SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ પ્રાપ્તિ સંતોને માન્ય છે. આ ફળાવચ્ચક યોગ છે. એમ યોગઠુષ્ટિસમુચ્ચયમાં ४९॥व्युं छे. ।। १3॥ अयं च बीजन्यास उपायेन संवर्द्धनीय इत्याह । लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैर्वृहणीय इति ॥ १४ ॥ लवमात्रं अपिर्गम्यः स्तोकमात्रमपि यथा स्यात्तथा किं पुनरधिकमात्रमित्यर्थः। अयं प्रतिष्ठाग्रतो भावो नियमान्निश्चयेनोचितोचिता चासौ देशकालाधनुरूपा भाववृद्धिश्च तत्सम्पादनेन 'क्षान्त्यादियुतैः क्षमामाईवा वसन्तोषसमन्वितैमैत्र्यादिसङ्गतैर्मेत्रीकरुणामुदितोपेक्षासहितैर्वृहणीयो वर्द्धनीय इत्युक्तन्यायेन ।। १४ ॥ આ બીજન્યાસ ઉપાયથી વધારવો જોઈએ માટે કહે છે.... ગાથાર્થ - થોડો માત્ર પણ પ્રતિષ્ઠા સમય સંબંધીભાવ-બીજન્યાસ નિયમાં સમુચિત દેશકાળાદિ ભાવને અનુરૂપ ભાવ વૃદ્ધિ કરવા દ્વારા., ક્ષમાદિ ધર્મથી યુક્ત બની, મૈત્રાદિ ભાવનો સથવારો લઈ વધારવો ने . ॥ १४॥ | વિશેષાર્થ:- પ્રતિષ્ઠા કાલે જે ભાવોલ્લાસ જાગ્યો હોય તેનો વધારો કરવાનો ઉપાય આ ગાથા દ્વારા ગ્રંથકારે દશવેલ છે. જે ૧૪ | अयमेव विशिष्य स्तूयते । निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥ १५ ॥ अपायेभ्यो निर्गतो निरपायः, सिद्धा अर्था अस्मिन्निति सिद्धार्थः, स्वात्मनि तिष्ठतीति स्वात्मस्थः स्वाभाविकगुणरूपत्वेनाल्पस्यापि बलीयस्त्वादौपाधिकप्रबलकर्मनाशक इति भावः । मन्त्रराट्-मन्त्रराज परममननत्राणगुणवत्त्वादसङ्गश्च सङ्गरहितश्चानन्दस्तद्धेतुत्वात् 'ब्रह्म'- सत्यतपोज्ञानरूपं तस्य रस आस्वादश्चिन्त्यश्चिन्तनीयस्तत्त्वज्ञानां मुष्टिरल्पेन बहुहितसङग्रहोऽयं प्रतिष्ठागतो भावः ।। १५ ।। 112 શ્રી ષોડશકપ્રકરણ-૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy