SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Enim AN चतुर्थं धर्मेच्छुलिङ्ग षोडशकम् धर्मस्य स्वलक्षणमुक्तमथास्य विस्तरेण लिङ्गान्याह । सिद्धस्य चास्य सम्यग्लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ॥ १ ॥ सिद्धस्य-निष्पन्नस्य चास्य धर्मतत्त्वस्य धर्मस्वरूपस्य सम्यगवैपरीत्येन लिङ्गानि-लक्षणानि तत्त्वविद्भिः परमार्थज्ञैर्विहितानि शास्त्रेऽभिहितानि भव्यानां-योग्यानां सुखावबोधाय-सुखप्रतिपत्तये ।। १ ।। ધર્મનું સ્વલક્ષણ કહ્યું હવે ધર્મના વિસ્તારથી લિંગો કહે છે... ગાથાર્થ - પરમાર્થને જાણનારાએ ભવ્યોને સુખથી બોધ પમાડવા भाटे सिद्ध थयेला धर्मस्व३५न। यथार्थ प्रशस्त. लिंगो ४८॥ छ. ॥ १ ॥ तान्येव लिङ्गानि सङ्ख्याविशिष्टान्याह । औदार्यं दाक्षिण्यं पापजुगुप्साथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ २ ॥ औदार्यं लक्षयति । स्पष्टम् ।। २ ।। से सिंगो छ... ગાથાર્થ - ઔદાર્ય - દાક્ષિણ્ય પાપજુગુપ્સા નિર્મલબોધ અને ઘણું કરીને લોકો ને પ્રિય લોકપ્રિયતા આ ધર્મ સિદ્ધિના લિંગો છે. તે ૨ | औदार्यं कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥ ३ ॥ औदार्य- कार्पण्यस्य दानादिपरिणामसङ्कोचलक्षणस्य त्यागादाशयस्य चित्तस्य महत्त्वं असङ्कुचितदानादिपरिणामशालित्वं विज्ञेयं तदौदार्यमत्यन्तमतिशयेन गुर्वादयो मातृपितृकलाचार्यतज्जातिवृद्धधर्मोपदेष्टारो दीनादयश्च दीनान्धर्वपणप्रभृतयस्तेषु यत् कार्यं दानादि तस्मिन् विषये औचित्येन वृत्तिर्यस्य तत्तथा ।। ३ ।। - શ્રીષોડશકપ્રકરણ-૪ M INS 51 - - Jain Education International For Private & Personal Use Only www.jainelibrary.org....
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy