SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह । सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः । सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ २ ॥ सिंहासने देवनिर्मितसिंहोपलक्षितासने छत्रत्रयसहितकल्पपादपस्याधोऽधस्तान्निषण्णं सत्त्वानां प्राणिनामर्थ उपकारस्तस्मिन् सम्यक्प्रवृत्तं देशनयाधर्मकथया कान्तं कमनीयमत्यन्तमतिशयेन ।। २ ॥ . ત્યાં જિનેશ્વરનું રૂપ આવું ધ્યાવું જોઈએ તે દર્શાવે છે. ગાથાર્થ :- દેવ નિર્મિત સિંહથી ઉપલક્ષિત આસન ઉપર બિરાજમાન, ત્રણ છત્ર યુક્ત કલ્પવૃક્ષની નીચે રહેલા પ્રાણીઓનાં ઉપકાર માટે દેશનામાં સારી રીતે પ્રવૃત્ત થયેલ અત્યંત મનોહર એવાં જિનેશ્વરના स्व३५ने ध्याj॥ २ ॥.... .... . आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ ३ ॥ आधीनां - मानसीनां : पीडानां परमौषधं तदपनेतृत्वेनाव्याहतमनुपहतमखिलसम्पदां सर्वसम्पत्तीनां बीजं-कारणं चत्रादीनि यानि लक्षणानि चक्रस्वस्तिककमलकुलिशादीनि "तैर्युतं सहितं निर्मीयतेऽनेनेति निर्माणं सर्वोत्तम पुण्यनिर्माणं यस्य स तथा तं सर्वातिशयितादृष्टाकृष्टपरमाणुनिर्मितमित्यर्थः ।। ३ ।। निर्वाणसाधनं भुवि भव्यानामय्यमतुलमाहास्यम् । .. सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च ॥ ४ ॥ : ११ निर्वाणसाधनं परमपदप्रापकं भुवि-पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसाधारणप्रभावं सुरा देवा सिद्धा विद्यामन्त्रसिद्धादयों योगिनो योगबलसम्पन्नास्तैर्वन्धं वन्दनीयं वरेण्यशब्दैः अर्हच्छम्भुबुद्धपरमेश्वरादिभिरभिधेयं वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः ।। ४ ।। वणी विशेष स्व३५ शक्ति छ... | 194 શ્રીષોડશકપ્રકરણ-૧૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy