तो तेवी सामग्री समुदाय केवी रीते त्यां आव्यो अने बन्यो ? तेनां प्रयोजक तरीके कहेवुं पडशे के तेवा प्रकारनी सामग्री अहीं भेगी थई एटले एम अन्य प्रयोजकनो आश्रय लेवो पडतो होवाथी अनवस्था दोष गळे वळगी पडशे. शंकाकार - प्रामाणिक पदार्थो माटे अनवस्था दोष रूपे बनती नथी. समाधान - तो नियत धर्मवाळा कार्यना नियामक तरीके तथाविध सामग्री समुदाय छे तेने ज कथंचित एक रूपे भासता परिणामिक भव्यत्व रूपे मानी लो. आ रीते मानवामां पण स्याद्वादनी परिभाषाथी बाध आवतो नथी. आ संबंधी विशेष विवेचन उपाध्याय महाराजे स्याद्धाद कल्पलतामां गुंचवण दूर करवा गुंच्युं छे. एटले तेवी सामग्री परिणामीभव्यत्व छे. ॥ 6 ॥ एतत्त्रयानाश्रयणे संसारमोक्षयोरनुपचरितयोरभावमापादयन्नाह । पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ॥ 7 ॥ द्वयोर्भावो द्विता, तस्यां भवं सैव वा द्वैतम् । न द्वैतमद्वैतं पुरुषस्याद्वैतं रम श्रीषोडशक प्रकरणम्-16 213 11 Page #215 -------------------------------------------------------------------------- ________________ पुरूषाद्वैतम् । तत्तु यदा भवति परतत्त्वमभ्युपगतं वेदान्तवादिभिः; अथवा विशिष्टं रागादिवासनारहितं बोधमानं बोधस्वलक्षणं परतत्त्वमभ्युपगतं भवति बौद्धैः; तदा भवभवविगमयोः संसारमोक्षयोर्विभेदो मुख्यः निरुपचरितः कथं युज्यते ? अर्थान्तरे हयविद्यावासनादौ तत्त्वे भेदके सति तभेदः स्यात्तदसत्त्वे तु न कथञ्चिदित्वर्थः । / 7 / / जीव, कर्म अने तथाभव्यत्वनो आश्रय न लईए तो मुख्य रीते संसार मोक्षनो अभाव थवानी आपत्ति आवशे. ते दर्शावे छे. गाथार्थ - ज्यारे जीव पुरुषात के रागादि रहित बोध मात्र रूप बने ते परतत्त्व छे, एवुं मानवामां आवे त्यारे मुख्य रीते संसार अने संसारनो निकाल = मोक्षनो भेद केवी रीते घटी शकशे ? विशेषार्थ - एक पुरुष मात्र-आत्माज सत् छे तेनो ज अंश ब्रह्म = पुरुषमां लीन थता मुक्ति थाय छे. एवुं वेदान्तीओ माने छे. रागादिवासना वगरनो बोध मात्र ज परतत्त्व छे. एवुं बौद्धो माने; बौद्ध मात्र ज्ञानने ज माने छे. बीजुं कोई बाह्य तत्त्व नथी. एम मात्र ब्रह्म के मात्र ज्ञान ज सत् होय तो संसार शेना कारणे अने मुक्ति शेनाथी थाय ? एमना मते तो कोई बीजुं कारण ज नथी. एटले उपचार वगरनो संसार के मोक्ष न घटी शके. भले काल्पनिक अंशनुं ब्रह्ममां लीन थवाथी काल्पनिक वासना छूटी जवाथी औपचारिक मोक्ष मानो; ते वगरनी अवस्थाने काल्पनिक संसार मानो पण ते वास्तविक नथी. ॥ 7 ॥ पुरुषाद्वैते विशिष्टबोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह । अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके । / 8 ॥ अग्निजलभूमयो वैषयिकसुखस्यापि दुःखरूपत्वात्परितापकरास्तत्त्वतो दुःखदा भवे संसारे यद् यस्मादनुभवसिद्धाः प्रत्यक्षप्रतीताः; रागादयो रागद्वेषमोहाश्च रौद्रा दारुणा असत्प्रवृत्तीनामसुन्दरचेष्टानामास्पदं मूलप्रतिष्ठा लोके सर्वत्रैवानुभवसिद्धास्ततः पुरुषाद्वैते ज्ञानाद्वैते वा प्रत्यक्षबाध इत्यर्थः; अयं चायुक्त श्रीषोडशकप्रकरणमु-16 Page #216 -------------------------------------------------------------------------- ________________ इति । बायार्थानां पुरुष इति ज्ञानमिति च नामान्तरमेव कृतं स्यात् वादिभिरितिभावः । / 8 / / पुरुषाद्वैत अने विशिष्टबोध मात्र मानवामां प्रत्यक्ष बाध छे ते दर्शावे छे... गाथार्थ - कारण के अग्नि पाणी भूमि संसारमां दुःख आपनारा छे. एवुं अनुभव सिद्ध छे अने दारुण राग द्वेष वि. लोकमां निंदनीय प्रवृत्तिनुं मूळ छे. ते पण अनुभव सिद्ध ज छे. विशेषार्थ :- जुवलन जल जमीन अने वैषयिक सुखो पण दुःख रूप होवाथी ताप उपजावनारा छे. दारुण राग द्वेष मोह कुचेष्टाना मूळ छे; आ सर्व लोकमां प्रत्यक्ष सिद्ध छे. तेनाथी पुरुषात के ज्ञानतनो प्रत्यक्ष बाध थाय छे. रे - M_na कहेवाय बाह्य atha che to खरा पण अमे एमने पुरुष/ज्ञान ज कहीए छीए. एम माना सावादी मा - नाम फेरव्युं कहेवाय, तेनाथी अद्वैतनी सिद्धि न थाय. । 8 ॥ अथ सर्वेऽप्येते बाया आन्तराश्च परिकल्पितरूपा evetyaashngkaayaamidbAda // परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ ॥ 9 ॥ परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति न विद्यन्ते तत्त्वेन परमार्थेन । तथा च कथममी पदार्थाः स्युर्भवेयुर्न कथञ्चिद्भवताप्यनभ्युपगमात् । इत्येवं 'तन्मात्र एव' पुरुषमात्र एव तत्त्वे परमार्थेऽभ्युपगम्यमाने भवभवविगमौ - संसारमोक्षौ कथं केन प्रकारेण युक्तौ ? न ऋथवित्यर्थः ॥ 8 ॥ बाह्य के आंतरिक भावो बघा कल्पना मात्र ज छे. एवी शंकानुं समाधान करतां ग्रंथकार कहे छे. गाथार्थ - जो बधा भावो kalpita ja che to हकीकतमां तेमनी हयातीज न रही, तो पछी आ विविध पदार्थो देखाय छे केवी रीते ? ए प्रमाणे पुरुष मात्रने ज वास्तविक मानता संसार मोक्ष केवी रीते घटी श्री षोडशक प्रकरण-16 215 Page #217 -------------------------------------------------------------------------- ________________ शकशे? विशेषार्थ :- कल्पना शिल्पथी घडायेला शरीरवाळा आ बधा बाह्य अने आंतरिक पदार्थो छे. एटले हकीकतमां ते पदार्थज आ विश्वमां विद्यमान नथी. पण आ विविध पदार्थोनी अनुभूति आखाय जगतने थाय छे अने तमे पण मानो ज छो. ते वात केवी रीते संभवे ? केमके अविद्यमान गधेडाना शिंगडानुं कोईने क्यारेय ज्ञान थतुं नथी. तेम तमारे मते बधा ज पदार्थो अविद्यमान ज छे माटे अने एकज पुरुष मात्र होय तो तेने बंधावानुं शेनाथी के जेथी तेने संसारी कहेवाय. शेनाथी छूटो पडे के जेथी मुक्त कहेवाय, कारण के बंधनथी छूटवुं तेनुं नाम मुक्ति कहेवाय छे ! पारकल्पनाया असंभवादपि परिकल्पिताऽसम्भव इत्याह । परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥ 10 ॥ परिकल्पिता परिकल्पनेत्यर्थः सापि चैषा बाह्यन्तराणामर्थानां हन्त विकल्पात्मिका वस्तुशून्यनिश्चयात्मिका न सम्भवति न युज्यते तन्मात्र एव पुरुषमात्र एव ज्ञानमात्र एव च तत्त्वेऽभ्युपगम्यमाने, तदतिरेकेणेतरपरिकल्पनाबीजपदार्थाभावादित्यर्थः । परिकल्पनानो संभव न होवाथी परिकल्पित पदार्थो संभवी शकता नथी ते दर्शावे छे. गाथार्थ :- पुरुष के ज्ञानने ज परमार्थ रूप स्वीकारता विकल्परूप परिकल्पना संभवी शकती नथी, जो निनिमित्त आ परिकल्पनाने मानशो तो क्यारेय पण तेनो अभाव थई शकशे नहिं. विशेषार्थ - परिकल्पना एटले बाह्य अने आंतरिक पदार्थो नथी एवो वस्तु शून्यनो निश्चय ते स्वरूप आ परिकल्पना घटी शके एम नथी; कारणके निश्चय-ते ज्ञान रूप छे माटे पुरुष के ज्ञानथी भिन्न परिकल्पनाना कारणभूत तो कोईक विषय अवश्य होय ज तेनो विषय पुरुष के ज्ञान तो बनी न शके, कारण के अहीं तेमनाथी भिन्न पदार्थनी शून्यतानो निश्चय 216 श्रीषोडशकप्रकरण-16 Page #218 -------------------------------------------------------------------------- ________________ che, mATe तत्वतियोगी तरीके अन्य पदार्थ ज लेवा पडे. पछी ते ज्ञान भाव के अभावनुं अवगाहन करे तेमां वांधो नथी. जेम घट ज्ञान माटे घटनी हाजरी जगतमां जरूरी छे तेम घटाभावना ज्ञान माटे पण घट हाजरी जगतमां होवी जरूरी छे. अभ्युपगम्य परिकल्पितां दूषणान्तरमाह - यदिवाऽभावोऽसम्भवो न नैव जातु कदाचिदप्यस्याः परिकल्पनायाः स्यात्, यदि निर्बीजापीयं बाह्यान्तरपदार्थपरिकल्पनेष्यते तदा संसारदशायामिव मुक्तावपीयं भवेदितिभावस्ततश्च संसारमोक्षभेदानुपपत्तिः; परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरसिद्धा प्र्स्तुताऽद्वैताद्वयानिः ॥ 10 ॥ कारणके प्रतियोगीना स्मरण (ज्ञान) विना तत्वतियोगिताक अभावनुं ज्ञान संभवी शकतुं नथी. पण तमारा मते तो तेवा पदार्थोनो अभाव छे. छतां पण जो निनिमित्त परिकल्पना मानशो तो संसार दशानी जेम मुक्तिमां पण तेवी निर्बीज परिकल्पना मानवी पडशे. कारण के आ परिकल्पना संसार दशामां ज होय छे. पण मोक्षमां नथी ते माटेनुं कोई hetu to che नहिं अने जे निनिमित्त भाव होय तो सर्वदा होय, नहितो क्यारेय पण न होय एवो नियम छे. अने बन्ने दशामां बाह्यान्तर पदार्थनी परिकल्पना ईच्छता संसार अने मोक्षमां कशो पण फेर रहेशे नहिं. हवे परिकल्पनाना बीज (हेतु) नो अभाव मानो तो पुरुष के बोधरूप स्वलक्षण अतिरिक्त वस्तुनी सिद्धि थवाथी प्रस्तुत बने अद्वैत पक्षनी हानि थशे. ते 10 ॥ एवं परपक्षं निरस्य स्वोक्तत्रयसमर्थनायाह तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः । / भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः ॥ 11 ॥ तस्माद्यथोक्तमेतत्रितयं - जीवकर्मतथाभव्यत्वरूपं नियमेन नियोगेन धीधनैर्बुद्धिधनैः पुम्भिः पुरुषैः भवभवविगमनिबन्धनं संसारमोक्षकारणमालोच्यं सम्यग्भावनीयं, शान्तचेतोभिररक्तद्विष्टचित्तैः । / 11 / / श्री षोडशक प्रकरण-16 217 Page #219 -------------------------------------------------------------------------- ________________ ए प्रमाणे परपक्षनो निरास करी स्वशास्त्र प्रणीत त्रण पदनुं समर्थन करवा सारु कहे छे. गाथार्थ - परपक्ष प्रमाणे कोई पण रीते तांतणा भेगा न थतां होवाथी जीव, कर्म अने तथाभव्यत्व आ त्रणने संसार मोक्षना कारण तरीके बुद्धिशाळी पुरुषोए शान्तचित्तथी चोक्कस सारी रीते विचारवा जोईए. विशेषार्थ :- शान्तचित्त H राग द्वेषथी मन मेलुं कर्या विना एटले आ मारुं शास्त्र छे, एम मानी तेना प्रत्ये राग राखी अने शेष दार्शनिक शास्त्र मारा नथी, माटे तेनां प्रत्ये द्वेष भाव राखीने जो विचारवा जईए तो क्यारेय सत्य अर्थ हाथ आवी ना शके. माटे तटस्थभावथी आपेलो फेंसलो ज मान्य थाय छे. जेमां सत्यनो ज जय थाय छे. अन्यथा निदोंषना गळे फांसो बाधवानो अवसर आवे. तेम दोषित पदार्थ पण बुद्धिनी करामतथी सामान्य जनोना गळे लटकावी शकाय छे. आवो दोष उभो न थाय माटे "शान्तचेतोभि" विशेषण मूक्युं छे... / 11 . ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं, वा यदेष्यते तदा को दोष । आगमानुसारेणैव युक्तिप्रवर्त्तनस्य न्यायत्वादत आह - ऐदम्पर्यं शुद्ध्यति यत्रासावागमः सुपरिशुद्धः । तमारे तद्देश चावीथाप्रधातु छे 99 ऐदम्पर्य्य - प्रकृतार्थोपपत्तितात्पर्य्य यत्रागमे शुद्ध्यति निर्वहति असावागमः सुपरिशुद्धः, प्रमाणभूतस्तात्पर्य्यार्थपर्यन्तं प्रमाणशब्दव्यापारात्तदभावे ऐदम्पर्यशुद्ध्यभावे तद्देशः परिशुद्धागमैकदेशार्थगर्भः कश्चिदन्य आगमः स्यान्नतु मूलागम एव; शंका - जो आगमनुं आलंबन लईने पुरुषात के ज्ञानाद्वैत मानवामां आवे तो तेमां शुं दोष? कारणके आगमना अनुसारे ज युक्तिने दोडाववी उचित कहेवाय, ते शंकाने जडमूळथी उखेडवा सारुं ग्रंथकार तीण कुहाडी रूपी गाथा दर्शावे छे. गाथार्थ:- जे आगममां ऐदम्प फुट थाय छे ते ज परिशुद्ध आगम छे. तेना अभावे विपरीत पदार्थनुं ग्रहण थतुं होवाथी ते शुद्ध आगमना एक देशवाळुं कोईक अन्य आगम जाणवुं. 218 श्रीषोडशकप्रकरण-16 Page #220 -------------------------------------------------------------------------- ________________ विशेषार्थ :- ऐदत्पर्य = प्रकृत अर्थ घटी शके तेवो तात्पर्य जे आगममां निवह पामी शके ते शुद्ध आगम प्रमाणभूत जाणवुं. ते आगमना केटलाक पदार्थ बीजा आगममां होय पण तेमां ऐदत्पर्य न घटी शके तो मूळ आगमथी भिन्न जाणवुं. अन्यथाइ[[मूना नैववाक्य्स्य् कस्यचिद्वचनस्य तदेक- वाक्यतानापन्नवाक्यान्तर मिश्रितत्वेन वैपरीत्येन ग्रहणादत एवैदम्पर्य्यार्थान्वेषिणः समतामवलम्बमाना अन्यतीर्थिका अपि तदर्थविरुद्धवाक्यार्थान- नुप्रवेशेन यावदुपपन्नमिच्छन्ति न तु निकान्तन ॥12॥ कारण के मूळ आगमना समानविषयवाळा एटले एक बीजाने बाध न आवे एवा वाक्यना कोईक वचनने अन्य दर्शनीओए पण कह्युं अने पछी तेनी साथे बीजा पोतानां घरनांए वाक्यो जोडी दीधा के मूळ आगमना वाक्य साथे जेनो विरोध आवे; एम विरोध रूपी विषथी मिश्रीत थवा द्वारा ते वचन पण विपरीत रीते ग्रहण थवाथी विपरीत ज्ञान करावे. माटेज तो ऐदत्पर्य अर्थनी तलाश करनारा अन्य दर्शनीओ पण समताने धारण करता ते ऐदत्पर्य अर्थनी विरुद्ध वाक्यर्थने ग्रहण कर्या विना जेटलुं घटी शके - बंध बेसतुं होय तेटलुं ज स्वीकारे छे. परंतु एकांत मिथ्यात्वथी बधु उंधुं घालीने स्वीकारी लेता नथी. / 12 ॥ नन्वैवमन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरतन्त्रे द्वेषः कार्यो नवेत्याशङ्कायामाह । तत्रापि च न द्वेषः कार्यो यत्नतो मृग्यः । तस्य न वेव सर्व थवाना - . 9रू छे तत्रापि - तदेकदेशभूतागमान्तरेऽपि न द्वेषः कार्यः; तु पुनर्विषयो यत्नतो मृग्यस्तदर्थानुपपत्तिपरिहारो यत्नतः कर्तव्यः, गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । विपरीत पणे स्वीकारेल मूळ आगमना एक देशथी युक्त अन्य मतना , शास्त्रमां द्वेष करवो के नहि एवी शंकानुं समाधान करता कहे छे. गाथार्थ - अन्य आगममां पण द्वेष न करवो परंतु अनुपपत्ति - श्रीगोडशक प्रकरण-16 219 ) : - Page #221 -------------------------------------------------------------------------- ________________ असंगतिनो यत्नथी परिहार करवो. कारण के अन्य आगम वि. बधु ज द्वादशांगीथी भिन्न न होवाथी ते आगमना पण बधा वचनो सुंदर ज विशेषार्थ - अन्य दर्शनीय शास्त्रमां पण द्वेष न करवो; पण मूळ आगम साथे तेनो अर्थ बंध बेसतो न होय तेने युक्ति पूर्वक प्रयत्नथी बेसाडी देवो कारण के गुणानुरागी माणसोनो परवचननी अनुपपत्तिने दूर करवानो स्वभाव होय छे. ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या नतु सर्वथानुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यत आह तस्या- प्यागमान्तरस्य सद्ववचनं शोभनं वचनं सर्वे यद् यस्मात्प्रवचनान्मूलागमा- दन्यत्र किन्तु तदनुपात्येव, तथा च तस्य मूलागमेनैकवाक्यतामापाद्योप- पत्तिरेव कर्तव्येत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेस्तदरुचिस्तु तत्त्वतो दृष्टिवादारुचिपर्य्यवसायिनीति suprsiddhmupdeshpvAvI | 93 // शंका - हकीकतमां जे युक्ति पूर्वकनुं वचन होय ते न बेसतुं होय तो तेनी आपत्ति दूर करवी तो योग्य कहेवाय. पण जे सर्वथा अयुक्त होय तेनी आपत्ति दूर करवी जोईए ए वात तो बराबर नथी. समाधान :- बधुं ज मूळप्रवचनथी प्रभवेलुं होवाथी ते सर्वे मूळ आगमने अनुसरनारा ज छे. माटे अन्य दर्शनीय आगम ग्रंथो पण सदुवचनवाळा छे अने ते अन्य आगमना वचनोनो मूळ आगम साथे विरोध दूर करी संगति करवी जोईए. आवी रीते ज तो "समकितधारीए ग्रहण करेलुं मिथ्याश्रत पण सम्यक कृत बने छे" ए वात सिद्ध थाय छे अन्य शास्त्र उपर अरुचि राखवी ते खरेखर द्वादशांगी उपर अरुचि करी कहेवाय. आ वात उपदेशपद वि.मां सुप्रसिद्ध छे. | 13 उक्ताद्वैषस्यैव तत्त्वज्ञानानुकूलतामभिधातुमाह । अद्वेषो जिज्ञासा शुश्रूषा श्रावणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ 14 ॥ 220 श्रीषोडशक प्रकरणमु-16 11111111111 ------ ------------------- Page #222 -------------------------------------------------------------------------- ________________ अद्वेषः पक्षपातकृताप्रीतिपरिहारस्तत्त्वविषयः जिज्ञासा, तत्पूर्विका तत्त्वज्ञानेच्छा शुश्रूषा बोधश्रोतः सिराकल्पा तत्त्वजिज्ञासापूर्व्विका, श्रवणमाकर्णनं, बोधोऽवगमः, मीमांसा - तत्त्वविचाररूपा, ततः श्रवणादिपदानां द्वन्द्वः परिशुद्धा सर्वतो भावविशुद्धा भावविशुद्धा प्रतिपत्तिमीमांसोत्तरकालभाविनीदमित्थमेवेति निश्चयाकारापरिच्छित्तिः तत्त्वविषयैव प्रवृत्तिः परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया क्रिया प्रवृत्तिशब्दो द्विरावर्त्यते तेनायमर्थः तत्त्वे प्रवृत्तिराष्टाङ्गिकी अष्टभिरद्वेषादिभिरङ्गैर्निर्वृत्ता, तेन मूलागमैकदेशागमे न द्वेषः कार्य कृति ॥ 14 ॥ अन्य शास्त्र प्रत्येनो अद्वेष तत्त्वज्ञानने अनुकूल छे. ते दर्शाववा सारु ग्रंथकार कहे छे... गाथार्थ :- अद्वेष, जिज्ञासा, शुश्रुषा, सांभलवुं, जाणवुं, विचारवुं, भाव पूर्वक विशुद्धिथी स्वीकार, तेमां प्रवृत्ति; आ आठ तत्त्वमां प्रवृत्ति माटेना कारणो छे. विशेषार्थ :- अद्वेष कोईक तत्व प्रत्ये पक्षपातथी जागेली अप्रीतिने दूर ka2वी ते, जीज्ञासा - अद्वेषपूर्वकनी तत्त्वने जाणवानी ईच्छा ते. शुश्रूषा - बोधनो प्रवाह वहेतो रहे ते माटेनी सिरासमान सांभळवानी ईच्छा थवी ते. श्रवण - तत्त्वने सांभळवुं ते बोध - तत्त्वने सांभळी समजवुं ते मीमांसा - तत्त्वने विषे विचारणा करवी ते (श्रवण - बोध - मीमांसा आ त्रणे पदोनो द्वन्द्व समास छे) परिशुद्ध प्रतिपत्ति - मीमांसा पछी भावनी शुद्धिथी 'आ आमज छे', आवा प्रकारनो तत्त्व संबंधी निश्चय (चोतरफथी भावनी विशुद्धि पूर्वकनो स्वीकार ते) प्रवृत्ति - प्रतिपत्ति पछी तत्त्वसंबंधी क्रियामां प्रर्वत्तवुं ते. - प्रवृत्ति शब्द बे वार लेवानो छे तेथी आवो अर्थ नीकळशे. तत्त्व विशे प्रवृत्ति अद्वेष आदि आठ अंगथी बने छे. तेथी मूळ आगमना एक देश भूत आगम उपर पण द्वेष न करवो ॥ 14 ॥ एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह । गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्त्तितव्यं कुशले न्यायः सतामेषः । / 15 / / श्रीषोडशक प्रकरणम्-16 - 221 * Page #223 -------------------------------------------------------------------------- ________________ गर्भार्थं हृदयगतार्थं खलुशब्दोऽवधारणं, एषां प्राक्प्रक्रतानां भावानां यत्नतः प्रयत्नात् समालोच्य सूक्ष्मप्रज्ञया विचार्य पुंसा पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्त्तितव्यं, न्यायोऽविचलितमार्गः सतां सत्पुरुषाणामेष वर्त्तते नान्यः ॥ 66 ॥ ए प्रमाणे सद्धर्म परीक्षकादि भावोनुं प्रतिपादन करी तत्संबंधी फळनो उपदेश दर्शावे छे... गाथार्थ :- आ भावोना गाथार्थने प्रयत्नथी विचारीने पुरुषोए कुशल अनुष्ठानमां प्रवर्तवुं जोईए; आ सज्जन पुरुषोनी नीति छे. विशेषार्थ :- आ सोळ प्रकरणमां जे पदार्थो दर्शाव्या छे ते घणां गूढ अर्थ वाळा छे. ते अर्थने हृदयनी लागणीथी ज प्रगट करी शकाय एम छे, माटे शुद्ध हृदयथी सूक्ष्म प्रज्ञाथी प्रयत्न पूर्वक समालोचना करीने सानुष्ठानमां प्रवृत्ति करवी सत्पुरुषोनो आ ज न्याय-अविचलित मार्ग छे. सूक्ष्मबुद्धिथी न विचारीए तो खोटा अनुष्ठानमां श्रद्धा थतां तेमां प्रवृत्ति करवाथी खोटी परंपरा उभी थवानी आपत्ति आवे ॥ 15 ॥ अथैते भावाः कुतोऽभिहिताः किमर्थं वेत्याह । एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥ 16 ॥ एते प्रस्तुता भावाः प्रवचनतो द्वादशाङ्गात् खलुशब्दो वाक्यालङ्कारे स्मुहताः एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां विस्तृतावगाहनाक्षमधियां हितार्थं तु हितायैव च पुनः आत्मनोऽनुस्मरणाय, कीदृशा भावा ? आदित आरभ्य भवविरहो मोक्षस्तस्य सिद्धिर्निष्पत्तिः फलं येषां ते तथा ॥ 66 ॥ - आ भावो तमे क्यांथी कह्यां छे ? अने शा माटे कह्या छे ? एवो ग्रंथकार प्रत्ये प्रश्न थतां ग्रंथकार तेनु समाधान करता कहे छे.. गाथार्थ :- आ पदार्थो द्वादशांगी प्रवचनमांथी मंद बुद्धिवाळाना हित माटे अने पोताने स्मरण करवा माटे उद्धर्या छे. अने आ भावो मोक्षनी सिद्धिरूप फळने आपनारा छे. 222 श्रीषोडशक प्रकरणम्-16 Page #224 -------------------------------------------------------------------------- ________________ विशेषार्थ - प्रशस्त प्रकृष्ट वचन ते प्रवचन. ते प्रवचन रूप द्वादशांगीथी आ भावो समुद्धर्या एटले प्रवचन साथे विरोध न आवे ते रीते नानकडा ग्रंथमां अलग करीने स्थाप्या छे. विशाळ समुद्र समान आगममां अवगाहन करवा जेमनी बुद्धि समर्थ नथी तेना हित माटे अने पोताने ते भावो पुनयाद करवा माटे उद्धर्या छे. ते शरूआतथी मांडी छेक सुधीनां भावो भवविरह-मोक्ष तेनी निष्पत्ति रूप फळवाळा छे. आमांथी कोई पण भावने बराबर विचारीने आदरो तो ते मोक्ष आप्या विना ना रहे. / 16 ! अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदिशन्नाह । धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥ 17 ॥ धर्मस्य - श्रुतचारित्ररूपस्य श्रवणे यत्न आदरः सततमनवरतं कार्यो बहुश्रुतसमीपे हितकातिभिर्हितार्थिभिर्नृसिंहै:- पुरुषोत्तमैः, वचनं प्रार्थनारूपं नन्वितिवितर्के हारिभद्रं हरिभद्रसम्बन्धीदं, यद्वा ननु-निश्चितं हारि मनोज्ञ भद्रमिदं वचो यद्बहुश्रुतेभ्य एव धर्मः श्रोतव्य इति; अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये । / 17 / / हवे ग्रंथकार ज्ञानीना दयगत रहस्यमय पदार्थ ने जाणवा माटे बहुश्रुतनी भक्तिनो उपदेश आपता कहे छे. * गाथार्थ - हितने ईच्छनारा पुरुषोत्तम पुरुषोए बहुश्रुत पासे धर्म सांभळवा माटे सतत यत्न करवो जोईए. आ हरिभद्रसूरिनुं वचन (भलामण) छे. विशेषार्थ :- श्रुतचारित्र रूप धर्म साभळवामां सतत आदर राखवो पण हितने ईच्छनारा उत्तम पुरुषोए बहुश्रुत पासे ज सांभळवो. आ प्रार्थना रूप वचन हरिभद्रसूरिनुं छे अथवा ननु-निश्चित मनोज्ञ भद्र आ वचन छे. ते बहुश्रुत पासेथी सांभळवा. अबहुश्रुत पासे सांभळता उलटी आपत्ति आववानो संभव छे माटे तेमना शिष्य आ गाथा बनावी छे. एम अन्य आचार्यो माने che. / 17 ॥ E s sess -कार- - - - क . श्रीषोडशक प्रकरण-16 223 Page #225 -------------------------------------------------------------------------- ________________ इति महोपाध्यायश्री कल्याणविजयगणिशिष्यपण्डित श्रीलाभविजयग0 शिष्यपण्डितश्री जीतविजयग0 सतीर्थपण्डितश्री नयविजयगणिचरणकमलचञ्चरीकपण्डितश्रीपद्मविजयगणिसहोदरोपाध्याय श्रीयशोविजयगणिविरचिता योगदीपिकानाम्नी षोडशकवृत्तिः सम्पूर्णा । एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥ 1 ॥ 17 ॥ ए प्रमाणे महोपाध्याय श्री कल्याण विजय गणिना प्रधान अन्तवासी पंडित श्री लाभविजयगणि तेओश्रीना शिष्यरत्न पंडित श्री जीतविजय गणि तेमना गुरुबंधु श्री नयविजयगणिना पदपंकजमां भ्रमरनी जेम लट्टु बननारा (श्रुतपरागने मेळवनारा) श्री पद्म विजयगणिना लघुबंधु उपाध्याय श्री यशोविजयगणिवर्ये रचेली योगदीपीका नामनी षोडशकनी टीका पूर्ण थई. संक्षेपमां अर्थनुं अवगाहन करावनारी आ षोडशकनी व्याख्या आखात्रीजे पूरी थई ते अक्षय सिद्धि माटे थाओ. ॥ इति षोडशकविवरणयुतं ॥ श्री षोडशकप्रकरणं समाप्तम् [मतिमांघना कारणे गुढार्थथी गहन आ ग्रंथवनमां हुं क्यांय भुलो पड्यो हौं, तो विर्ग तेने सुधारीने वांचे...] 224 देव गुरूनी असीम कृपाथी षोडशक गुर्जर भाषानुवाद समाप्त श्रीषोडशक प्रकरणम्-16 Page #226 -------------------------------------------------------------------------- ________________ शतः शतः वंदन हो सत्यपुर के विरल विभूति को: जिस तीर्थ की प्रशंसा अनंत लब्धि निधान श्री गौतमस्वामी ने अष्टापद तीर्थ पर जगचिंतामणी सूत्र के अन्तर्गत की थी । एसे महातीर्थ में अनेक प्रभावशाली महापुरूषोने जन्म लीया है । एसे सत्यपुर नगर में आसवाल जातिवान राजमल्ल नाम का धन वैभव से युक्त श्रावक था । धर्मपत्नी मूलीदेवी जो स्वयं आराधक व धर्मनिष्ठ नारी थी । वहात समय पसार होने के बाद परिवार में पुण्यशाली पुत्र का जन्म हुआ । सूर्य जैसा तेजस्वी होने के कारण उसका नाम भानुराम रखा । जो मातपिता के सुसंस्कारो के सिंचन से धर्माभिमुख हुआ । -अकवार परमपुण्योदय से सत्यपुर नगरमें आचार्य देवसूरिजी का आगमन हुआ । उनके उपदेश से वैराग्य वासित वनकर भानुराम ने संयमग्रहण किया । उनका नाम भावविजय रखा । गुरु निश्रा को प्राप्त करके तप-जप ज्ञान क्रिया में आगे बढते योग्यता देखकर गुरुदेव ने जोधपुर नगरम भावविजय को गणिपद से अलंकृत किया । -भावविजय गणि का पूर्वकृत कर्म के अनुसार आंखो का तेज नष्टहुआ । गुरुदेवने साधुओ को सेवा मे रखकर पाटण में गणिवर को स्थिरवास रखा स्वकृत निंदा व परसुकृत की अनुमोदना के साथ अपनी आराधना में तल्लीन बन गये । - एकवार गणिवर को रात्रि में स्वप्न आया उसमें देवने अंतरिक्ष तीर्थ का इतिहास सुनाया । प्रातः संघ को इक्कट्ठा करके वात की मेरे शिरपुर जाने की इच्छा है संघ तैयार हो गया । चतुर्विध संघ के साथ शिरपुर गये । लेकिन आंखों का तज न होने के कारण दर्शन नहि हुए । इसलिए वहोत पश्चाताप करने लगे - उस समय एकाग्रता के साथ निर्णय किया कि जब तक परमात्मा के दर्शन नहि होगे तव तक अन्नजल का त्याग । तीन दिन के बाद शासन देव की सहाय से पुनः आंखो का तेज प्राप्त हुआ । अत्यंत भाव विभोर होकर परमात्मा के दर्शन हुए । शासन देवने नया मंदिर बनाने का आदेश दिया । गणिवर ने संघ समक्ष उपदेश देकर मंदिर का जीर्णोद्धार कराया । वी.सं. - 1715 में गणिवर ने प्रतिष्ठा करायी. उस समय अंतरीक्ष पार्श्वनाथ की मूर्ति पवासण से एक अंगुल अद्धर थी । जगतगुरु हीरसूरिजी के शिष्य विजयसेन सूरिजी के शिष्य देव सुरिजी के शिष्य भावविजयजी थे । कोटि कोटि वंदन हो सत्यपुर के महापुरुष ko । Tejas Printers. (Hasmukh Shah) PHONE : P.P. 5356476