SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ AN अष्टमं प्रतिष्ठाविधिः षोडशकम् बिम्बकारणानन्तरं प्रतिष्ठा विधाप्येति तद्विधिमाह । निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥ १ ॥ एवमुक्तविधिना निष्पन्नस्य जिनबिम्बस्याशु शीघ्रं प्रतिष्ठोदिता दशदिवसाभ्यन्तर एव, सप्तम्यर्थे तस्प्रत्ययः, सा च प्रतिष्ठा समासेन सङ्केपेण त्रिविधा त्रिभेदा || १ || બિમ્બ ભરાવ્યા પછી પ્રતિષ્ઠા કરાવી જોઈએ માટે તેનો વિધિ દર્શાવે છે... ગાથાર્થ - એ પ્રમાણે વિધિથી તૈયાર થયેલ પ્રતિમાની જલ્દી ૧૦ દિવસની અંદર પ્રતિષ્ઠા કરાવવી જોઈએ, અને પ્રતિષ્ઠા સંક્ષેપથી ત્રણ ust२नी छ. ॥ १॥ त्रैविध्यमेवाह व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृयदा किल तस्य तदाद्येति समयविदः ॥ २ ॥ क्षेत्राख्यामाह ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया ।। सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥ ३ ॥ एका खलु व्यक्त्याख्याऽपरा क्षेत्राख्याऽपरा च महाख्या, तत्र व्यक्तिप्रतिष्ठास्वरूपमाह - यस्तीर्थकृद् यदा किल वर्तमानतीर्थाधिपतिस्तस्य तदा तत्काले आद्या व्यक्तिप्रतिष्ठेति समयविदो ब्रुवते ।। २ ।। ३९॥ ५॥२ पाव छ.... ગાથાર્થ - એક તો વ્યક્તિ પ્રતિષ્ઠા બીજી ક્ષેત્રપ્રતિષ્ઠા અને ત્રીજી - શ્રી ષોડશકપ્રકરણ-૮ 99 NIVER... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy