SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ANY त्रयोदशं गुरुविनय षोडशकम् दीक्षितः साधुः सच्चेष्टां सम्यक्करोतीत्युक्तं तामेवोपदर्शयति । गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥ १ ॥ गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा शोभनबाह्यव्यापाररूपा विज्ञेया ।। १ ॥ સાધુ સચ્ચેષ્ટા સારી રીતે કરે છે એમ કહ્યું તે ક્રિયાઓને જ દર્શાવે છે. ગાથાર્થ - ગુરુ વિનય, સ્વાધ્યાય, યોગાભ્યાસ, પરાર્થકરણ અને ઈતિ કર્તવ્યતા સ્વરૂપે આગલ કહેવાતી ક્રિયા સાથેની સાધુ સચ્ચેષ્ટા જાણવી. विशेषार्थ :- साधु सय्येष्ट! - साधुमीनो वा सा व्यापार...।।१।। तत्र गुरुविनयस्वरूपमाह औचित्याद्गुरुवृद्बिहुमानस्तत्कृतज्ञताचितम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ २ ॥ औचित्यादूवभूमिकापेक्षया गुरुवृत्तिर्गुरुविषयः स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिर्या बहुमान आन्तरः प्रीतिविशेषो गुणरागात्मा, न महोदयात्, मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन तस्य मोक्षं प्रत्यनुपकारकत्वात्, मोक्षानुकूलस्य तु गुरुभावप्रतिबन्धस्यानिषेधात्ततः सकलकल्याणसिद्धेःस तथा तेषु गुरुषु कृतज्ञताचित्तं यथास्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापनादौ कृत इति । तथाज्ञया गुरुनिर्देशेन योगः कार्यव्यापकत्वसम्बन्धः सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमितियावत्; सत्यं च तत्करणं च सत्यकरणं तस्याज्ञायोगस्य सत्यकरणं तत्सत्यकरणं तदेव तत्ता स्वार्थे तल् आज्ञाफलसम्पादकत्वमितियावदित्येष सर्वोऽपि गुरुविनयः गुरुप्रीत्यर्थबाह्यव्यापारत्वात् ।। २ ।। त्यां गुरु विनयतुं स्व३५ गावे छे.... શ્રીષોડશકપ્રકરણમુ૧૩ 165 wwwwwwwwar Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy