SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नवमं पूजास्वरूप षोडशकम् पूजाविच्छेदतोऽस्य कर्तव्येत्युक्तं । सैव स्वरूपतोऽभिधीयते । स्नानविलेपनसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥ १ ॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा ॥ २ ॥ स्नानं गन्धद्रव्यसंयोजितं स्नात्रं, विलेपनं चन्दनकुखमादिभिः, सुष्टु सुगन्धिपुष्पाणि जात्यादीनि, सुगन्धिधूपः काकतुण्डादेस्तदादिभिरपरैरपि शुभैर्गन्धद्रव्यविशेषैः कान्तं मनोहारि विभवानुसारतः सम्पदनुसारेण यत्पूजनमित्यग्रे सम्बन्धः काले त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले, नियतं सदा, विधानेन शास्त्रोक्तेन ।। १ ।। न विद्यते उपकृतमुपकारो येभ्यस्ते च ते परे च तेभ्यो हितं तस्मिन् रतः; अनुपकृतउपकारफलाभागी सन् परहितरत इति वा, निष्कारणवत्सल इत्यर्थः । शिवदो मोक्षार्पकः त्रिदशेशैरिन्द्रैः पूजितो भगवान् समग्रैश्वार्यादिसम्पन्नः; पूज्यः पूजनीयो, हितकामानां हितार्थिनां प्राणिनामित्येवंविधकुशलपरिणामरूपया भक्त्या यत्पूजनं सा पूजोच्यते ।। २ ।। દિવસનું આંતરું પાડ્યા વગર પ્રભુ પ્રતિમા પૂજવાની વાત કરી હવે તે પૂજાનું स्व३५४ छ... ગાથાર્થ ”- ઉપકાર નહિ કરનાર એવા બીજા પ્રાણીઓનું પણ હિત કરવામાં તત્પર, મોક્ષ સુખને આપનારા, ઈન્દ્રોથી પૂજાયેલા એશ્વર્યાદિથી સંપન્ન પ્રભુ પૂજનીય છે. આવી ભક્તિથી (આવા કુશળભાવથી) હિતની કામનાવાળા પ્રાણીઓ સુંદર રીતે પ્રક્ષાલ, ચંદનાદિથી વિલેપન, સારા સુગંધી પુષ્પ, ધૂપ વિ. થી વૈભવને અનુસારે મનને હરનારી સમયસર नियत विधि प्रभाए. पून ४३ छ; तने पूरी उवाय छे. ॥ १ ॥ २ ॥ 114 શ્રીષોડશકપ્રકરણ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy