Page #1
--------------------------------------------------------------------------
________________
9923
તા und
nio90239
श्री आदिनाथाय नमः
5
5
श्री कमललब्धि महोदय काव्यम्
प्रकाशक
शा. लक्ष्मीचंदजी आसकरण.
Page #2
--------------------------------------------------------------------------
________________
श्री आदिनाथाय नमः । आचार्यमहाराज श्रीमद् विजयानंद सूरीश्वर पादप भ्यो नमः ।
AMARSHA
कि श्री कमललब्धि महोदय काव्यम् ।
Khesari
संयोजषु प० जनायनासावायी
प्रकाशक: फलवृद्धि वास्तव्यो आसकरणात्मजः कोचर लदमीचंदः
हु० वा० दे० उपधानज्ञानद्रव्यंण.
प्रतयः ५००. वि. सं० १९९१.
आवृत्तिः प्रथमा. वी. सं. २४६१.
मृल्यम्
वाचनं मननं पठनश्च.
Page #3
--------------------------------------------------------------------------
________________
-
पालीताणा-श्री बहादुरसिंहजी प्री, प्रेसमा
शा. अमरचंद बहेचरदासे छाप्यु.
Page #4
--------------------------------------------------------------------------
________________
ન્યાયનિધિ જૈનાચાર્ય શ્રીમદ્ વિજયાનંદ સૂરીશ્વરજી (આત્મારામજી) મહારાજના
અનન્ય પટ્ટ પ્રભાવક
=
સદ્ધમરક્ષક જૈનાચાર્ય શ્રી મદ્ વિજયકમળસરીશ્વરજી મહારાજ,
બી, પી. પ્રેસ-પાલીતાણા,
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
प्रस्तावना.
अयि मान्याः सहृदयाः
असारेऽस्मिन् संसारे बम्भ्रम्यमाणानां प्राणिगणानां अनुपमोत्तममहात्मनां पवित्रं जीवनचरित्रं आत्मनः सत्तमगुणावाप्तये विकासाय च समीचीन साधनमिति निर्विवादमेव । अत एव हि महात्मनां जीवनचरित्रोल्लेखनप्रणाली चिरत्नसमया देव प्रचलिता दरीदृश्यते । अमूमेव प्रणालीं शिवङ्करामनुसरन् पुस्तकेऽस्मिन्ननेकछन्दालङ्कारालङ्कृतश्लोकरूपेण आचार्यवर्यश्रीमद्विजयानन्दसूरीश्वराणां करुणावारपारीणानां जगज्जेगीय्यमानयशसां अनन्यपट्टालतानां. श्रीमद्विजय कमलसूरीश्व. राणां एतत्पट्टप्रदीपकानां श्रीमद्विजयलब्धिसूरीश्व. राणां च लघुतया सारांशभूतं जीवनचरित्रं विलेखितुमुत्सहे ।।
___सम्पति प्रत्नसमयस्थानां महात्मनां साकल्येन जीवनादन्तस्यानुपलम्भादतिहासिकानां सज्जनानां महानेव खेदः, नितरां प्रयत्नेऽनुष्ठीयमानेऽपि साकल्येन परिमाप्तिःशका च । अत एवाग्रे एतेषां परिश्रमो न स्यादिति विभाव्य महीयसां समकालिकेन भक्तवर्गणतेषां पूतस्य जीवनचरित्रस्य आद्यन्तमुट्टङ्कन मनिवार्य कार्यमेव । महीयसां पुरुषाणां हि गुणानुवर्णनं कर्म
Page #7
--------------------------------------------------------------------------
________________
मलक्षालनाय भवति । भवति च परम्परया विकासादात्मनः परमपदप्राप्तये ॥ ___ ग्रन्थेऽस्मिन् प्राधान्येन चरित्रनेतुर्जन्मस्थानं, संसारवैराग्यं, नैस्पृह्यं, अप्रमत्तता, निर्भयत्वं, कर्तव्यपरायणता, रत्नत्रयस्य अनुपमाराधकत्वं, शासनदृढानुरागः, अनेकेभ्यो धरणिपतिभ्यः धर्मोपदेशः इत्याद्यपूर्वगुणवर्णनं क्रमेण सरसप्रणाल्या उपनिबद्धम् । उभयोमहात्मनो विदुपलव्धा प्रवृत्तिः तावत्येव प्रकाशिता ॥
काव्यमदः श्रीकमललब्धिमहोदयनामकं पठित्वा सज्जना हंस इव सद्गुणान् परिगृह्य मुखिता भवन्त्विति सादरमभ्यर्थ्य विरम्यते
निवेदकेनपं० नारायणाचार्येण
न्यायाचार्येण.
Page #8
--------------------------------------------------------------------------
________________
शुद्धिपत्रकम्,
शुद्ध. . सरसा
अशुद्ध. सारसा त्रां थथा भब भूसुरम्
सूत्रां
---
पापं
तड
सर्वे
यथा भव सद्गुरुम् पायं तम प्रत्तं सर्वान् . राज्याः भवाम्भोधे मनी माहा सूरिसूरयः जन्तून् वशी मिष्ट . . . पत्तनं ग्रगण्य
rrrr v.."FFFF0885
भावांबोधे
मुनी
माहो रिसरय जंतून वशा
--..rimurt.
मृष्ट
पतनं गण्य
Page #9
--------------------------------------------------------------------------
________________
अशुद्ध.
विरागसं
सभाभि
चत्रे
देव्य
'मेस
तद्वर्म
परिस्वण्डय
गहादेश
सोढं
मुरव्यत्त्व
वोद्भुत
सूरेऽम
सुरीशा
शुद्ध.
निरागसं
समाभि
चक्रे
द्वय
मसौ
तद्धर्म
परिखण्डय
ग्रहादेश
सोढुं
साहाय्य
वोभूत
सूरेर्म
सूरीशा
卐
पृष्ठ.
८७
९२
९४
१०९
१११
३
२४
४४
५२
६५
९२
१०६
१११
पंक्ति.
१२
१३
२
५
१५
१२
५
६
४
१४
१७
१५
११
Page #10
--------------------------------------------------------------------------
________________
श्री शत्रुञ्जयाय नमः। मुविहित शिरोमणि तपगच्छाधीश न्यायाम्भोनिधि
श्री विजयानन्द सरीश्वरपादपझेभ्यो नमः। सुद्धर्मरक्षक श्राचार्यमहाराज श्रीमद्विजय
कमलसूरीश्वरस्य संस्कृतपद्यमयं संक्षिप्त जीवन चरित्रम्
शाहलस जास्वत्पूर्ण हिमांशुकान्तवदनं देवद्रुपुष्पार्चितं व्याकोच्यम्बुजपत्रपंक्ति सुषमाधिक्कारददेक्षणम् ॥ उद्भास्वन्नखचन्द्रखएमरुचिरं श्रीवीरतीर्थङ्कर नत्वैतच्चरितं शिवं कमलसूरीन्द्रस्य कुर्वे मुदा ॥१॥
स्रग्धरा० धर्मक्षेत्रे वरिष्ठे विलसति मनुजा
नन्दसन्दोहदेषु पांचालेषु प्रशस्ता
Page #11
--------------------------------------------------------------------------
________________
[२] हसित सुरपुरश्रीः पुरी सारसेति ।
यस्यां भास्वदिव स्पृग्गृहखचितमणिश्रेणिघस्रायमाणां रात्रि जानन्ति लोका
अभिहतघटिकाधीरनादेन चित्ते ॥५॥ केचिद्वस्त्रान्नदानैरनुदिनमसकृत् । ___ याचकान्त्रीणयन्तः केचित्पुष्पोपहारैः करतलकलितैर्देवपूजासु सक्ताः। ___ केचित्साधून्प्रवीणान्परहितकरणे साधु शुश्रूयन्तः वर्तन्ते यत्र केचित्
प्रवचनपटवः श्रावयन्तश्च धर्मान् ॥३॥
मालिनी०
रुधिरसुगुणसान्द्रः रुच्यभाषोरगेन्द्रः
विमतनगमहेन्द्रः साधुनक्तावतन्द्रः। चतुरकुमुदचन्द्रः गोमवंशेजचन्द्रः दिनमणिरिव यस्यों राजते रूपचन्द्रः॥४॥
Page #12
--------------------------------------------------------------------------
________________
[ ३ ] शिखरिणी०
सती संसच्छ्रेष्ठा पतिबहुमता चन्द्रवदना समस्ताः कुर्वाणा वदनमदसाशा वितिमिराः विजेत्री सक्थियां कश्विरकरं तस्य वनिता सुशिला जीताऽऽसीद्रतिरिव रतीशस्य विमला ॥५॥ गीति० नेत्रं कुवलय मित्रं गात्रं कुसुमास्त्रकरकन कवेत्रम् | मध्यस्त्वनुमितिसाध्यः चेतोहृद्यं कुचद्वयं यस्याः ॥६॥ मालिनी ०
नगगगननवदमासंमिते वैक्रमेऽब्दे शुजनिलय विराजत्खेचरेद्धे विलग्ने । उदयगिरिशिखायाः पद्मबंधुर्यथाऽस्याः
जनि वनबंधुः कोऽपि पुण्येन तस्य ॥ ७ ॥ शिखरिणी० रमन्तेऽस्मिन्सर्वे कलितनिखिलांशस्य शशिनः मुखाम्नोजं बिज्रत्यखिलगुणलुएवत् गुणनिधौ ।
Page #13
--------------------------------------------------------------------------
________________
[४]
परं पारं प्राप्तुं जवजलनिधेः कांदिण इति व्यधान्नाम्ना रामं मुदितजनको लालसहितम् ॥॥
वसन्त लालाम्बुबिन्युनिकरैर्धतरंध्र त्राम्
नीखालकाकलितमञ्जुलवक्त्रपद्मः। लीलास्मितैरधरमूलयुगागलद्भिः
मालां दधौ स हृदये खलु मौक्तिकानाम्॥ए।
मालिनी
बहुविधशिशुलीलामाचरन्बालकोऽसौ
जनकरचितयत्नादाप वृद्धिं क्रमेण । धरणिधरचलद्न्यो निर्झरेज्यो बहुभ्यः
सरिदिव तरलोमि श्रेणिनिः सुप्रसन्ना ॥१७॥
उप०
ज्योतिर्विदं प्राप धनिप्रशस्यम् किशोरचन्द्रं यतिवर्गवृद्धम् ।
Page #14
--------------------------------------------------------------------------
________________
सौहार्दनुन्नस्य पितुर्निदेशात् ___षष्ठेऽथ वर्षे विनयी कुमारः । ॥११॥
___उपेन्द्र० यतीन्द्रवाचा मतिमान्कुमारो
लिपिं थथावत्परिचिन्त्य वाङ्मयम् सरिस्पतिं व्यूह श्वाम्बुचारिणाम्
अवीविशत् द्विपवतीमुखेन ॥१॥ श्रयं यतीन्द्रं धिषणाप्रनावात्
अतोषयत्तं दिवसैस्तु कैश्चित् । तस्मात्समासादितकोशनारो निनाय नेत्रेन्समाः सुखेन ॥१३॥
अनुष्टुप्० पूर्वपुण्यप्रभावेण मतिमान्विनयोज्ज्वलः। जुवनं खक्षयित्वा सः मनस्येवं व्यचिन्तयत् ॥१॥
शिखरिणी अमी सर्वे सत्वाः नहि बहुलकालस्थितिजुषः निमेषाजायन्ते विलयमपि यान्ति क्षणममी।
Page #15
--------------------------------------------------------------------------
________________
अतः कोवा सङ्गः सुतपितृकलत्रादिषु कवेः विरागे सङ्गः स्याजिनवचनपीयूषविषये ॥१५॥ बृहच्छोको लोकः कुवलयदृशः सर्पसदृशः श्रियो विद्युखोला महदपि धनं जूरि निधनम् । विपन्मूर्तिम॒तिः विषयजरसाः प्रान्तविरसाः विचार्यैवं चक्रे स मनसि वरं संयममृतिः ॥१६॥
उप० ततस्स संतापकृशानुतप्तो
यतीन्द्रपादाम्बुजमन्युपेत्य। पवित्रचारित्रतरिययाचे संसारपायोनिधिपारगामी
वैतालीयं० जबशुष्मविलुप्तमानस
शरणाकांक्षिणमेनमागतम् प्रशमाभरणो यतीश्वरो गिरमूचेऽमृतसंमिताक्षराम् ॥रना
॥१७॥
Page #16
--------------------------------------------------------------------------
________________
töj
वसन्त रत्नाकरे करतलात्पतिता मणीव ___ लोके नरत्वमपि दुर्लजमित्यवेहि । आसाद्य तन्नहि निवृत्त्युचितं कृतं चेत्
किं तेन जीवननृता पशुसन्निनेन ॥१॥ संसार भीषणवने कुसुमेषु गर्ने
मायालतापरिवृते ममता मृगेन्द्रे । अज्ञानगाढतिमिरे मदगोत्र, चेतो न चालय कदापि सुचारु बुद्धे ॥२०॥
उपेन्द्र० इति प्रगलं वचनं महात्मनो
निशम्य संसारनिवृत्तिमिच्छते । त्रयोदशाब्दाय ददौ यतीश्वरो यतिप्रसिद्ध शुनदायि संयमम् ॥१॥
वैतालीयं० अधिगम्य स संयमश्रियं
शुशुने शारद चन्द्रमा श्व।
Page #17
--------------------------------------------------------------------------
________________
101 प्रतिपद्य दिवाकृता युति निहितां सायमिवाशुशुक्षणिः ॥३॥
भुजङ्ग जिनेन्द्रेषु सक्तिर्न पापे कदापि
गुरोः पर्युपास्तिर्न कामादिशत्रोः। विरागे मतिर्यस्य न क्वापि रागे स एवं महात्मा नवाब्दान् व्यनैषीत् ॥३॥
मालिनो० नवतरुणिमलक्ष्मीनन्दनीयं विभासम्
विनयविरतिरत्नैः शेमुषीशाणशीर्णैः। जनततिरिति मेने मोहनाय त्रिलोक्याः वपुरिदमवलोक्यातत्किमित्थं सुमेषुः ॥२४॥
शार्दूल० काव्यालङ्कतितर्कवाङ्मयमहागम्भीरपायोनिधिम् सर्वेर्बुझिगुणैरुदारचरितो वाचा निधि सद्गुरम् ।
Page #18
--------------------------------------------------------------------------
________________
[९] संसेव्याय दिगणवं पत्नजिद्वादै विवस्वान्यथा गाम्जीर्यादिगुणोज्ज्वलोऽयमतरत्स्वरूपेषु वर्षेषु हि
पृथ्वी० धनार्जनविचिन्तनं हृदयरोपिताशावनम्
वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननम् ह्यतीतजिनशासनं यतिमतं न मे रोचते
मालिनो० अहह सहजमोहे माविलासप्रपञ्चे
हृदयमतिनिमग्नं त्यागिनाम्नाममीषाम् । तदहमिह विहर्तु पङ्किले चेद्यतिष्ये स्वहितमहितकृत्यान्नूनमावर्जितः स्याम्
___ वसन्त इत्थं विचिन्त्यः मतिमान्स विहृत्य तस्मात्
जीरापुरं धनिगणैर्बहुधा परीतम्।
Page #19
--------------------------------------------------------------------------
________________
[१०] असाद्य वै विसनचन्द्रपदाब्जशोत छायासुखं सुरुचिरं चिरमन्ननूच्च ॥७॥
___ शार्दूल वात्माराममुनीशसुन्दरकृपानीरोर्मिसंक्षालितस्वान्तस्यास्य मुनेर्जिनप्रतिकृतौ श्रद्धा प्रवृद्धाऽजवत् । एतं स्थानकवासिवृन्दममखाध्वानं निनीषुः परम् तद्वेषोद्वहनेन तानुपदिशन्तत्र न्यवात्सीदसौ ॥३॥ व्यामोहप्रसरावरोधनविधौ दक्षाः विशुझाः कथाः पीयूषप्रसराः श्रुतेहितकराः वैराग्यजावोज्ज्वलाः । पायं पापमसौ दयादमशमाम्नोधेरोराननात् चातुर्मास्यमनीनयद्रुततरं मोदेन रामस्सुधीः॥३०॥
मालिनी० तदनु विसनचन्द्रः प्रार्थितः संयमाय
प्रणतिविनतिपूर्ण रामलालेन जूयः । शुजदिनमनुचिन्त्य स्फारशृङ्गारपूर्ण
महितमहमवाक्षात् श्रावकान्संविधातुम् ॥
Page #20
--------------------------------------------------------------------------
________________
[११]
पञ्चचामर० ध्वनन्मृदङ्गकालैः प्रवृत्तकीर्तिपाठकः . .
प्रकृष्टसेवकवजैः प्रहृष्टनक्तमएडलैः। मुनीन्द्रवृन्दमएिमतः पुरस्थितैरधिष्ठितः चचाल चारुचर्चितः तदीयसंयमोत्सवः॥३॥
__ मालिनी मधुपविवृतकुम्ने न्यस्तसिन्दूररेणो ।
कनककलितघण्टे किंकिणीशोजिकए । श्रवणयुगलचञ्चचामरे मेघतुल्ये
मदकलकरिपृष्ठे वाजते रामलालः ॥३३॥ धवल कुसुमजास्ववस्त्रकस्योपरिष्टात्
कनकमणिविजूषाः जूषयन्ति स्म देहम् । वहुधनपरिपूर्णात्पात्रतो याचकान्तः प्रचलति करिपृष्ठं राजयन्प्रोणयंश्च ॥३४॥
शार्दूल. प्रव्रज्योचितसाधनेद्धकनकस्थालीसमुद्भासिताः पीनोत्तुङ्गपयोधराः परिखसत्संपूर्णचन्द्राननाः ।
Page #21
--------------------------------------------------------------------------
________________
[१२] लीलाविज्रममत्तमन्दगतिभिर्नागेन्द्र गर्वच्छिदः गायन्त्यो व्यचरंस्त्रियः श्रुतिसुखं तस्मिन्मइत्युत्सवे
मालिनी०
नवविमल डुकूले पात्रकं धर्मकेतुम् पुनरपि मुखपट्टों शुद्धमप्यूर्णवस्त्रम् । गुरुजनपरिदत्तं प्राप्य राम्रो दिदीपे नलिनमिव नितान्तं तिग्मरश्मेर्मयूखान्
उप०
इत्थं व्रतीय नवाक्षिनन्द
पृथ्वी मितेऽब्दे विनयोज्ज्वलोऽसौ ।
पाञ्चालदेशे गुरुसेवया वै निनाय वर्षतुयुगं जवेन
॥३७॥
शार्दूल०
श्रात्माराममुनीश्वरं स्वपुरतः कृत्वाऽथ यात्राकृते जव्याजीष्टदपादलिप्त नगरी मष्टादशैते ततः ।
Page #22
--------------------------------------------------------------------------
________________
[१३] थागत्य प्रणतिं विधाय बहुधा स्तुत्वाच तीर्थेश्वरम् तस्मादप्यगमश्च राजनगरं जूत्याजितं स्वःपुरम् ॥३॥
स्वा०
प्राप्य राजनगरंमुनिवर्याः
नेत्रलोकनिधिचन्द्रमितेऽब्दे शिश्रियुर्विजयबुद्धिमुनीन्द्र बुद्धिमद्विजयबुद्धि विभासम् ॥३॥
वसन्त धर्माधिपं मुनिवरं गुणसुन्दराङ्गम्
संसारजीश्रितजनालयदं दयालुम् ध्यानाग्निदग्धमदनेन्धनधीरधुर्यम् ।
केकीव वीक्ष्य जलदं मुमुधुर्मुनीन्द्राः ॥७॥
स्रग्धरा०
देवागारं यियासुजलनिधिमगमत् । ...., स्नातुकामेव पूर्वम् स्मृत्वाऽगस्त्येन
Page #23
--------------------------------------------------------------------------
________________
१४] पीतोज्झितमय गगने सोमपीयूषकुएडम्
यात्वा दृष्ट्वा कलई दिविचरवनिता स्तूयमाना च नाके शक्रस्याद्यापि नूनं
नवनवरसदा राजते यस्य कीर्तिः ॥४१॥
स्वा०
॥४॥
प्रापदत्र निजसंयमगेहं
ढूंढकब्रजमनूपमवाएया। संविबोध्य किरणैर्मुनिवर्गों विष्टपं रविरिवास्तदशैखम्
शिख० य यात्मारामोऽसौ गुरुवरममुं बुद्धिविजयम् निषेव्यानुष्णांशु नृशमिव चकोरः प्रमुमुदे । तमेवाश्रित्यायं शमिविसनचन्द्रश्च जगृहे गुरुपत्तं सदमीविजयघटितं नाम शिरसा ॥४३॥
उपगीतिक धानंदविजयनाम्ना विख्यातस्स सम्प्रतिदमायाम् धात्मारामेतिपूर्व यस्यासीत् विश्रुतिमौ ॥४॥
Page #24
--------------------------------------------------------------------------
________________
[१५]
मालिनी तदनु तदवशिष्टाः शिश्रियू राममुख्याः
मुनिवरममुमेव ध्वस्तकामारिषट्कम् । सुविदितमहिमोऽजूद्राम एव प्रकामम् कमलविजयनाम्ना विद्यया हृद्ययाच॥४५॥
शार्दूल. धात्मध्यानपरायणो मुनिरसावेकाशनालङ्कतः शीतर्तावपि केवलं तनुपटाच्यामेवशीतं क्षिपन् जित्वाऽऽवस्यमुखान्विपक्षनिकरांस्तीर्थकरोश्चितयन् चातुर्मास्यमचर्करीदहमदाबादे व्रती निर्ममः॥४६॥ सोऽयं सत्तपसोदितैः शिशुरविश्रीहारितेनोंकुरैः ब्राजिष्णुस्थिरधीगुरून्परिचरन् प्रस्थाय तस्मादथ । श्रावंश्रावमनपमान् जिनवचः पीयूषपूरान्गुरोः । चातुर्मास्यमधत्त जावनगरे सौराष्ट्र नूमरिमते ॥४॥
स्रग्धरा० गंजीरवानपूर्ण मुनिघनवदन
स्यन्दिपीयूषविन्झून् पंकोच्छेदप्रवीणान्
Page #25
--------------------------------------------------------------------------
________________
[१६] प्रवचनसमये मौक्तिकस्रग्समानान् । ___ पार्यपायं नितान्तं पुलकितहृदया इन्यसारङ्गसन्याः धर्मे तापान्तकारि एयविचलितमना यत्रवै संबनूवुः ॥४॥
इन्द्र० शāजयोना दिव देलवाडे
त्यादीन्पुराणान्परिसृत्य तीर्थान् । चक्रे जनान् धर्मपरानतीव योगीश्वरो गुर्जरदेशसन्यान् ॥४॥
मन्दा०
प्रस्थायातः कमलमुनिराट् साधुवृन्दैःपरीतः पाञ्चालानां निपतितमहामोहपायोनिधोनां । दत्वोद्धत सरलधिषणो धर्महस्तावलम्बम् ग्रामं प्रापत्सपदि गुजरान्वालनाम्ना प्रसिद्धम् ॥५०॥
मालिनी जवजलधिनिमजस्सजनोज्जीवनार्थम् विजयकमलसूरी जापमाणे सभायाम् ।
Page #26
--------------------------------------------------------------------------
________________
नगरधुरिवरेण्यः इच्छरासिंहनामा सदसि समुपयातः श्रावकाणां बलाद्धि
शालि. इत्वा जित्वा लीलया जूरिजन्तन् । ___ यो वै गेहं मांसमानीय तेषाम् ।। अनाति स्म प्रत्यहं पाचयित्वा
चत्वारिंशन्मित्रवर्गः समेतः ॥५
॥
मालिक
अथ विविधरसानियोंगिराव्याहृताभिः __ श्रुतिपथमधुरानिः पावनीजिः कथानिः। गलितनिखिलशङ्कः द्रावितस्वान्त एषः निजकृतिपरितप्तश्चाश्रुधारां ववर्ष ॥५३॥
शार्दूल
विश्वाह्लादकरी गिरीन्द्रकुहरप्रस्यन्दिनामीस्थीम् धर्मामोदजरावहनिलजमां पद्माख्यसूरीशितुः ।
Page #27
--------------------------------------------------------------------------
________________
[१८] कष्टापद्विनिवर्तिनी प्रवचनावाणों निशम्याथ कः पूताचारविचारचर्चितमतिनोस्याद्रुतं तत्परः ॥५४॥
उप० सोऽयं मुनीन्द्रस्य दयामयीनिः ___ वाणीधुनीभिस्तिमितान्तरात्मा। जग्राह हिंसाकरणं च मांसा शनं विहातुं नियमं च तस्मात् ॥५५॥
शार्दूल प्राणानां परिरक्षणाय सततं यत्नो विधेयो हृदा प्राणेन्योऽधिकमस्तिनैव दयितं किंचित्तनूधारिणाम्। पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवान् इत्थं सूर्युदितं निशम्य सदसि नैके स्वशस्त्रं जहु॥५६॥
अनुष्टुप्० नैतच्चित्रं सदेशानां श्रदश्चित्रं गुरोगिराम्। यवनोऽपि जही मांसं पारंपर्येण संगतम् ॥७॥
Page #28
--------------------------------------------------------------------------
________________
[१९] शार्दूल०
केमारंभनिदानमास्तिक नृणां पापोत्करध्वंसकृत् यद्यत्सूरिमुखादितं प्रवचनं धर्मार्थसद्भूषणम् । तत्तद् नूरिदयासुधार्द्रमधिकं चेतोहरं वाजवत् तस्मादेव दयाधुनी नृहृदयेष्वद्यापि नर्नर्ति हि ॥ २८ ॥ टाँडाग्रामनिवासिनंबुधमणिः सन्दर्श्य जैनागमम् मूर्ती सोहनलाल नामक मसो मूर्त्या डूषिणम् | प्रत्यादिश्य च तां पुपोष नितरां सद्युक्तिवृन्दैर्यतः सन्तुष्टाश्च विधर्मिणोऽपि नुनुवुर्योगीश्वरं गायनैः । २८५
वसन्त ०
उत्तीर्णतामधिगतोऽपि च शास्त्रसिन्धुम् दैनंदिनं सहि विश्चिन्तयति स्म नूयः । संसेवनं जिनपतेः रचितं ह्यजत्रम् किं नोददात्यजिनवं फलमर्च के यः ॥६०॥
वांछाप्रतारणममत्वपिशाचवृन्दाः सन्मांत्रिकं मुनिवरं मिहिरोपमानम् ।
Page #29
--------------------------------------------------------------------------
________________
[२०] दृष्ट्वा पलायिषत वै प्रणिपत्य पूरम् मूर्छन्त्यमी हि मबिनेषु न सज्जनेषु ॥६॥
मालिनी दखितविकृतिजालं ब्रह्मचर्य दधानः ___ बहुषु स नगरेषु प्रावृषेण्यानुषित्वा । जनततिमुपकुर्वन् गुर्जरे पंचनयाम् कणमिव नयति स्म ख्यातकीर्तिः समाः सः
स्रग्धरा ज्येष्ठे पक्षे वलदे नयनशरनिधि___ ग्लौमिते वैक्रमेऽब्दे पूताष्टम्यां धरित्रीमथ किल विजयानंदसूरीश्वरोऽसौ ।
मेध्यां कृत्वा स्वधाम्ना सुविदितगुजरान्. वालपुर्या द्युलोकं आहूतो देववृन्दै
विमलयितुमिव प्रस्थितो ध्यानलीनः दस्यून्जारान् किरातान् जनपदमयनान्।
ढूँढकान् श्रावकान्वै शिष्टान् कृत्वा च तेन्यो
Page #30
--------------------------------------------------------------------------
________________
[२१]
जिनमतसुमतं नूत्नसम्यक्त्वरत्नम् । दत्वा तं योगिवर्ये सुरवरनगरी माश्रितं संविदित्वा व्याप्नोति स्मावनिं य न्ननु च झटिति शोकाम्बुनृतन्न चित्रम् ॥ ६८ ॥ आर्या० अज्ञानतिमिरजास्कर तत्त्वादर्शों विरचितौ येन । पुनरपि तत्त्वनिर्णयप्रासादं जैनमत विभासम् ॥६५॥
वसन्त ०
आंग्लो पवर्तन वरेण्य विचक्षणानां श्रुत्वानुयोगवचनानि दृढाशयानि ।
मर्मस्पृगुत्तरवचोनिकरै विंशंकान्
यस्तान् चकार विकसद्वदनांश्च नूनम् ॥६६॥
शार्दूल० व्याख्यातुं समिताव मेरिकजनैर्ग्रामं चिकागोऽभिधम् संहृतः प्रणिधेर्मुखेन गमनं स्वीयं निषिद्धं वदन् ।
Page #31
--------------------------------------------------------------------------
________________
[२२] व्याख्यानं जिनशासनस्य रुचिरं सुश्रावयामास यः भूलोकं किमु तस्य नाकगमने शोको न हि व्याप्नुयात् तस्माद्धार्बटवानरेति विबुधः पीयूषकल्पं रसं पीत्वा जैनिजमेतिनामकमलो जैनाध्वसंसूचकम् । ग्रन्थं यत्कृपया समारचितवान् सयुक्तिजालैर्वृतम् भूलोकं किमुतस्य नाकगमने शोको नदि व्याप्नुयात् तद्व्याख्याश्रवणेन पूतमतयः दुष्टान्नि जान्दुर्मतान् उज्झित्वा रुचिरां जिनोक्तिसरणिं नैके जनाः प्राप्नुवन्। इत्थं यो बहुधा तनोज्जिनमतं द्विपान्तरेषु ध्रुवम् भूलोकं किमु तस्यनाकगमने शोकोनदि व्याप्नुयात् आचार्याख्यपदोत्सवः समजवल्य ब्ध्यं कजुहायने ऊर्जे मास्यसिते दले शुचितिथौ शत्रुंजये पावने । विंशत्येद्धसहस्त्रपूर्ण जनताविश्राणितं तत्पदं लेने यः किमुतस्यनाकगमने शोको नहि व्याप्नुयात्
वसन्त०
विश्वोपकारकरणे सुदृढ प्रयत्नम् सूरीश्वरं दिविषदं जनता विदित्वा ।
Page #32
--------------------------------------------------------------------------
________________
[२३] पूजामकारिषत तीर्थकृतां स्वशांत्ये स्मृत्ये गुरोः प्रतिपुरं महतामहेन ||११||
शिखरिणी ०
तदीयं पहं जूषयितुमथको योग्य इति वै वितर्क संप्राप्ते बहुदिवसमेते मुनिवराः । विविच्येनं श्रेष्ठं कमलविजयं ख्यातमहिमम् समानिन्युर्जक्त्या सुचरितवरं पत्तनपुरम् ॥७२॥
इन्द्र०
श्रान्तमर्चन्तममुं मुनीन्द्रम्
गर्व तमजं कुदृशां प्रशान्तम् ।
कुर्वन्तम गुरुमन्तरेण
गुर्वन्तरं कोऽत्र गुणी वृणीते
शार्दूल०
119311
लावण्योत्तम नेम हिम्मत मुनिप्राग्र्यैश्चतुर्निवृत्तः शिष्यैस्तत्तपसा विसारिरुचिभिस्सोऽयं प्रतापी मुनिः।
Page #33
--------------------------------------------------------------------------
________________
[ २४ ] चारतार्जुनपीतपट्टक्स नैश्वित्रीकृतं तत्पुरम् सेवायात समस्त मानुषगणैरासेव्यमानोऽविशत् ॥७४॥
मालिनो०
कमलविजयविद्रद्रत्नपट्टोत्सवोऽत्र प्रति सपदीति श्रावकेन्या निशम्य ।
प्रमुदितहृदयाब्जास्सत्वरं मएमनायायतिषत वसतिं वै केतुनिस्तोरणैश्च ॥ १५॥ शार्दूल० नानादेशसमागतेन्य जनताप्रोद्यत्प्रजामण्डलम् नम्रीनूय नमज्जनान्सविनयान्धर्माशिषा पावयन् । उच्चैस्तोरपवर्तिवाद्यनित्रहश्राव्यध्वनीद्धं तदा रम्योपाश्रयमाविवेश मुनिनिस्सच्छ्रावकैः संवृतः
पृथ्वी० परिभतो मुदा जय जयेति सामाजिकैः कृताञ्जलि परम्पराः प्रविदधत्कृतार्था दृशा ।
Page #34
--------------------------------------------------------------------------
________________
[२५] निशाकरकरार्जुनं प्रतिदिशं विसर्पि द्युतिम् मुनीश्वरपुरस्कृतोऽयमधितिष्ठति स्मासनम्
मालिनी०
मुनिशर नवपृथ्वी हायने माघमासे विजितसुरपुरेऽस्मिन्पत्तने पूर्णिमायाम् कमल मुनिरसावाचार्यपट्टाजिषिक्तो
विजय कमलसूरिख्यातिमागाज्जवेन ॥ ७८ ॥
शिथिलितभवखेदा क्लृप्त चित्तप्रसादा कुमतितटविशीर्णा रत्नवैराग्यपूर्णा । विमलपदतरङ्गा निम्नतात्पर्यसङ्गा
निरगमदतिरम्या सूरिराजुक्तिगङ्गा ॥ ७९ ॥ |
शिखरिणी०
क्वचित्प्राज्यं दानं क्वचिदखिलजैनाशनमदः क्वचित्कीर्तेरशंसा क्वचिदपि जिनाचऽष्टदिवसी । क्वचिद्धर्षाल्लास्यं क्वचिदपि सती गायनरवः समावर्तिष्टत्थं ह्यनुपमतदीयोत्सववरः
||GO||
Page #35
--------------------------------------------------------------------------
________________
पृथ्वी० तदैव खलु वाचकं विनयिवीरनामा मुनिः
प्रवर्तकपदं तथाऽलभत कान्तिनामा मुनिः । गुरोरमृतदेशनातृषितचेतसश्रावकाः जलागमदिनानि यापयितुमाग्रहं संव्यधुः ॥॥
___ उप० धर्मोपदेशप्रतिबोधधुर्योs
चरीकरीमुन्नतिमत्पुरं तत् । वर्षन् स सूरिर्घनवत्सुधर्मो
पदेशधारा अमृतायमानाः ॥ प्रस्थाय वै सैवसथाननेकान् - कृत्वोपकारान्बहुधा जनानाम् । श्राद्धाग्रहाद् वृष्टिदिनानि नेतुम् .स माणसाख्यां पुरमध्युवास - ॥३॥
वसन्त एकोनविंशतिवयस्कमसावबोधि
स्नेहाधिरक्तमपि संयमनिर्विषएणम् । .)
Page #36
--------------------------------------------------------------------------
________________
[२७] निर्वेदपूर्णवचनैः किल लालचन्द्रम् । खिन्नं जनं मलयमारुतवकि तत्र ॥॥
शार्दूल. वर्षारात्रमथ व्यतीत्य मुनिजिस्सङ्गम्य बोरूपुरम् सूरीशोऽत्र विवेकिनेऽसितदले षष्ठीतियो कार्तिके। अङ्काजिह्मगनन्दचन्द्रकलिते वर्षे मुहूर्ते शुने । तस्मै प्रादिशति स्म लब्धिविजयेत्याख्या तथा संयमम
वंश० निशम्य वृत्तान्तमिदं समागताः
पितृष्वमृत्रातृमुखा अनन्तरम् । अवेदय चक्रन्पुरतीव मोहतः परं ह्यसौ धोरतया समाहितः ॥६॥
किं युक्त इत्थं भवतां विलापो विचिन्त्य सन्मार्गमथ प्रयाते।
Page #37
--------------------------------------------------------------------------
________________
[ २८ ] सत्यां सृतिं यन्तमवेदय रौति प्रस्तोत्यसत्यां च हि मोहमुग्धः ॥८७॥
भुजङ्ग०
स्मृतिं याथ सद्यः शमं याथ यूयम् मनोमोहजालं जहीथ ध्रुवं वे । जिनद्रान्नजन्तो मुनीन्द्रान्नमन्तः सदा धर्मवृद्धिं कुरुध्वं स्वतृप्त्ये ॥८८॥ वैतालीयं ०
न धनं न सुतो न सुन्दरी
न गृहं नोपवनं न बान्धवाः ।
न मास्ति हि किञ्चिच्चकैः इति यो वेत्ति न मोहमईति
शालिनी०
कायं मत्वा नश्वरं चञ्चलानम्
चायुर्बुध्वा
सर्वजोगान् ।
॥८॥
Page #38
--------------------------------------------------------------------------
________________
[२९] पारं गन्तुं विश्वसिन्धोर्विदग्धैः प्रवज्यायां साधु बुद्धिर्विधेया ॥०॥
वैतालीयं० चपलाचपलं हिजीवितम्
विषयास्सन्ति समे विषोत्कटाः। जमबुद्धिरसौ तथाप्यहो . न जनो मुञ्चति तान्मनाक् क्वचित् ॥१॥
शिखरिणी अये संसाराब्धौ महति पतिताऽघौघनिचिताः कलत्रापत्यस्वप्रणयविवशाः सत्यरहिताः। सदा लोनक्रोधस्मरपरवशा धर्मरहिताः जनास्संसाराब्धि कथमिव तरिष्यन्ति कथय
शार्दूल. स्वल्पो जीवितकाल एष रचितो धात्रा पुनर्नश्वरम् देहं हन्त कृतं च तत्रविविधा रोगाः पुनः कल्पिताः।
Page #39
--------------------------------------------------------------------------
________________
[३०]
एकस्यापि सुखस्य कोऽपि नियतंनो पारगो दृश्यते तस्मात्सर्वमपास्य संयमममुं युक्तं दृढं चिन्तय
शिखरिणी० श्तीदं तद्वाक्यं श्रुतिपुटसुधासेकसदृशम्
निपीय प्रेमााः प्रणयजरबद्धाञ्जलिपुटाः। क्षमा याचन्तस्तेऽखिलमनुजवन्धं मुनिवरम् । नमन्तःप्राजग्मुर्निजधवसितं' शान्तहृदयाः
उप० सूरीश्वरः सद्गुणरञ्जिताङ्गः
शिष्यैरनेकैस्सहितो हि तस्मात् । विहृत्य चानन्दपुरं विवेश
तत्रत्य संधैर्बहु मानितोऽसौ ॥५॥
इन्द्रवशा०
अत्राप्यसौ प्राक्तनजन्मपत्रिमा. . घौघान्नृणां वारयितुं सजासदान् । १ गृह.
Page #40
--------------------------------------------------------------------------
________________
[ ११ ] संलक्ष्य धर्मे निजगाद सुंदरम् रोगं प्रतीकर्तुमिवोषधं जिषक्
उप०
ग्रामाननेकान्स विहृत्य चेत्थम् किरन्मनोभूमिषु मानवानाम् । धर्माम्बुधारा इव वारिवादः तारङ्गतीर्थ समियाय तूर्णम्
वंश ०
॥ ए६॥
उप०
यदीयपादाम्बुज सेवनाय : लोका ह्यजस्रं समभिद्रुवन्ति ।
॥ ए७॥
प्रणम्य तत्तीर्थ पतिं मुनीशिता चकार जावोद्ग्रथितैः स्तवैः स्तवम् ।
ततः सकुँझापुरमन्वषयत्
निजजसा जास्वरयन्जुवस्तलम् ॥ए८॥
Page #41
--------------------------------------------------------------------------
________________
[ ३२ ] द्वात्रिंशदत्र प्रथितप्रजावम् तमन्वयात्संयमिनां वराणाम् ॥ए॥
स्रग्धरा०
दीक्षामेकादशज्यो निशितमतिवरेज्यो विरक्ताग्रियेज्यः बेदोपस्थापनीयां विजय कमलसूरीश्वरः संयमीन्द्रः ।
लब्ध्यादिन्यो मुनिज्यश्शिवपथपथिकज्योतिकल्पां सुकल्पां दत्वा तस्मात्प्रयातोऽ विशदति विमलां चेडराख्यां पुरीं वै ॥१००॥
वसन्त ०
जैनागमोदित सुधर्मरसार्द्रचित्तैः श्राद्धैरजस्रमजियाचित एष सूरिः ।
खस्पर्शिमन्दिरततिप्रविजासमाने
वर्षर्तुवासमकरोन्नगरेऽत्र पूते ॥१०१॥ शार्दूल •
वाणीं धर्ममयीं निपीय विमलां सरेर्मुखामनोरुहात् स्वीच कुर्नियमान्स्वशक्त्यनुगुणं केचिन्मुनेरप्रतः ।
Page #42
--------------------------------------------------------------------------
________________
[१३] राज्याहारनिवृत्तिमप्यथ परे देवार्चनं सन्ततम् केचित् संयम संग्रहावधि निजाभीष्टार्थ संवर्जनम्
वसन्त ०
इत्थं प्ररोप्य मनुजेषु हि बोधिबीजम् सूरीश्वरो निगमवारिधिपारदृश्वा । धर्माम्बुवर्षपविधौ जलदो मुनीशैः सार्धं पुरात्प्रचलित शरदत्यये वै ॥ १०३ ॥
देवाण मोगरपुराधिपतीविनम्रान् जीवादिरक्षणपरं विविधं जिनोक्तम् । सुश्राव्य धर्ममतुलं दयया परीतम् चक्रे ह्यसावखिल सत्व परार्थदक्षः ॥ १०४ ॥
तस्मादनेकनगरीयसुसज्जनानाम्
सिद्धान्त सिद्धविविधामृततत्त्वबोधात् । प्रस्थाय सूरिसुरराम् बहुधोपकारम् कुर्वन् ययौ च वटपद्रपुरं विशालम् ॥ १०५ ॥
Page #43
--------------------------------------------------------------------------
________________
[३४]
सङ्घस्समानीतमृदङ्गवाय
नेर्या दिगन्तान्प्रतिवाचयन्तम्। इस्त्यश्वसेनापटलैर्विभासम् थानेतुमेनं महमप्यकार्षीत् ॥१६॥
___ स्रग्धरा धर्मिष्ठा नक्तियुक्ता गुरुगुणरसिका
श्रावका ज्ञानवृद्धाः एकत्रीजय सर्वे सुविदितयशसं प्रार्थयामासुरिस्थम् ।
चातुर्मास्यं कुरुध्वं गुरुगुणनिलयाशान्तिदान्तिप्रकर्षाः कुर्वन्तो धर्मवृद्धिं भवजलधिगतप्राणिषु ध्वस्तहृत्सु ॥१७॥
आख्यानकी० सङ्घाग्रहात्तत्र मुनीन्द्रपूज्यः
वियद्रसाङ्के मिते सुवर्षे । व्यधत्त चित्तं जलदागमं सः
विनेतुमत्रैव विनेयवर्गः ॥१०॥
Page #44
--------------------------------------------------------------------------
________________
[३५]
उप०
विख्यातकीर्तेरमृतायमानाम् वाणीं पिपासुर्मनुजेश्वरोऽसौ । सियाजिरावो विनयान्मुनीन्द्रम् निजालयं पावयितुं ययाचे
मुहुर्मुहुः प्रार्थनयानुनीतम् योगीश्वरं सूविरं यथाईम् ।
सन्मानपूर्व नृपतिर्हि जक्त्या साधं सुधर्मप्रतिमं निनाय
॥१०॥
॥११०॥
वसन्त ०
निस्सीमसुन्दरव घोनिकरैर्देयार्द्रैः पीयूषजिद्भिरजितःप्रतिबोधददैः । सन्तर्पितो नृपदे मुनिपुङ्गवेन
चक्रे मतिं निखिलजन्त्ववनेऽवनीशः
नाकलोकपरिकीर्तितसच्चरित्र - सूरीशितुस्तिमिरतस्करदीप्तिनासः ।
Page #45
--------------------------------------------------------------------------
________________
( ३६ ) निःस्वार्थतामतितमामवलोक्य नूपः शश्वच्छशंस महिमा दि सतामवएर्यः
उप०
सूरेविहारो जवितेति मत्वा समं सुप्रतराः स्त्रवंतीः ।
आश्यानपङ्क। इशरदा च पद्याः प्राबोधि शक्तेः प्रथमं व्यधाय ॥९९३॥
वसन्त ०
इत्थं महोपकृतिमत्र विधाय तेषाम् तस्माच्चचाल खलु वर्षदिनावसाने ।
देशान्तरं वचनचन्द्रिकया मुनीन्दुः कर्तुं समं श्रमणनैरथ निस्तमस्कम् ॥११४॥
भुजङ्ग०
जरूचादि नानापुरीषु प्रवृद्धा. नोयोत्सवेस्सङ्घ सम्पादितैरसः ।
Page #46
--------------------------------------------------------------------------
________________
[३७] समाराधितो धर्मवर्षा वितन्वन् मुनीजिस्समस्तैर्भुवं मालवामेत् ॥ ११५ ॥
वसन्त ०
रत्नामपत्तननिवासिमद्देज्यसङ्घाः विज्ञाय सूरिजलदं नवशुष्मतप्तान् ।
सन्तर्पयन्तमतुलोक्तिसुधाप्रवर्षे
रायान्तमत्र कृषका इव दर्षमीयुः ॥ ११६ ॥
मालिनी ०
विजय कमल सूरेर्निजरोत्कण्ठयाऽसा वनिमुखमथ सङ्घः पत्तिनिर्वायवृन्दैः ।
करिभिरथ तुरङ्गे में डुरस्सम्प्रतस्थे जलधिरिव तरङ्ग श्रेणिनिश्शीतरश्मेः शिख० जिनोक्तेरुद्धर्तः ! परममदर्तः ! कुकृतिनाम् अघोघानां बेत्तः ! सततति कर्तस्तनुभृताम्
Page #47
--------------------------------------------------------------------------
________________
[३८] निराकर्तः ! धाम्ना दिनमणिरुषां सूरिसुरराट् समागत्या वास्मान्विषय विषमत्तान्निवसतिम्
उप०
सङ्घीययाच्यां परिगृह्य सूरिः पुरं विवेश प्रथितप्रजावः ।
लाजैश्च नार्यश्चतुरङ्गयुक्तम् ववर्षिरे तं नृपवद्विशन्तम्
॥११॥
किरन्दि धर्मामृतभूरिधाराम् आश्वासयन्हृन्नरचातकानाम् ।
सूरेर्महासंसदि मेघनादः
विव्याध इंसानि पाप्मजालम् ॥ १२० ॥
वसन्त०
तीर्थाय कूंगर सिलूणिय नामकोऽत्र स हि मामवगढाय चतुष्प्रतीकम् । सूरीन्द्रधर्मवचसा प्रतिबुद्ध एषः
शस्तं समारचितवान्ननु संत्रमेण ॥ १२१ ॥
Page #48
--------------------------------------------------------------------------
________________
[३९] तस्याऽऽग्रहात्कमलसूरिरसौ प्रयातः संघेऽनघे प्रवरवाचकवीरयुक्तः । तीर्थाधिपं नरसुराधिपसेव्यमान
पादाम्बुजं विविधसंस्तवनैर्ववन्दे ॥१२॥
पृथ्वी० विलोक्य जलधिर्यथा न परिमाति पात्रे विधुम् चिरेण रमणीमणिश्च रमणं प्रवासागतम् । महोदधिसमानशासननृते मुनेर्विग्रहे
तथैव न ममुर्मुदो जिनंपतेस्समालोकनात्
महीन्द्रपुरमा यो मुनिवरै स्ततः सूरिराट् महेन्यजनताग्रहात्सुविदितं जिनेंद्रालयैः । मृगांकरसनन्दनूपरिमितेऽनघे वत्सरे
उवास जलदागमं सहि विजाव्य संप्रार्थितः हरिणी०
यदि बढ्वःपूजामाष्टादिकां विदधुर्मुदा निजमतनुतां चक्रुर्जक्तिं मुदा बहुधा परे ।
Page #49
--------------------------------------------------------------------------
________________
[४०
द्रविणमधिकं जीवत्राणाय च प्रदर्जनाः
इति विमलयन्ति स्मात्मानं गुरोरुपदेशतः
वंशस्थ.
बटोदरापत्तनकोशनायकः
समेत्य चाढ्यो जमुनादिदासकः । समेतशैखं प्रति संघमेषितुम्
ससज धर्मे दृढवद्धमानसः ॥१६॥
वसन्त
सम्प्रार्थितो मुनिपतिर्धनिसत्तमेन
सई विजूषयितुमेत्य समं विनेयः। थाज्ञानुवर्तिजिरथ व्रतसक्तचित्तैः प्रस्थाय पूतमगसीजिपुरं ह्यवाप ॥१७॥
आर्या मगसीजि पार्श्वनाथं विश्वेशं प्राप्य निर्जरं मुमुदें।
Page #50
--------------------------------------------------------------------------
________________
[]
संघो विधाय पूजां चात्मज्क्च्यं समासेने
उप०
ग्रामेषु महोपकारम् कुर्वन्नसौ संघविनेयवन्धः । काल्पेषु मङ्गतदशोभमानम अहस्सु के कर्णपुरं विवेश
वसन्त ०
यत्रापि सः प्रवचनं विरचय्य कान्तसू प्राणिप्रपाचनपरं महनीयकीर्तिः ।
लोकत्रयप्रणततीर्थमणिं मुनीन्द्रः
काशीमियाय जिनमन्दिरविप्रकाशाम्
चञ्चत्सुकोमल तरङ्गकरावलीजिः
॥१२८॥
सोपानराजिचरणं नमनच्छलेन ।
यस्यां निजात्मपरिपावन से सन जागीरथी विश्वसति
॥१४५।।
वीािन्तम्
Page #51
--------------------------------------------------------------------------
________________
[४२] अस्या विहृत्य मुनिपुङ्गव एष वादि.
ध्वान्तार्यमा सुररमापरिगीतकोतिः । राजग्रहीप्रऋतितीर्थनुवो निषेव्य ___ सम्मेतशृङ्गिणमवार पवित्रतीर्थम् ॥१३॥ श्रृंगाणि यस्मिन्निशि जान्त्यनारतम्
विचित्ररत्नप्रचुराणि कानिचित्। विसृत्वरैरूप्रमुखं मरीचिभिः ।
किर्मीरयन्त्यन्तिकतारकागणम् ॥१३३॥ यो विंशतिं वहति तीर्थकृताममुष्मात् ___ स्तूपान्मुदा शिरसि मोक्षपुरं गतानाम् । पौलस्त्यवत्क्षितितृतस्समरे धुरीणान्
स्वस्पर्धिनः कमलयेव जुजाविजेतुम्
उप०
थारुह्य संधैस्सहितस्स सरिः पुण्यत्रज मूर्तमिवाद्रिराजम् ।
Page #52
--------------------------------------------------------------------------
________________
[ ४ ] तीर्थेश्वरांश्चैत्यमुपेत्य सर्वे विघ्नच्छिदान्संस्तवनैर्ननाम शार्दूल०
॥१३५॥
यात्रां सूरिरसौ विधाय जुवनत्राणैकचिन्तापरः वङ्गान्पंचशताधिकानथ कुलीनानामिषत्यागिनः सत्वासत्वविवेकनासकचणव्याहार ही रखजैः कृत्वा ह्याजिमगञ्जनामकपुरं सत्रा विनैयैर्ययो
*
यत्कीर्ति नरनागदेव वनिताजेगीयमानां भृशम् · श्रुत्वाऽऽस्यां व्यजहुर्भुवं स्वयशसि ब्रह्मादयो देवताः आयान्तन्तमतीव कौतुकभरा यानिन्यिरे नागराः वानस्तुषिरैर्घनैश्च रमणीगोतैर्मनोज्ञं पुरं ॥ १३७ ॥
वसन्त ०
सूरीन्द्रवज्जलधरोऽपि शतह्रदाजिः सत्रा जगत्खरतरैः किरणैस्सुतप्तम् । निर्घोषपूर्वकमथामृतधारया वै
एयाय शीतलयितुं कृपया परीतः ॥१३॥
Page #53
--------------------------------------------------------------------------
________________
[४४]
उप० अनेन सूरिस्समरं विधातुम् ___ वासं चकारेव जितेश्वरारिः। विघ्नोपविध्वंसविधि वितन्वन्
शरप्रवाहैरिव गीःप्रवाहैः ॥१३या तस्योपदेशश्रवणाय ये जनाः
समागताः प्रत्यहमत्र सादरम् । मिष्टस्य तेषां दिदिशुः प्रजावनाम्
श्रशीतिकर्षेण मितस्य नायकाः ॥१०॥ साधर्मिवात्सल्यविधौ कदाचित्
सौवर्णटगुरुदेशनातः। प्रजावनां श्री चपला विदित्वा चक्रे महेन्यो दृढधर्मजावः ॥१४॥
इन्द्रवशां० सूरेर्मुखाम्लोरुहतो विनिर्गतः
व्याप्तैश्च वैराग्यपरागसंचयः
Page #54
--------------------------------------------------------------------------
________________
.
मासोपवासं दधतिस्म वासिताः पौराधिपानां प्रचुरा हि योषितः ॥१४॥
इन्द्रवज्रा० नाम्नाऽथ मेनाकुँवरीति राश्यः
चम्पापुरीमागमनाय याचाम् । संघेन साकं मुनिपुङ्गवोऽसौ खीकृत्य गन्तुं सुमनायते स्म ॥१४॥
भुजङ्ग उपाध्यायवीरप्रधानविनेयः
श्यति स्म यात्रार्थमर्चिःप्रकाएमः। क्रमप्रक्रमोत्क्रान्तरेणूत्करैस्सः
पवित्रेण संघेन चम्पापुरीं वै ॥१४॥ ततस्तीर्थपं तत्र संपूज्य सूरिः
स्तवस्तोमपीयूषसुस्यन्दिपुष्पैः । चतुर्मासकार्थ वरेण्यैः पुरीयेः
वापार्थितो बरकराख्योपुरी चार४५॥
Page #55
--------------------------------------------------------------------------
________________
[४]
उप०
पिपर्ति जन्तून्निजवत्समग्रान् क्षितीशवद्यश्चतुरङ्गलोकैः । निषेव्यते सन्ततमित्य मेनम पञ्चालपृथ्वी जनता ययाचुः
इन्द्रवशां०
सेव्यस्त्वमस्माकमथेश ! शासिता निर्देशकश्चासि वयन्तु सेवकाः । शास्या नियोज्याश्च यतोऽनुकम्पया सिक्त्वोपदेशैर्विषयं पुनीहि नः ॥ १४७ ॥
॥१४६॥
शिखरिणी०
अगांधे दुःखान्धों बत निरवलम्बे निपतिताः जवानोधेरुद्धारक ! कयमुदासोऽसि भगवन् ! त्वमेवेशो गीर्जिर्वृजिननिकरान् दर्तुमुचितः - दयालो त्वां हित्वा कतममुपयामोऽहि शरणम्
Page #56
--------------------------------------------------------------------------
________________
[४७].
उप०
अन्यर्थनामेष निशम्य सूरिः
प्रावृदिनान्ते गमनाय बुद्धिं । चकार दीनोहरणे हि सौख्यम्
मनस्विनो नो गणयन्ति नैजम् ॥१४॥ क्रमेण नीत्वाम्बुदवासराणि .. योगीन्द्रचूडामणिरेष सरिः। प्रस्थाय तस्मादथ शिष्यवर्गः पञ्चालदेशाभिमुखं प्रतस्थे ॥१५॥
शार्दूल० धन्यं मन्यतया तृणीकृतधनैर्धर्मेषु दत्तादरैः पञ्चालैः पुलकादेहवसनैः संख्यातिगैः सादरम् आनीतैर्ध्वजिनीतुरंगनिकरैरानद्धवाद्यादिनिः ह्यम्बालानगरं विवेश मुनिरामाजेव शिष्यैस्समम्
वंश
जगत्त्रयानन्दविधायिसुंदरा : . मगएयनारीनरपूर्णसंसदि।
Page #57
--------------------------------------------------------------------------
________________
[४०] ]]
दयाविरक्त्युज्वलरत्नभूषणाम् चकार सूरिप्रवरसुदेशनामू ॥१५२॥
उप
सूरीशितुर्वक्त्र हिमांशुभम्यात् विसृत्येरेमेंश्वमरीचिजालैः । जैनद्विजस्थानक कासिवृन्द कुमुद्रतीतिरपिकासीत्
खम्बरा०
॥१५३॥
ग्रामे ग्रामे जनेभ्यः प्रवचनमतुलं श्रावयन्नेष सूरिः प्रस्थायास्मात् प्रतापं त्रिभुवनविजयव्यग्रमुग्रं दधानः । कुर्वन्नानामतीय प्रबल बुधवरे र्वादयुद्धं गजीरं तन्त्रन् जैनेन्द्रशिष्टि पुनरपि गुजरान्वालनास्त्री पुरीमैत् ॥ १५४॥
वसंत ०
वर्षेऽधिपए नकद उहा राधे सितेहि प्रतिशम् ।
Page #58
--------------------------------------------------------------------------
________________
[४] आनन्दसूरिगुरुवर्यपदाम्बुजस्य प्राचीकरबहुजनेद्धमहोत्सवेन ॥१५॥
महर्षिणी० झुम्पाकास्तदभिजना महोत्सवं तम्
दृष्ट्वाऽज्ञानतिमिरभास्करं विरोधात् । थात्माराममुनिकृतं श्रुतेर्द्विजेन्यः हिसोक्तरतिपरिमर्शकं ह्ययच्छन् ॥१५॥
B
उप०
सासूयवाणीनिकरैस्तथैते
विबोधयित्वा श्रुतिपक्षपातान् । विरोधवाक्यानि च सम्प्रदर्य
वादाय कौतूहलिनो ह्यकुर्वन् ॥१५॥ तदीयवाग्जालविमूढचित्ताः
विपश्चितः सूरिसमक्षमित्वा । तद्ग्रन्थसन्दर्शितवाक्प्रपञ्चाः
श्रुतौ न सन्तीति दृढं जजल्पुः ॥१५॥
Page #59
--------------------------------------------------------------------------
________________
[५०]
वंशस्थ० निशम्य वाणों कृतिभिः प्रचोदिताम्
श्रुति समानाय्य गवेष्य सूरिराट् । प्रदर्य पानान्प्रविचार्य तैस्समम् जिनागमं प्रोज्ज्वलयाञ्चकार सः ॥१५॥
वसन्त० वीरेण वाचकपदेन विजूषितेन
चारित्रयोगिविषा मुनिवबनेन । प्राझेन जालसदमीमुनिसत्तमेन
वर्षर्तुवासमकृतात्र स पूजितांघिः ॥१६॥ इत्थं समुद्ररसनन्दमृगाङ्कवर्षे
प्रावृदिनानि मुनिजिस्समतीत्य सरिः॥ धर्मोन्नतिं प्रविरचय्य विहृत्य नारोवालेतिनामपुरमाविशति स्म तस्मात् ॥
इन्द्रवज्रा० . . सूरीश्वरं गुर्जरदेशवासी . कश्चित्कुमारोऽत्र हि षोडशाब्दः।
Page #60
--------------------------------------------------------------------------
________________
[५१] उम्मेदचंद्रो जवनिर्विषएणः शिवाय दीक्षाग्रहनिश्चितात्मा ॥१६॥
शिखरिणी० गुरो मह्यं दीक्षा प्रदिश शुभकृत्सर्वजगताम्
नावांबोधेस्तापत्रय शमनददां सुविमलाम्। मुमुकूणां नावं त्रिजुवनललामाद्जुतनिधिम् दयासिंधो बंधो त्वमसि करुणापूर्णसुतनुः
वसन्त औत्कंट्यमस्य समवेदय शुन्ने मुहुर्ते
दीक्षां ददौ विनयिने वशिनां पुरोगः। गंजीरनाम विजयान्त्ययुतंच तस्मै
शिष्यं तु लब्धिविजयस्य मुनेश्चकार॥१६॥ चर्चा विधाय विमतैस्सह नूरि तत्र
जित्वा जिनेन्द्रमतमुन्नतिमच्च कृत्वा । प्रस्थाय शिष्यसहितो महितांघिराप .. पौरैविजूषितपुरों सच झंडियालाम् ॥१६॥
Page #61
--------------------------------------------------------------------------
________________
[५२] उप०
पौराग्रहात्तत्र विधाय चातु
मासी मुनीशो ह्युपदेशनातः। विकीर्य धर्मामृतमाश्रवाणाम् हृष्विवान्दोऽथ विहर्तुमैच्छत् ॥१६६॥
शार्दूल. सरिर्यास्यति गुर्जरावनिमिति श्रुत्वाथ पांचालकाः बाष्पेणाविलचक्षुषः करपुटं कृत्वा ययाचुर्जुशम् । स्वामिन्नूमिरियं विना तव पदक्रांतिं कथं स्यादरे! अस्मान्वावितुमीश कः करुणया मुःखाम्बुधेरीश्वरः ॥
शिखरिणी० कुदृष्टीशाखर्वप्रततमदगर्वप्रशमन !
कविद्रोहिन्दीनोहरणधृतबुद्धे ! मुनिपते!। महानन्दाम्जोधे ! जिनमतशिरोजूषणमणे दिशास्माकं स्वामिन्किमितिकरणीयं समुचितम्
(युग्मम्)
Page #62
--------------------------------------------------------------------------
________________
[ ५३1
इन्द्रवज्रा०
आकर्ण्य तेषां गुरुभक्तिजाजामार्तध्वनिं लब्धिमुनिं समर्थम् ।
गंजोरशिष्येण समं विहर्तुम देशे मुष्मिन्स समादिदेश ॥१६८॥
वंशस्थ ०
गुरोरनुज्ञां शिरसा वहन्मुनिः पुरेध्वनेकेषु मनोज्ञदेशनाम् ।
समाचरन्वादमपि द्विजन्मनिः
मुनीषिभिः षट्छरदो हानीनयत् ॥ १७० ॥ शार्दूल० बीकानेरपुरं विहृत्य मुनिनिस्तस्मात्तु सूरीश्वरः धन्वक्षोणिनिवा सिमानवगणै रन्यर्थ्यमानो नृशम् । वर्षे षकसनन्द चन्द्रकलिते प्रावृनिवासाय वै जास्वद्भूषणममितं पुरजनैः सन्मानितः प्राविशत्
Page #63
--------------------------------------------------------------------------
________________
[५४]
मालिनी पुरितमवनतानां पुनिरोधं निरुन्धन्
सितमतिजिरतन्द्रैः सेव्यमानो मुनीन्द्रैः। सुरगुरुधिषणाया जित्वरीनिर्वघोजिः
सनिकमनुजहन्यानन्दयामास नित्यम्
उप०
तस्मात्सुराणा शिवचन्द्रसनुः
सुमेरुमहो धिषणाग्रगण्यः। संघे जेसम्मेरपुरं हि यात्रा. ___ कृतेऽथ संन्नादयति स्म गन्तुम् ॥१३॥
मालिनी जनपदहितहेतु धर्ममार्गोपदेशात्
सुविदितजिनतंत्रः प्रार्थितस्संघपेन। . वहुविधमनुनीत्या शिष्यवृन्दैः परीतः - बतिपतिरथ यात्रां कर्तुकामःप्रतस्थे॥१७॥
Page #64
--------------------------------------------------------------------------
________________
[ ५५ ]
इन्द्रवज्रा ०
तीर्थ समेतो छुपदिश्य तस्य माहोत्म्यमेषो मनुजान् विलक्ष्य । प्रीत्या प्रणत्याच वृषेव सम्यकू स्तुत्वा महानन्दमवाप सूरिः
भुजङ्ग
ततः पतनं प्रीतचेताः प्रतस्थे मुनीन्द्रः पुरं पूर्णशृङ्गाररम्यम् ।
यथा मानसं राजहंसः पयोद
समुद्रीय जागीरथीपुरमध्यात् ॥१७६॥
उप०
समाजितं पत्तनमेष सूरिः
प्रविश्य पौरैरभिनन्द्यमानः ।
॥१७५॥
प्रावृनिवासं ह्यकरोन्मुनीन्द्रैः वाचंयमत्वं परिगृह्य नित्यम्
॥१७७।।
Page #65
--------------------------------------------------------------------------
________________
पंचचामर० प्रपएडधर्मकएटकप्रखएडनेकपण्डितः
कपोलकल्पितं विसारि राजचन्द्रदंजिना क्वचिजिनेंद्रशासनप्रनंजकं मृषा मतम् बजातन्त्र युक्तिनिर्दृढं मुनीन्द्ररामयम्
उप० यं राजचन्द्रं मनुतेस्म पञ्च
विशं जिनं धर्मविलोपदक्षम्। तदीयवाग्जालविमोहितात्मा
सन्मार्गविश्लेषितजक्तवर्गः ॥१७॥ एतन्मतस्योत्तमतां ब्रुवाणी
प्रवर्तको द्वौ शिवलालनाख्यौ। अधर्ममार्गप्रसराच सूरिः निवर्तयामास तथा वचोनिः ॥७॥
- इन्द्रवंशा० योऽपि स्वसंघाटकविश्रुतो मुनिः
प्राक्पापकर्मोदयतोऽन्वमन्यतः ।
Page #66
--------------------------------------------------------------------------
________________
[ ५७ ] दोषं कदापीति न चैतकावितः
तत्याज सूरिस्तमपि प्रकृष्टधीः ॥ २८२ ॥ शिख० धनाढ्यो दीनो वा प्रभुरपि सुहृद्वाथ जनकः सतीयों वा बन्धुः प्रियतमविनेयो वरमतिः । मृषात्वं यः कोऽपि श्रयति यदि वे रिसुरपः प्रतीकारं तं मेलयति नहि हित्वा समुदये
विजयनेमिमुनीन्द्रमुखा इदम्
श्रुतिपथं परमाएकलिका अपि ।
अथ विधाय मुनीश्वरमेतकम वरगुणं प्रशशंसुरतीव वै
वंशस्थ०
॥१८३॥
व्यजूषयक पुरेषु संचरन् वटोदरापत्तनमेष सूरिराट् ।
दरिद्रसाङ्केन्दुमिते हि वत्सरेऽ करोच्चतुर्मासकमाग्रहान्नृपाम् ॥ १८४ ॥
Page #67
--------------------------------------------------------------------------
________________
[५८]
उप० सुदेशनां भव्यनृणां वितन्वन्
सुष्कर्मसंधुक्षणरिदक्षाम्। सन्मङ्गलोदग्रतरप्रजावः
धर्मोन्नतिं चारु चकार सूरिः ॥१५॥ ततोऽङ्कषएनन्दमृगाङ्कवर्षे
खंजातपुर्या जनताग्रहेण ॥ वर्षर्तुवासं शुजदेशनातो ह्यनीनयद्धर्मधुरंधरस्सः ॥६॥
वसन्त श्रीवीरवाचकमुनिप्रमुखान्वितोऽतः __ निर्गत्यच प्रसृमरद्युतिभासमानः । प्रज्ञाबलार्जितयशास्सततं दयाः
सौराष्ट्रनीवृति सुखं चलतिस्म सूरिः॥१७॥ यत्र यत्र मुनिरेष समागात् तत्र जव्यजनता मुनिमेनम् ।
Page #68
--------------------------------------------------------------------------
________________
[५९] रक्षितुं किमुदितो जवजन्तूनू
गौतमोऽन्य इति वीदय तु मेने ॥१॥
उप०
दृग्गोचरीकर्तुमय प्रतस्थे
पुरादमुष्मास हि जव्यलोकैः ॥ शत्रुजयं शैलपतिं विनेत्तुं षम्वर्गमुच्चैरिव वैरिणां जवात् ॥१७॥
भुजङ्ग०. अथागत्य शैलं प्रमोदेन सर्वैः
निपीयोबसन्नेत्रपत्रैरलम्नि। मुमुकुर्दि याहक्सुखं मोक्षपुर्याः जुवि द्वारमासाद्य ताइक्सुखं वै ॥१०॥
वसन्त थारुह्य जूधरमणिं मुनिपुङ्गवोऽथ · शीतांशुकान्तमणिरत्नगणैः प्रणीतम् । स्वाराम्कुबेरनवनान्युपदासयन्तं
जे युगादिजिनमन्दिरमुत्तमं सः ॥१५॥
Page #69
--------------------------------------------------------------------------
________________
पृथ्वी०
प्रविश्य जिनमंदिरं गुरुवरः प्रणम्यादिमम् __ जिनं मधुरिमाङ्कितैनवनवैस्स्तवैरस्तवीत् । प्रमोदनरमानसः विकसिताक्षिपदमा मुनिः स्मरन्जिनपतिं हृदा बहिरगान्मनोझालयात्
भुजङ्ग ततः पादलितं पुरं प्राप्य सूरिः
जनानंजयन्धर्मवाणीमणीनिः। तदीयाग्रहात्तत्र किंचिदिनानि युषित्वा प्रतस्थे विनयैः परीतः ॥१९॥
मालिनी पवितसकलधर्मः शासनोद्दीपकोऽसी
सततमवहितात्मा जीवरदायगएयः। विजयकमलसूरिः प्रस्थितशिष्यवर्गः
अंलजत नगरं सीहोरमाम प्रशस्तम् ॥१ए॥
.
Page #70
--------------------------------------------------------------------------
________________
午
उप०
व्यतन्तनीत्ताननुगृह्य लोकान् आग्रणतो वारिदवासराणि ।
समुन्नति नूरि सुदेशनातः
तिष्ठन्न सावत्र मुनीन्द्रवंद्यः पधानं विधिवद्वशुद्धम् समस्तकर्मेन्धनदाददक्षम् ।
नानापुरीसङ्गतसच्चरित्र -
श्राद्धैस्समृद्धं तपसाभिरामम् ॥ १५६ ॥
मुनीन्द्र सदेशनया प्रणुशः
करण्य
'लोको हि कृत्वा मदता महेन ।
तदीयपायम्बुरुहेण मालाः जग्राह धर्माधिगतधिकारः
॥ १५१ ॥
( युग्मम् )
शार्दूल० पञ्चाला व निवासि प्रयजनतोद्धाराय प्रायुनक् सोऽयं लब्धीशिता गुरुपदी भोजं स्मरन्सर्वदा ।
य
Page #71
--------------------------------------------------------------------------
________________
[६२] अज्ञानाखिखजन्मकर्मगहनारण्यं प्रबोधाग्निना जस्मीकृत्य विसारयन्जिनपतेराझाध्वजं सर्वतः ॥ रूपालानिधपत्तनं निजपदा जोजेन संफुजयन् राजन्तं विनमज्जनेरनुदिनं संस्तूयमानं गुरुम् । वर्षे जूमुनिनन्दचन्द्रकलिते सूरेः समुत्कएठया पादांजोरुहसेवने द्रुतमुपायाति स्म धीमहरः
(युग्मम्) पृथ्वी० समुद्र इव सिंधुभिनिगतः सदा सज्जनः ___ सदैव हितदर्शनो विधुरिव प्रतापी वशा। क्षमी क्षितिरिवार्तिहृत् विमतगर्वनिर्जेजकः स ईडरपुरीमगात्सुविचरन्जुवं गौर्जराम्
भुजङ्ग चतुर्मासकं वासमत्र प्रकुर्वन्
अजस्रं दिशन्धर्मबोधं मनोज्ञम्।
Page #72
--------------------------------------------------------------------------
________________
[६] समुद्दीपयामास सङ्घ महर्षिः
यथा भानुमान्नानुजिर्मेदिनीं वै ॥ २०२ ॥
शार्दूल •
यत्प्राग्धर्मधुरीणसम्प्रति महाराज्ञात्र जक्त्या गिरौ तीर्थेशोन्नतचैत्यमुत्तममकायें तर्हि तज्जीर्षताम् । दृष्ट्वा सूरिवरः प्रबोध्य धनिनस्तस्योन्धृति संघवैः रूप्याणां व्ययतो व्यदीधपदसौ लक्षद्वयस्य द्रुतम्
उप०
विनम्रसङ्घानुनयेन सूरिः विपश्चितो लब्धिमुनीश्वरस्य । पदं मदेनादित जैनरत्नव्याख्यानवाचस्पतिसंज्ञमत्र
इन्द्रवज्रा०
पर्युषणयुत्सत्रमत्र रम्यम् अष्टदिकं वांछितदातृ सूरिः ।
॥२०३॥
Page #73
--------------------------------------------------------------------------
________________
CRIMAN
[ar] सद्बोधिबीजंग विधाय सम्मक ___ सन्देजससोतिमावतान ॥४॥ निर्गत्य तस्मान्मुनिबन्द्वन्द्यः
पादारविन्दश्शमिनां वरेण्यः। समर्मविश्राणनवारिवाहः खुम्नातनाम्नों पुरमाययौ सः ॥५॥
उप० श्रानिशम्याथ कृतैरनपैः
महे मुनीन्द्रागमनं समुत्सुकैः । अन्यर्चितः सन्नुतकीर्तिरेषः शिष्य समेतः पुरमाविवेश. . ॥२६॥
इन्द्रवज्रा० आडम्बरं वीदय पयोवहस्य
बह्वाग्रहात्तत्पुरसङ्घपानाम् । सूरिर्दिवाज्यङ्कहिमांशुवर्षे वासं साकार्षीच्मणाम्रगएयः ॥॥
Page #74
--------------------------------------------------------------------------
________________
[६५]
उप०
दिगन्तविश्रान्तयशा महर्षिः
व्याख्यानतो धर्मसुधा जनानाम् । निशामयन् श्रीजिनपादपद्म___ संसेवनात्कालमनीनयत्सः ॥श्ना क्रमाच्छरत्कालमतित्य सूरिः
ज्ञानस्य देवस्य च कारयित्वा । द्रव्यस्य वृद्धिं प्रचुरां व्यकार्षीत्
अथोत्तमैश्शिष्यगणैर्विहारम् ॥२०॥ परित्रमन्तरिपुरीषु पौरै
रज्यय॑मानांघिरसौ सुविद्वान्। सन्तर्पयन्धर्मसुधाप्रपूरै वचःप्रकर्षेः परिणूतकीर्तिः ॥१०॥
द्रुतवि० कपडवजपुरं यमिनां वरः
सह विनेयवरै मुनिसत्तमैः।
Page #75
--------------------------------------------------------------------------
________________
[६६] घनरवप्रतिनैः पटहादिजिः
कलकलैरनुनीत श्याय सः
'उप०
तोष्ट्रयमानोऽनुपदं बुधेन्द्रः
विकीर्यमाणः पुरसुन्दरीनिः। सोत्कण्विताभिः पथि लाजपुष्पै
रुपाश्रयं सोऽश्रयदाश्रवेद्धः ॥१५॥ प्रवासिनारीहृदयंतुदोऽयम्
प्रोत्साहयन्संघमिवाणितुं तम् । जगर्ज विद्युद्रुचिरस्तडित्वान् नजोङ्गणे जेतुमिव त्रिलोक्याः ॥१३॥
इन्द्रवज्रा० भक्त्या नताङ्गै बहु याचितस्सन् __ श्रीसंघलोकैः प्रमदासदायैः। लोकाश्वनन्दौषधिपाब्दचातु
मसिं ह्यसौ कर्तुमना बनूव ॥१४॥
Page #76
--------------------------------------------------------------------------
________________
[६७]
उप०
अत्रापि धो धुरमुदहन्स
सूरीशितातीतृपयुच्चवाग्भिः। निदाघपापौधविघातकानिः धारानिरचं जनतां धरावत् ॥१५॥
भुजङ्ग उषित्वा कियन्मासकानत्र सूरिः
ग्रहाणामिवाने ग्रहैः सार्वजोमः । मुनीन्द्रैस्समंप्रति चएडतेजाः ततानायने तत्पुरात्तत्परैः सः ॥१६॥
इन्द्रवज्रा० लोकंपृणस्यागमनं विदित्वा
सजोबनूवुः श्रमणोत्तमस्य ।। .. बोर्सद् पुरस्थाः पुरतोऽभिगन्तुम्
श्रामोदरोमाञ्चितदेहनाजः ॥१७॥
Page #77
--------------------------------------------------------------------------
________________
[६८]
शालिनी० वादित्राणां नैकशब्देस्तदानीम् ___ गर्जारावस्पर्धिदिग्व्यापृतैश्च । वन्दिस्तोत्रैः सुन्दरीगायनैस्सः
शिष्याप्तो बोर्सदं प्राविवेश ॥१॥ केचित्पोरा वीक्षितुं कौतुकेन
केचिद् जक्त्या वन्दितुं योगिराजम् । केचिद्धर्म श्रोतुकामा मनोज्ञम्
केचिन्मिष्ट प्रेप्सया ह्यागमन्द्राक् ॥३१ए। देवज्ञानद्रव्यवृद्धिं प्रकुर्वन्
वर्षारात्रं श्राद्धवृक्षाग्रहेण । आचार्योऽसौ विश्वबोधप्रवीणः तेने प्रस्थान युषित्वा विनेयः ॥१०॥
पंचचामर० प्रमोदमेतुरान्जनान्विधाय नूरि पत्तने
वयं नयन्प्रशान्तिमुक्तिपंक्तिनिष्कृतीः।
Page #78
--------------------------------------------------------------------------
________________
[६९-] विनेयवर्गवन्दिताङ्घ्रिपङ्कजो मुनीश्वरो जोइ पत्तनं जगाम सर्व सह पालकः ॥ १२१ ॥
भुजंग०
ततः पौरवानीतवाद्यप्रभेदेयशोगायनैः सत्कृतो नागरैहसः ।
पुरीं भूषितामाविवेश प्रगरूनप्रजानासुरः सूरितू रस्स्वशिष्यैः ॥१२२॥ मालिनी ० शरमुनि नवपृथ्वी संमिते हायनेऽस्याम् कमलविजयसूरियोगिनां सार्वजोमः ।
यकृत शुज निवासं धर्मवर्षा विधातुम् घन व खलु वर्षावासराणि व्यतीतुम्
उप०
तपांसि नैके कठिनानि चक्रु नैके ह्यनेकान्नियमानगृह्णन् ।
Page #79
--------------------------------------------------------------------------
________________
[ ७० ] चैत्येषु दानं गुरुदेशनातः व्यधुः परे प्राज्यमुपाश्रयेषु
॥२२४॥
इन्द्रवज्रा०
सम्प्रस्थितं मेघमिवोपकर्तुम् वक्तुं पिकं मृष्टमिव स्थितं तम् । मध्ये पथि श्रावक नव्यलोकः
खम्नातपौरः समस्त नेतुम् ॥ २२५ ॥
भुजङ्ग०
ततः प्राविशत् स प्रणीते मुनीन्दुः क्रमात्पर्यटन क्ष्मातलं कान्तकीर्तिः । महामम्बरे पतनं सन्नुतघ्रिः विनेयैवरिष्वैरिदं भव्यलोकैः
वंशस्थ ०
पुरप्रवेशेऽस्य समुत्सुका जनाः नतिं विधायाथ निपीय देशनाम् ।
॥ १२६ ॥
Page #80
--------------------------------------------------------------------------
________________
[१] प्रजावनाद्युत्सवमुन्नतं व्यधुः प्रमोदपायोनिधिमजिताङ्गकाः ॥१७॥
उप०
थाशैशवान्निर्मखवलचारी
नित्यं जिनाराधनतत्परोऽत्र। चारित्ररक्षाप्रवणस्स विद्वान् उवास वर्ष दिनानि नेतुम् ॥॥
___ वंशस्थ० , अथ त्रिलोकीजनताहारिणीम् ___ दयाविरक्त्यादिसुधर्मदीपिकाम् । महामहिम्ना मिहिरापमानकः ततान वाणीमनुवासरं मुनिः ॥१२ए।
इन्द्रवज्रा. धर्मोपदेशश्रवणाडि तस्मिन्
लक्ष्मी विदित्वा चपलां नितान्तम् ।
Page #81
--------------------------------------------------------------------------
________________
1
[ ७२ ]
पाथेयमीप्सुः परलोकमार्गे नानाविधं दानमदाच्च लोकः
उप
इत्थं विधायात्र महोपकारम् दयानुरागी भवनिर्विकारी । निर्गत्य तस्मादय शिष्यवृन्दैः चचार सूरिः प्रचुरासु पूषु
वटोदरापत्तनमेष श्रागात् संघेन धर्मस्पृहयालुनाथ | सन्मानितः साधुमद्दामदेर्द्राक् वर्षानिवासाय मनीषिवन्द्यः
॥२३० ॥
॥२३१॥
॥२३२॥
शार्दूल ० श्रश्वर्ण्यङ्गदिमांशु संख्यशरदि स्वामी मुनीनामसो श्रद्धर्ममसारसंसृतिसरान्तात्मनां प्राणिनाम् । आधारं निजतापकर्तनविधौ सुश्रावयन्सूक्तिनिः नैकान्धर्मदेवता न कुरुत श्रद्धाविहीनानपि ॥२३३॥
Page #82
--------------------------------------------------------------------------
________________
[३]
उप०
यः कोऽपि सूरिं समवेक्षते स्म प्रजुव्यलोकीति स मन्यते स्म ।
एतन्मतस्योरुविराधकोऽपि
नतिं विलोक्य स्म करोति चैनम् ||२३४ ||
इंद्रवंशा०
पञ्चालवंशीधरनाम कोविदः नैयायिकः सच्चरितं गुणालयम् ।
श्राजानुबाहुं सुविशालनाल कम् प्रीत्या ब्रवीति स्म विलोक्य यं मुनिम् ।
उप०
ईन्मते मे हृदयापहारी सिद्धाचलादीश्वर एकएव ।
देवेषु चैवं मुनिपुङ्गवेषु चरित्रनाथः कमलादिसरिः
॥२३६॥
Page #83
--------------------------------------------------------------------------
________________
[ ७४ ]
इन्द्रवज्रा ०
छायापुरी मेष समाजगाम सूरीश्वरः श्रीकमला निधानः । श्री सङ्घबह्वाग्रहतो नगर्षि - निध्येकवर्षे सह शिष्यवृन्दैः
उप०
समेतमेनं गुरुदेववर्य विद्वत्तमं शारदचन्द्रकीर्तिम् ।
पुरस्यसको महता महेन प्रवेशयामास पुरं सुसज्जम्
॥ २३७॥
॥१३८॥
धर्मोपदेशं मृतायमानं भवौषधं नित्यसुखप्रदायम् ।
निःशेषकर्मक्षय मार्गदर्श
ददौ तदा श्रीकमलाख्यसूरिः ॥ २३८॥
सुधोपमानि गुरुदेशनानिराकर्णिताभिर्विविदुश्च भव्याः ।
Page #84
--------------------------------------------------------------------------
________________
[ ७५ ] श्रीवीतरागोदितधर्मतत्त्व मापेदिरे ज्ञानमनूतपूर्वम्
वसन्त०
॥२४०॥
शा० खीमचन्द दरगोविनदासकस्य सत्पुत्रमुत्तमधियं छबिलाऽऽदिदासम् । मोक्षाऽर्थिनं विषयवैमुखतामुपेतं वैराग्यवासितहृदं विगतप्रमोदम ॥२४१ ॥
प्रत्राज्य चारुविहितोत्सवतः पवित्र सत्पाणिना विजयलब्धि मुनीश्वरस्य !शिष्यं विधाय जुवनेति सुनाम चक्रे श्रीमान महिमा कमलाऽऽख्यसूरिः
इन्द्रवज्रा०
तिष्ठन् पयोदाऽऽगमकालमेष व्याख्यान पीयूषमजस्रमत्र । वर्षस्तडित्वानिव वारि सर्वान्
पिप्राय सूरिः कमला निधोऽयम् ॥ २४३ ॥
Page #85
--------------------------------------------------------------------------
________________
[७६] उप०
बाष्ठाऽह्निकश्चारुतरश्च तत्र
महोत्सवोऽकारि जनैरशेषैः। प्रभावनाजि बहुनृत्यगीते
धैि रनेकै रतिशोचनीयः
॥४॥
स्रग्धरा०
शान्तिस्नात्रप्रपूजा समजवदतुला
वाञ्छिताऽर्थ प्रदात्रा श्री सङ्घाऽऽनन्ददोह प्रचयमनुदिनं संविधात्री जगत्याम् ।
विघ्नाऽत्यन्तव्यपाय प्रकरणरसिका तुष्टिपुष्टि प्रदोग्ध्री दात्री जुक्तेश्च मुक्ते
रतिशयसुयशो विस्तृणाना हि तस्याम्
इन्द्रवज्रा०
श्रीमद्गुरोः सरिगणाऽग्रएय
सद्धीमतश्चाऽस्य महोपदेशात् ।
Page #86
--------------------------------------------------------------------------
________________
[७] जीवाऽनुकम्पाकृतये तदानों
द्रव्योपचायो बहुरेव जझें
॥१६॥
उप०
जैनान्यलोका अपि राजकीय. ___ महापुमांसो बहवश्च तत्र । व्याख्यानमाकर्ण्य गुरोरमुष्य
सावद्यकृत्यादखिलाद्विरेमुः ॥४॥ ज्ञानाऽधिकाऽज्याससदात्मतत्व
सुचिन्तनाऽध्यापनकृत्यजातैः । प्राधान्यतस्तत्र पयोदकालो
यातोऽनगारत्वमुपागतानाम् ॥४॥ तदन्तिकाऽनेकपुरस्थलोकाः
श्रीमद्गुरोर्दर्शनकाङ्क्षया हि। समागतानां बहुजक्तिलाजा पानाऽशनाऽऽदि व्यदधुश्च पौराः ॥३४ए॥
Page #87
--------------------------------------------------------------------------
________________
[४]
वसन्त० बाणीपुरीवसतिकः सकलो हि सङ्घः
सद्धर्मकृत्यकरणे जगति प्रसिकः। देवे गुरौ च सतताऽधिकनक्तिकारी सुश्रावकाऽखिलगुणैरतिशोजमानः॥
इन्द्रवज्रा० हेतोरमुष्माद् गुरुदेव एष
तत्रत्य सङ्घाय ददावपूर्वम् । सद्धर्मलानं पुरुषार्थहेतु
मागाउमेटां विहरंश्च तस्मात् ॥५१॥
उप०
गुरौ विहारं कृतवत्यमुष्मि
श्छाणीस्थजव्या जनता समस्ता । तद्देशनाया विरहादसह्या
च्छोकोधावेव पपात सद्यः ॥३५॥
Page #88
--------------------------------------------------------------------------
________________
गरिष्ठमाचार्यमुपेयिवांस
तत्रस्थसङ्घोऽपि महोत्सवायैः। प्रावीविशस्वं पुरमईणीयम्
योगीन्द्रधोरेन्द्र-जनाऽग्रगण्यम् ॥१५३॥ स देशनां तत्र ददौ पयोद.
नादानुकृत्याऽमृततुल्यवाचा। संसारवाधूि तरितुं सुपोत
कल्पामनरूपा बहुबोधदात्रीम् ॥५४॥ ततः सुभव्यान् बहुधोपकुर्वन् ___ धर्मोपदेशैः सह शिष्यवृन्दैः। क्षिति पुनानः क्रमकञ्जसङ्गैः
सम्पाययन् धर्मकथाऽमृतानि ॥२५५॥ ग्रामाननेकान् विहरन्नु मेटा
पार्श्वस्थिताञ्ड्रीकमलाख्यसूरिः। चन्द्रश्चकोरानिव जव्यजीवा नानन्दयामास सुसंयमीन्द्रः ॥१६॥
Page #89
--------------------------------------------------------------------------
________________
[ ८० ]
वर्षाकालं निकषा मेटा निवासिसङ्घप्रचुराऽऽग्रहात्सः गाडुमेटा पुरि सूरिराजः कर्तुं चतुर्मासनिवासमत्र
पुरप्रवेशः समकारि सङ्घः र्याऽऽदि नानाविधवाद्यघोषैः । सुश्राविका यूथ सुमिष्टगानैः
॥ २५७ ॥
श्राद्धाऽऽदिवगैरमितैश्च सूरेः ॥ २५८॥
चरित्रनेता प्रवया छापीद स्वीयाऽन्यदीयाऽतुलशातमिच्छुः ।
मुक्तः प्रमादेर्जविनामजस्रं
धर्मोपदेशं ददमान आसीत् ॥२५८॥
नराधिनाथोऽपि समेत्य जक्त्या श्रीमद्गुरो जीवदयाप्रधानम् । व्याख्यानमाकर्ण्य भवाब्धितारि
सावद्यकर्माणि बहून्यदासीत् ॥ २६०॥
Page #90
--------------------------------------------------------------------------
________________
[ « ]
भुजङ्ग०
तपस्याः प्रशस्या नृशं संबभूवु
र्यशस्या वयस्याः सुमुक्तेश्च वध्वाः ।
समुत्साहवन्तो जना उत्सवश्च गुरोर्देशनानिःपुरेऽस्मिन् प्रचक्रुः ॥ २६२ ॥
चतुर्मासपश्चाइको दान रेशैः
महाराजसूरिः समाकारितः सन् ।
बोदामयासीत्सदाऽनेक शिष्यैः यशोवान् प्रविद्वान् क्षमा शान्तिमान् सः ॥
उप०
वटादयोऽपि च सङ्घवर्गः
समेतमेनं गरिमप्रकर्षम् ।
सूरीश्वरं श्री कमला निधानं
प्रवेशयामास पुरं तदेत्थम्
बेडादिवाद्यानि निनादयद्भिशिलपुनिः पुरतश्चलद्भिः ।
॥२६३॥
Page #91
--------------------------------------------------------------------------
________________
-
॥२६॥
॥६५॥
[२] सौवर्णयष्टिध्वजधारिपुम्नी___ रथस्तुरबहुदन्तिराजैः बन्दूकहस्तै नूपपत्तिनिश्च ___ जयध्वनि दोर्घतरं ब्रुवद्भिः। श्राद्धैर्महेन्यैर्बहुजिः समेतैः
सुश्राविकामङ्गलगीतनादैः श्त्यं महाऽऽमम्बरजातचारू
त्सवाऽतिरेकेण पुरं प्रविष्टः । पयोदनिर्घोषविजित्वरेण
खरेण धर्म समुपादिशत्सः निःशङ्कविस्पष्टसुधासहदं
संसारविस्तारहरं ह्युदारम् । पापाऽपहारं द्रुतबोधकार.
मज्ञानतामित्रमहा प्रदीपम् श्रुत्वोपदेशं सकलाश्च सन्याः प्रबोधमाप्ता नियमञ्च केचित्।
॥६६॥
॥६॥
Page #92
--------------------------------------------------------------------------
________________
[८३] लबुर्महान्तो गुरुदेवपाचे धर्मे हि जैने शुजनाववन्तः ॥३६न
__ (युग्मम्) तत्रैकदा नूपतिनाऽऽदरेण
गोष्ठ्यां समाकारित एष सरिः।। गत्वा नरेन्द्र बहु जक्तिमन्तं घटीद्वयं धर्ममुपादिशञ्च ॥श्क्षणा
शार्दूल श्रीमान् गायकवाडनूपतिवरः श्रुत्वोपदेशं गुरोः संहृष्टः समवोचवमसन्मयं न पेयं सताम् । मांसस्याऽप्यदनं विगर्हितमिदं पापस्य मूलं ध्रुवं त्याज्यं स्वर्गतिमिप्सुभिश्च सुजनैः सुद्वंशजातैरिद
वसन्ततिलका० आचार्यवर्य ? मतिमन् ? बहुशो मया हि दृष्टा अनेकमुनिपाः सुधियः परन्तु।
Page #93
--------------------------------------------------------------------------
________________
[८४] न त्वादृशः पटुवचा विजयो निरीहः - कुत्रापि नैव मयका वरसाधुरैक्षि ॥७॥
उप०
पुनस्त्वयेहग्बहुपश्यतथ्य ___ धर्मोपदेशाऽमृतपायनेन । सन्तर्पणीयः सुगुरो? ह्यवश्यं
निःस्वार्थमेवोपकृतौ रतेन ॥७॥ नृपस्तदेवं बहुधा ययाचे
वटोदरीयः शुभभावयुक्तः। सूरीश्वरं श्रीकमलाऽनिधानं
स्तुवन् वचोजिर्मधुरैस्तदानीम् ॥७३॥ ततो विहृत्याऽऽत्मसुशिष्यवृन्दै
श्छाणीपुरीमेष समाजगाम। पुरीप्रवेशाऽऽदि महोत्सवेन
सुसत्कृतोऽजूत् सुजनैश्च तत्र ॥॥
Page #94
--------------------------------------------------------------------------
________________
१८५] श्रीसद्धबह्वाग्रहतश्च तस्मिन्
बिन्दष्ट नन्दक्षितिवत्सरे हि। तस्थौ चतुर्मासमुदारबुद्धिः
श्रीयोगिराजः कमलाऽऽदिसूरिः ॥२७॥ थागाउपाध्यायपदाऽङ्कितस्य
वीरेति नाम्ना प्रथितस्य शिष्यः। पन्न्यासशाली सह शिष्यवर्ग दर्दानाऽनिधानो विजयोपनामा ॥१६॥
(युग्मम्) व्याख्यानवाचस्पतितकरत्न
सद्विद्यलब्ध्याख्यमुनीश्वरादि । शिष्यप्रशिष्यैः समुपासितस्य
श्रीमद्गुरोरस्य सुसेवनाय य ॥॥ वटोदराच्चापि नृपालकीयाः
सन्तः पुमांसो गुरुदेवपार्श्वे। सद्धर्मचर्चा विविधा विधातु मनेकशस्तत्र पुरे समागुः ॥॥
Page #95
--------------------------------------------------------------------------
________________
[६]
विधाय चर्चामवगत्य धर्म
विधूतशङ्काः सकला बनूवुः । निशम्य चैतत्सुगुरोरमोघ
धर्मोपदेशं रुचिरं प्रसेपुः ॥७॥ चरित्रनेतुर्वरधीः सुशिष्य
रत्नायितः श्रीयुतलब्धिनामा । द्रव्याऽनुयोगाऽश्रितसूत्रमत्र
व्याख्यानकाले समवाचयच्च ॥७॥ आखेटकक्रीडनकं विधातुं
योधाः कियन्तः समुपेतवन्तः। छायापुरीसीमनि तांश्च पौरा
थागृह्य निन्युगुरुदेवपाचे ॥श् ॥ समागतास्ते गुरुराजमेनं
दृष्ट्वैव जीताः प्रणतिं प्रचक्रुः । सूरीश्वरस्तान् बहुशास्त्रपाठ
रुपादिशत्स प्रणतान् सुभीतान् ॥७॥
Page #96
--------------------------------------------------------------------------
________________
[ ८७ ]
द्रुतवि०
अजयदानसमं वसुधातले सुकृतमस्ति परं नहि देहिनाम् । त इदं करणीयमनारतं
सकलशास्त्र सुसम्मतमुत्तमं
उप०
यं इन्ति वा खादति जीवमत्र परत्र तं सोऽपि तथैव दत्वा । अश्नाति नूनं मुनिरित्यवोचत्
ततो न इन्यान्नहि भक्षयेच्च ॥ २८४॥
श्रुतोपदेशाः सकलास्तदप्रे
॥१८३॥
विरागसं जीववधं कदापि ।
कुर्मश्च नेति व्रतमग्रहीषु
र्जग्मुस्ततः स्वस्य निवासमेते ॥ २८५ ॥
व्याख्यानवाचस्पतितर्करत्ने - त्युपाधिमाञ्श्रीयुतलब्धिनामा ।
Page #97
--------------------------------------------------------------------------
________________
[४] शश्वत्सलायां घननादनार्दै ___ाचष्ट सूत्रार्थमपूर्वयुक्त्या ॥६॥ श्रोतुं जनानां हृदयाऽनुरागं
प्रवर्धयन् धार्मिकदाढय जावम् । निनाय धीमान् बहुशास्त्रविद्वां
स्तत्वार्थविज्ञापनयुक्त्यजिज्ञः ॥७॥ वार्धक्यमाप्तोऽपि चरित्रनेता
तीर्थान्तरीयैरपि धर्मचर्चाम् । कर्तुं समेतैः सह शान्तवृत्त्या
विधाय चर्चा सुचिरं सयुक्त्या ॥७॥ अपुस्फुरच्छासनवैजयन्तों
प्रवादिमातङ्गकदम्बसिंहः। ध्वस्तीकृताऽशेषकषायवर्ग आचार्यवर्यः कमलाख्यसूरिः ॥७॥
शार्दूल वि० स्थावियें समुपस्थिते मम पदं खातुं किसाविमो पं० दानाऽनिधसन्मुनिः
Page #98
--------------------------------------------------------------------------
________________
[4] सुमतिमान्व्याख्यानवाचस्पतिः । श्रीमान्लब्धिमुनी श्वरश्च विदुषामग्रेसरः सोऽधुना सञ्चिन्त्येतिगुरुः स्वकीयहृदये ख्यौ ततस्तौ मुनी
॥१००॥
लातुं तत्पदमेतकावपि तदा नावां तदविति प्रोचाते गुरुसन्निधौ तदपि तौ योग्यावगत्यासको सत्रा सङ्घजनैर्मदीवसुनिधिकोणी मिते दायने मार्गे शुक्लदले तिथौ फणिपतेर्लग्ने बलिष्ठे शुभे ॥ १५१
उप०
विशालशोने वरमण्डपे पं० श्रीदाननाम्ने विजयाय सूरिः । सूरीत्युपाधिं ददिवानमुष्मै
प्रज्ञावते धीधनमानिताय
विद्यानिधानाय गुणाऽऽकराय प्रज्ञावतामाद्यतमाय तस्मै ।
व्याख्यानवाचस्पतितर्करत्ने
1120211
त्युपाधियुक्ताय सुवित्तमाय ॥ २५३ ॥
Page #99
--------------------------------------------------------------------------
________________
[९०] गच्छस्य धुर्याय यशस्कराय __ श्री लब्धिनाम्ने मुनिपुङ्गवाय । ददी मुदाऽऽचार्यपदं गरिष्ठं
ससूरिमन्त्रं सह सङ्घवर्गः ॥४॥ चिकेप वासं ह्युनयोश्च मूर्ध्नि
महात्मनोः श्रीकमलाख्यसूरिः। अनन्तरं सङ्घजनश्चतुर्धा
सहाऽक्षतैर्वासमुदक्षिपञ्च ॥५॥ जयध्वनिं चाऽपि वितेनुरेते
तारस्वरमोदभरेण तर्हि । सुश्राविकाऽऽया अपि गीतगाने
हर्षप्रकर्ष प्रथयाम्बनूवुः ॥शए चरित्रनेताऽप्युन्जयौ ततस्तो
विपश्चितो नूरि हितं शशास । सहर्षमेतावपि तस्य शिक्षा
मत्यन्तनम्रावुभको दधाते ॥ए॥
Page #100
--------------------------------------------------------------------------
________________
[3] उनौ ततः सूविराssसनस्थो सुलाघवं सर्वसमक्षमर्दो | प्रदश्य गम्जीरगिरा सजायाम् धर्मोपदेशं ददतुः प्रशंस्यम्
सौराष्टका मालव धन्व देश्याः पाञ्चालका गुर्जरसंभवाश्च ।
॥२ए८ ॥
श्राद्धा महेच्या बहुशः समागु
महोत्सवे तत्र गुरोर्महिम्ना ॥२०॥
वसंततिलका०
नागतास्तदभिनन्दनपत्रिका हि तैः प्रेषिता अभवदष्टदिनानि यावत् ।
श्रीमजिनेन्द्रवरपूजनकाद्यनेक
चारूत्सवः सकलपैौरकृतो महीयान्
उप०
शान्त्यादिकस्नात्रमनूच्च तत्र साधर्मिकाणां प्रतिघस्रनोज्यम् ।
Page #101
--------------------------------------------------------------------------
________________
[९] प्रजावना श्रीफलकाऽऽदिनिश्च निर्विघ्नमित्थं सकलं बलूव ॥३०॥
वसंततिलका० तत्राऽभवत्परमपावनकोपधाना
नुष्ठानकारिजविकाऽखिलसज्जनानाम् । रम्यस्रजां च परिधापनमाप्तवगैः
चारूत्सवे सुविहिते भविकैश्च सर्वैः ॥३०॥ द्रव्यश्च देव्यमनवत्प्रचितं यथेष्टं
प्रत्येकमर्त्यसदनेषु सितोपलानि। दत्तानि शेटकमितानि कटोरिकाजिः सार्ध महेऽत्र बहुमोदविकाशनाय ॥३३॥
शार्दूल वि० संघः सूर्यपुरीयकःकतिसजानिश्चैत्य बह्वाग्रह
कुर्वड्रीगुरुदेवमेनमसकृत्स्थातुं पयोदागमे । नेच्छासिद्धिमयन् नवंश्च तदपि प्रान्ते इताऽऽशःसदा गणीमेत्य पुनःपुरेव बहुधा विज्ञापयामासिवान्
Page #102
--------------------------------------------------------------------------
________________
[$]
इन्द्रवज्रा ०
केनाऽपि तीव्रप्रतिबन्धकेन पूर्व तदद्भ्यर्थनमेष सूरिः । मन्यमानोऽपि समागतस्य तस्याऽतिविज्ञप्तिमुरीचकार
उप०
ततो विज कमलाख्यसूरिः श्री दानसूरिश्रितपादपद्मः ।
व्याख्यानवाचस्पतितर्करत्न
॥ ३०५ ॥
श्रीलब्धिसूरिप्रमुखैः सुशिष्यैः ॥ ३०६ ॥
युक्तोऽधिमार्ग सुजनाननेकान् जैनांस्तदन्यांश्च सुधासहदैः ।
धर्मोपदेशः प्रतिबोध्य सर्वै रजक्ष्यनक्ष्यं समतित्यजच्च
दातुं सप्तव्यसनानि सर्वे ईढप्रतिज्ञां समचीकरच |
॥३०७॥
Page #103
--------------------------------------------------------------------------
________________
[१४] इत्थं विहारं विधत्स सूरि बहुपचक्रे सुरशाखिवत्सः ॥३०॥
, त्रोटकवृत्तम् उपगच्छति सूर्यपुरं समया
कमलाख्यगुरौ सह शिष्यदलैः। मुदिता सुरताऽऽख्यपुरीजनता
ह्यनिवन्दितुमैच्च गुरूनतुलान् ॥३०॥ समागतं सूर्यपुराऽधिसीम
गरिष्ठमाचार्यममुम्प्रनासम् । अजूतपूर्लवितैर्महैर्हि
प्रवेशयामास पुराऽन्तरित्थम् ॥३१॥ बेन्डाऽदिनानाविधवाद्यघोड़ें
जेमहद्भिवहुनिः सचित्रैः। नेपथ्यसजीकृतवाजिवृन्दै
जयाऽऽरवैर्दीर्घतरैरनस्पैः सुश्राझवृन्दरतिषिताङ्गैः सुश्राविकाचन्द्रमुखप्रगीतैः।
॥३१॥
Page #104
--------------------------------------------------------------------------
________________
नानद्यमानैबहुनिश्च शङ्कः
प्रतिस्थलाऽनुत्तमदृश्यजातेः ॥३१॥ वीथ्यादिसद्राजपथेषु तत्र
सत्तोरणानां परिबन्धनेन । समस्तपुर्या व्यदधुः प्रशस्य महोत्सवं गौरवसम्प्रवेशे ॥३१३॥
इन्द्रवज्रा० इत्थं प्रवेशं विदधद्रूणां
सौवर्णिकै राजतमौक्तिकैश्च । पुष्पैहि वर्धापनमादरेण
चक्रुः कियन्तः परमर्द्धिमन्तः ॥३१४।। व्याख्यानवाचस्पतिलब्धिसूरि
गुर्वासनाऽऽसीन उदारबुद्धिः। श्री गौरवाऽऽदेशवशात्तदानों
धर्मोपदेशं ददितुं प्रवृत्तः ॥१५॥ श्रीसङ्घवर्गः समलङ्कतायां
तस्यां सनायां धनजित्स्वनेन ।
-
Page #105
--------------------------------------------------------------------------
________________
[ ६ ] पीयूषतुल्याऽधिकबोधदायिसदेशना जिः सकलानतपत्
उप०
चरित्रनेत्रा गुरुणोपदिष्टः प्रावृटूवतुर्मासिकदेशनायाम्
तत्रत्यसङ्घाऽऽग्रहृतश्च तत्र द्रव्याऽनुयोगं समवाचयत्सः
इन्द्र०
श्रुत्वा तदेतत्परिदत्तचित्ताः
॥३१६॥
उप०
॥३१७॥
सम्यक्त्वदा सकला वापुः । धर्मप्रतिज्ञामपि जव्यजीवा
लावा कियन्तः कृतिनो बभूवुः ॥ ३१८ ||
चरित्रनेतुर्विमलोपदेशा दत्रोपधानाऽनिधसत्तपस्या । विशुद्धहस्ताक्षरलेखनाय
प्राचीन संलेखित पुस्तकानाम् ॥३१९॥
Page #106
--------------------------------------------------------------------------
________________
[९] प्राः सहस्रं शरवह्निसंख्यं
सच्छेष्ठिनस्तत्र हि रूप्यकाणाम् । साधर्मिकाणामपि नि:नानां
कृतेऽन्धिबिन्द्रयसं सहस्रं ... ॥३०॥ आष्टाहिकाः शस्ततमा बनवु
महोत्सवास्तत्र पुरे कियन्तः। शान्त्यादिकस्नानमपि प्रशस्यं
साधर्मिवात्सल्यमनेकशश्च ॥३१॥ तत्रत्यमौहम्मदराजकीयो
धीमान् कृपायुः पुलिशेन्सपेक्ट्रः। श्रुत्वोपदेशं सुगुरोरुपेत्य
दयाप्रधानं परमार्थसारम् ॥३॥ नद्यामियपूरमिते प्रदेशे
पुर्याममुष्यां नहि कोऽपि जीवः। मीनादि हिंस्यादिति शासनं हि स्वयं लिखित्वा प्रथयाञ्चकारः ॥३३॥
Page #107
--------------------------------------------------------------------------
________________
[4]
इत्थं ह्यसौ सूरिवरः कृपालुः सहस्रशो जीवगणाननाथान् ।
सम्पालयन्नागतवान् बुहारीं
सच्छिष्यवृन्दैः सह भूरितेजाः ॥ ३२४॥
पुरप्रवेशोत्सवमत्र संङ्घ चक्रे प्रशस्यं वरवादिजिष्णोः ।
सत्तेजसा जासुरविग्रहस्य निःशेषजैनाऽम्बुजमास्करस्य
इन्द्रवज्रा ०
श्री सङ्घबह्वाग्रददे तुनाऽत्र
प्रमिते सुवर्षे ।
॥३१५॥
तस्थौ चतुर्मासमुदारबुद्धिः
सद्धर्मानं ह्यधिकं प्रदित्सुः ॥ ३२६ ॥
लावा निदेशं गुरुदेवकस्य प्राज्ञः सुधीः सूर्यपुराद्विहृत्य ।
Page #108
--------------------------------------------------------------------------
________________
श्रीदानसूरिः कतिशिष्ययुक्त स्तद्राजयुक्तं नगरं जगाम ॥३२॥
- उप० श्रीमद्गुरोरस्य महोपदेशाद्
बुहारिकायामुपधाननाम । महातपो जूरिजनाः सुजक्त्या ह्याराधयंश्चारुमहामहेन ॥३श्ना
शार्दूल व्याख्याने जनताऽऽग्रहाद्भगवतीसूत्रस्य सद्वाचना शान्तिस्नात्रसुपूजनं च विधिना तत्राऽभवत्सूत्सवैः । अष्टाहीनमहोत्सवोऽपि सुजनैश्चक्रे महाऽऽडम्बरै रित्थं धार्मिककृत्यमत्र बहुधा जातं प्रशस्यं महत्
उप०
प्रारब्धयोगात्स्थविरस्य तत्र सूरीश्वरश्रीकमलाऽभिधस्य ।
Page #109
--------------------------------------------------------------------------
________________
[१०० ]
शरीरबाधा प्रतिघसमस्य प्रवर्धमाना विविधाssपतच्च
तथापि साध्वाचरणं कदापि नैवाऽजदात्तत्त्वविदां वरिष्ठः । प्रारब्धदत्तं सुखदुःखमेतद्
नोक्तव्यमेवेति जनस्य जानन् ॥ ३३२ ॥
शरीरमेतद्ध्रुव मस्त्य नित्यं
मत्वेति चित्ते तदवस्थितोऽपि ।
॥३३०॥
चक्रे शुजध्यानमनारतं हि
विदन् स्वकीय क्षयकालमेतम् ॥३३२॥
सर्वे शिष्याः सततं तदीय सेवां विधातुं परिदत्तचित्ताः । इन्याऽऽदिवर्गा जिषजां वरै हि चिकित्सयामासुरजखमेव
इन्द्र०
आस्तां च तत्राऽवसरे विनीतौ श्रीदानसूरेः सुधियो सुशिष्यो ।
॥३३३॥
Page #110
--------------------------------------------------------------------------
________________
[१०१
सद्वियको मङ्गखमेरुसंज्ञौ संसेवमानौ गुरुदेवमेनम्
उप०
स्वास्थ्ये च पृष्टे गुरुदेववय मन्दस्वरे यत्नतरात्तदानीम् । श्रवोचदेवं क्षणजङ्गुरं हि
॥३३४॥
देहं कथं शोचथ धीरशिष्याः ॥ ३३५॥
इन्द्र०
नित्याऽऽत्मनि ध्यानसुदा कारि सद्धर्मवाक्यं सरला इदानीम् ।
मां श्रावयेतोज्झत मोहमेवं
कालो बलीयानिति वित्त यूयम् ॥ ३३६ ॥
उप०
एकत्र घस्त्रे मयेकेव सर्वे रवश्य मेतं परिहाय देहम् ।
Page #111
--------------------------------------------------------------------------
________________
[१०] गन्तव्यमेवेति सदा सयत्नैः
स्थेयं भवद्भिर्निजसाधुतायाम् ॥३३॥ शुद्धौषधं दातुमुपागतांस्तान्
जिषग्वरानप्यवदतत्तदैवम् । द्रव्यात्मकव्याधिचिकित्सनं जोः ? कुर्वन्ति वैद्या नहि कर्मरोगम् ॥३३॥
इन्द्रवज्रा. अध्यात्मनिष्ठस्य गुरोरमुष्य
श्रुत्वा गिरं वैद्यगणाः प्रसद्य। खातुश्च जैषज्यममुं विशुरूं योगीन्द्रवर्य गुरुमाग्रहीषुः ॥३३॥
उप०
तदासनाऽऽसीनमहाविपश्चि
ड्रीलब्धिसूरिप्रमुखाऽऽप्तपुंसाम्। अत्याग्रहाद्वै चकमे तदानी
सदोषधं पातुमसौ कथञ्चित् ॥३०॥
Page #112
--------------------------------------------------------------------------
________________
[१० इन्द्रवजा
सद्वैद्यकानी विविधोपचारात्
प्रागर्जिताऽगएयसुपुएयतश्च। स्वास्थ्यं शरीरे समवाप्य किश्चित् - तस्माद्विजहे गुरुदेववर्यः . ॥३१॥
वृद्धोऽप्यशक्तो बहुर्बलाङ्ग
स्तथापि जव्यान् नगरान्तरीयान् । धर्मोपदेशः प्रतिबोधयन् हि जवंश्च सर्वत्र सुसस्कृतः सः ॥३४॥
प्रमिताक्षरा० . बहुशिष्यशास्त्रपटुतामुदितो
विजयाऽऽदिकः कमलमूरिगुरुः। ममताविमुक्त उपकारिवरो
नवसारिकापुरि समागतवान् ॥३३॥
Page #113
--------------------------------------------------------------------------
________________
[१०]
शार्दूल वि० श्रीमन्तं समुपागतं गुरुवरं संसारवारं परं श्रीसङ्घो विविधैः श्रवस्सुखकरेāएडाऽऽदिवादित्रकैः सन्नेपथ्यविजूषितैः सुतुरगैः स्तम्नेरमैर्मृतः । सैन्यैबन्दुकपाणिभिश्चरुचिरं तन्वंस्तदानीं महम्॥ संख्याऽतीतमहाजनैर्जयजयारावं वितन्वानके माखातोरणबन्धनेन सुषमा बिज्रत्सुवीथ्यादिनिः। चन्द्राऽऽस्यै रमणीगणैस्सुमधुरं गायद्भिरत्युत्तमं सच्चित्रध्वजधारिनिश्चपुरुषैः प्रावीविशत्सत्पुरम् ॥ स्थित्वा तत्र कियदिनानि वरधीस्सूरीश्वरादेशतः व्याख्यानैरमृतोपमैश्च सुजनान् संसारःखापहैः सम्यक्त्वद्रढिमप्रदैर्मधुरया गम्जीरवाण्या नृशं ह्याप्सीत्सकलानसौ सुमतिमाोलब्धिसूरिस्सदा
उप०
ततो विहत्याऽऽगतवाञ्जलाल . पुर्यामसौ सूरिवरः सशिष्यः।
Page #114
--------------------------------------------------------------------------
________________
विज्ञप्तिबाहुल्यवशात्तदीया
च्छमाम्बुराशिः करुणैकसिंधुः ॥३४॥ थाचार्यवृन्दाऽयतरस्य तस्य
पुरप्रवेशाय महोत्सवं हि। चक्रे च तत्रत्यसमस्तसङ्घो
बेएडाऽऽदिवादित्रनिनादरम्यम् ॥३४॥ उपाश्रयाऽऽसन्नवियद्विखे हि
सञ्चैत्यमेकान्तसमाधियोग्यम् । स्थानं विशुद्धं जलवायुयोगं दृष्ट्वा गुरुस्तत्र सुखेन तस्थौ ॥३४॥
इन्द्र
तत्राऽऽगतं सूरतवासिसंघः
आचार्यवर्य ऋशिमानमेतम् । ज्ञात्वा समेत्याऽऽदरतः प्रकामं
तत्र प्रयातुं बहुधाऽऽग्रहीत्सः ॥३५॥
Page #115
--------------------------------------------------------------------------
________________
[१०]
तदीयविज्ञप्तिमसौ निशम्य
चूमामणिनिःस्पृहतामितानाम् ।। सर्वाऽऽनुकूट्यं मम वर्ततेऽस्मि
न्नुवाच तानित्थमदबुद्धिः ॥३१॥ पुनः स ऊचे जगवन्निदानी
प्रामादितस्तत्र विशावपुर्याम् । भवादृशां संघटते निवासः
शरीरनैरुज्यविधापनाय ॥३५॥ अवोचदेवं पुनरप्यसौ तान्
महापुरे चन्दनकाष्ठजारैः। अत्र स्थितैबर्बुरकैरिहत्या
धक्ष्यन्ति लोकास्तनुमुज्झिताऽसुम् ॥३५३॥ ममत्वहीनं वचनं गुरूणा
माकर्य चाध्यात्मिकनावमेषाम्। निरीदय सर्वे मुदमापुरित्थं . 'विज्ञप्त्यसिद्धया मनसि प्रथूनाः ॥३५॥
Page #116
--------------------------------------------------------------------------
________________
[१०]
इन्द्रवजा० भक्त्या महत्या विधिवत्प्रणम्य
चाऽऽपृच्छय सर्वे गुरुदेववर्यम् । काश्य तदङ्गे ह्यधिकं विलोक्य मुःखोजवन्तः स्वपुरं समायन् ॥३५५॥
उप० असो बुहारीनगरे हि यहि
मुःसाध्योगाऽधिकबाधितोऽजूत् । ततः प्रनृत्यैव गुरुं प्रशिष्यौ
लब्ध्याख्यसूरि विनयाञ्च नित्यम् ॥३५६॥
___ आर्या
चतुःशरणप्रपन्नं तथाऽऽतुरप्रत्याख्यानकं चाऽपि श्रशुश्रवंश्च देशनाशतकं खदमणजुवनविजयी
॥३५॥ युग्मम्
उप०
स्वास्थ्यं ततस्तस्य दिने दिने हि
क्षेतुं प्रलग्नं क्रमशश्च तत्र ।
Page #117
--------------------------------------------------------------------------
________________
[१०] तथापि नौज्झन्निजकृत्यमेष ___समाधिलीनो गुरुदेववर्यः ॥३॥ अष्टाऽचन्द्रप्रमिते च वर्षे
माघेऽसिते तर्कतिथो प्रनाते। तनावुपाधौ विविधे प्रवृझे
नितान्तमस्वास्थ्यमनूच्च तस्य ॥३५॥ शोकाऽऽकुलाः शिष्यगणा अशेषा
स्तदन्तिकं तूर्णमुपेतवन्तः। तत्पौरसुश्रावकयूथ धागा.
च्चोकं वितन्वन् परितस्तदैव ॥३६॥ थाकारिता वैद्यवरा अनेके
कर्तुं सुलग्ना विविधोपचारम्। परन्तु काले समुपागतेऽस्य
सर्वोपचारा विफला बलवुः ॥३६१॥
द्रुतवि०
अवसरे खलु तादृश आगते सुकृतमेव भवेद्धितकृत्सताम् ।
Page #118
--------------------------------------------------------------------------
________________
[१०९]
अत इमं सकला मुनयस्तदा परममातुरधर्म मशुश्रवन्
इन्द्रवज्रा०
संस्तारकाऽसी नगुरुर्महीयान् अईन्नितिव्यक्षरमुच्चरन् सन् । धर्म प्रशृण्वन् सुसमाधियुक्तः प्रागादिवं सूरिवरः स सायम् ॥ ३६३ ॥
श्राचार्यवर्यस्य महीयसश्च निर्वाणवार्तामवगत्य तत्र । नानापुरीयाः सुजनाः प्रजाते प्रायः सहस्रं पतस्थिरे हि
उप०
॥३६२॥
ततोऽतिरम्ये रचिते विमाने गुरोः शवं न्यस्य महाजना हि । बेडाऽऽदिवा यैर्बहुशङ्खनादे विमानमुद्रा विनिर्ययुस्ते
॥३६४॥
॥३६५॥
Page #119
--------------------------------------------------------------------------
________________
[११५ विशुजूमि समुपेत्य नी चैः
शवं समुत्ताय चितां विधाय । शास्त्रोक्तरीत्या घृतचन्दनाऽऽद्यैः
सर्वेऽग्निसंस्कारममुष्य चक्रुः ॥३६६॥ थामेरिकः कोऽपि समेत्य तत्र ___ माहात्म्यमेतस्य गुरोनिशम्य । सहस्रलोकैः परितो वृतस्य
चितास्थितस्य प्रतिबिम्बमस्य ॥३६॥ जगत्प्रसिद्धस्य महामहिम्नः
सूरीश्वरश्रीकमलाऽजिधस्य । ललौ च यन्त्रेण सुचित्रकारी
महादजुतं चेतसि मन्यमानः ॥३६॥ तत्र स्वदेशे बहुदर्शनीय
धर्मध्वजस्याऽस्य गरिष्ठकीर्तेः । चित्रं च तज्जीवनवृत्तयुक्तं प्रेषीदनल्पाऽऽदरतः स शीघ्रम् ॥३६॥
विशेषकम्
Page #120
--------------------------------------------------------------------------
________________
रि
महीयसामंत्र गतेऽपि देहे यशः शरीरं नहि नाशमेति । अतोऽब्धिवस्वङ्कशशिप्रमाणे
वर्षे जलाले नगरे गुरूणाम्
दिवं गतानां रमणीयमूर्ति चितोपरि श्रीगुरुपादके व । प्रतिष्ठितां महता महेन
श्री दान सूरिर्गुरुलब्धिसूरिः
महोत्सवे तंत्र सहस्रशो हि समागतानां नरनारिकाणाम् ।
जलाल संघो बहुनाऽऽदरेण सम्जोजनाऽऽयैर्बहु सच्चकार
नानाप्रदेशात्समुपागताश्च
सजायकाः कीर्तनमण्डली च ।
विशेषसत्कारमसो समेषां
चक्रे यथाशक्ति धनप्रदानैः
॥३७०॥
॥३७१ ॥
॥ ३७२ ॥
11393||
Page #121
--------------------------------------------------------------------------
________________
[११२] अथ चतुर्माससंख्यानम्
शार्दूल वि० श्रीमान्ब्रीविजयप्रयुक्तकमलः सूरीश्वरस्तस्थिवान् व्योमव्यङ्कधराऽब्दके स चतुरोमासांश्च जीरापुरे । अम्बालापुरि चन्द्रमोऽग्निनवजूवर्षे चतुर्मासिका राजाऽऽये नगरे दलाऽग्निनवजूवर्षे चतुर्मासकम्
उप०
त्रिवद्दिननन्देन्दुमिते च वर्षे
भावेतियुक्ते नगरे हि तस्थौ । वेदाऽग्निरन्ध्रेन्युमिते च जोध
पुरे चतुर्मासमतिष्ठदेषः ॥५॥ बाणाऽग्निनन्दैकमितेऽध्यवात्सी
दम्बेतियुग्ला नगरं स सूरिः। षतिग्रहेन्दो गुजरानवाला
हयाऽग्निनिध्येकमिते च जीराम् ॥३६॥
Page #122
--------------------------------------------------------------------------
________________
[१३] वस्वग्निनिध्येकमिते च वर्षे .. ग्रहाऽग्निनन्देन्दुमिताऽब्दकऽपित बिन्द्रब्धिरन्ध्रक्षितिवत्सरे क
राणाऽऽस्यपुर्या गुरेष तस्यों
॥
उप०
बासीच नैकोऽपि सिताम्बरीष
मूर्त्यर्चकश्राद्धजनस्य वासः। तिस्रश्चतुर्मासिकसंस्थितीः सोऽ
करोच्च तत्राऽप्ययमेकवस्त्रः ॥खना सदैकवार प्रतिघस्रमश्नन्
सुखेन तस्थौ विगताऽजिमानः। कषायवर्गः परिमुक्तजूत
सदैव सध्यानकृतौ निमग्नः ॥३७॥ चन्द्राऽब्धिनन्दैकमिते जयाऽऽदौ
पुरे हगब्धिग्रहमितेऽन्दे।
Page #123
--------------------------------------------------------------------------
________________
[११४] खेडापुरेऽस्थाद्वरपादलिप्ते
गुणाऽधिनन्दक्षितिवत्सरेऽस्थात् ॥३०॥ वेदाऽब्धिनन्देन्बुमिते च लींब - ड्याख्ये पुरे जूतयुगाऽङ्कचन्द्रे । मराववात्सोत्पुरि खेरवायां
रसाऽब्धिरन्ध्रक्षितिके च दिल्याम्॥३०॥ हयाब्धिनन्दक्षितिकेच पट्टयां
शैलाऽब्धिनन्देन्युमिते च वर्षे। समध्यवात्सीद्गुजरानवाला
संघाऽऽग्रहाच्छ्रीकमलाख्यसूरिः ॥३॥ नवाऽब्धिरन्ध्रेन्चुमितेऽब्दके च
सनप्रयुक्ते खतरापुरे सः। खतरन्ध्रक्षितिवत्सरे हि ...तस्थौ च सूरिः पुरि कोटलायाम् ॥३३॥ शशाऽङ्कवाणाऽङ्कधरामिताऽब्दे
नागोरपुर्या द्विशराऽङ्कचन्द्रे ।
Page #124
--------------------------------------------------------------------------
________________
[११५] स पट्टणेऽस्थात् त्रिशराऽङ्कनमो
खम्भातपुर्या तदनन्तरं च ॥३॥ युगेषुनन्देन्बुमिते च लोंब
मीपत्तने पञ्चशराऽङ्कःचन्द्रे । तस्थौ मदेशाणकसत्पुरेऽसौ
वटोदरे तर्कशरग्रहेन्दौ ॥३५॥ पुनईयेषुग्रहमिताऽब्दे ___स पट्टणेऽस्थाद् गुरुदेववर्यः। सुखेन तस्थौ पुरि माणसायां ।
शैलेषुनन्दक्षितिसम्मितेऽब्दे ॥३६॥ नवेषुरन्ध्रक्षितिवत्सरेऽसौं
पुरेमरे बिन्दुरसग्रहेन्दौ। वटोदरे रम्यमहेन्द्रपुयो : महीरसाऽङ्कक्षितिसम्मितेऽब्दे ॥३॥ अजीमगओ द्विरसाऽङ्कचन्द्रे ।
गुणाऽङ्गनन्ददितिवर्षकेऽसौ ।
Page #125
--------------------------------------------------------------------------
________________
[११६] सकराSSख्ये नगरे न्युवास वेदाऽङ्गनन्दक्षितिज्ञायने च ॥३८॥
सकोऽध्यवात्सीद् गुजरानवालां
पञ्चाङ्गनन्द हितिहायने च ।
झण्ड्यादियाला नगरे महीयान् रसाऽङ्गरन्धेन्दुमिते च वर्षे
बीकाऽऽदिमन्त्रेर पुरेऽश्वतर्क नवेन्दुवर्षे वरपट्टने दि ।
अष्टाङ्गदक्षित संख्यके च
वटोदरे शैलरसाऽङ्कन मौ
॥३८॥
भूवाजिनन्दाऽब्जमिते च वर्षे स ईंडरे नेत्रयाऽङ्कचन्द्रे |
॥३०॥
नवाऽङ्गनागेन्दुमिते च वर्षे
खम्भात पुर्या स्थितवान् स सूरिः ।
व्योमर्षिरन्धकमिताऽब्द के च सीहोरपुर्यामसकावतिष्ठत्
॥ ३५९ ॥
Page #126
--------------------------------------------------------------------------
________________
[११७]
खम्नातके वह्निह्वयाऽङ्कपृथ्वी
मिते च वर्षे कपडा दिवसे ॥३५॥
वेदनिन्देन्दुमिते प्रवर्षे
सन्तस्थितवान् बोरसदाख्यपुर्याम् ।
पञ्चर्षिरन्ध्रक्षितिमानवर्षे
डनोइपुर्या न्यवसच्च सूरिः
रसर्षिनिध्ये कब्दिकेऽसौ खम्भात केऽस्थाज्जनतासुमान्यः ।
सप्तर्षिरन्ध्रक्षितिवत्सरे च
वटोदरे शैलढ्याऽङ्कचन्द्रे
छायापुरे रन्ध्रढ्याऽङ्कनूमौ तस्थावुमेटानगरे ततश्च ।
नोऽष्टनन्द क्षितिवर्ष केऽसौ
॥ ३५३ ॥
॥३५४॥
छाण्यामतिष्ठत्सह शिष्यवर्गैः ॥ ३५५॥
चन्द्राऽष्टनन्दक्षितिदायने स सूरिर्न्यवात्सीत्सुरते सशिष्यः ।
Page #127
--------------------------------------------------------------------------
________________
द्वयष्टाऽङ्कःचन्द्रप्रमिते च वर्षेऽ -तिष्ठद् बुहारी नगरे महीयान् ॥३६॥ श्रीयुग्वैष्णववंशशेखरमणिः नारायणाचार्यवित् जैनं शास्त्रनमुन्नतं सुकृतिनां ग्राह्य विचिन्यादारात् । बाल्यावर्णिदयाविरक्ति विमलाचारेद्धविद्वरम् सूरीशं च विजाव्य चारुचरितं प्रेम्णा युदश्लोकयम्
इति सद्धर्मरक्षक जैनाचार्यश्रीमद् विजयकमखसूरीश्वरस्य चरित्र
* समाप्तम् *
Page #128
--------------------------------------------------------------------------
________________
સહ રક્ષક જૈનાચા શ્રીમદ વિજયકમલસુરીશ્વરજી અહારાજના પટ્ટપ્રશ્નેાતક—
વિકુલિકરીટ વ્યા૦ વા૦ જૈનાચાર્ય શ્રીમદ્ વિજયલબ્ધિસૂરીશ્વરજી મહારાજ,
શ્રી. પી. પ્રેસ—પાલીતાણા.
Page #129
--------------------------------------------------------------------------
Page #130
--------------------------------------------------------------------------
________________
श्रो शत्रुजयाय नमः आचार्यमहाराजश्रीविजयकमलसूरीश्वरेभ्यो नमः व्या० वा कविकुलकिरीट आचार्य महाराज
- श्रीमद्विजयलब्धिसूरीश्वरस्य संस्कृतपद्यमयं संक्षिप्तचरित्रम्.
शार्दूलवि० श्रीमझोरजिनाऽङिघ्रपङ्कजयुगं भक्त्या नमगोत्रनिद् मूर्धन्याऽतुलरत्नजालजटितप्रोन्नासिजूषात्विषा । दीप्रं नूरिजगत्यशेषसुमनोऽनीष्टाऽऽप्तिचिन्तामणिं, नत्वैतद्रचये चरित्रमनघं श्रीलब्धिसरीशितुः॥१॥ उझर्ता जगतामपारमहिमा जातो महीमएडसे, न्यायाम्नोनिधिर द्वितीयविजयानन्दाख्यसूरीश्वरः। तेजिष्ठो रविवत् परीषहसहाऽनौपम्यमेवाऽगमत् , सर्वाऽऽशाप्रसृताऽमलाऽतुलयशा वादोन्द्रकुम्त्यङ्कशः
Page #131
--------------------------------------------------------------------------
________________
(२)
मालिनी
विजयकमलमूरिः शासनौन्नत्यकारी,
दिनकर श्व मेरौ, तस्य पट्टे किलोदैत् । स्वपरसमयनिष्णातत्वविख्यातिमाप्तः, ___ कृतविविधतपस्याधूतनिःशेषपापः ॥३॥ पविरिव गिरिपक्षान् वादिवृन्दाऽतिदर्पान् ,
सदसि जनसमदं व्यच्छिनहीलयाऽसौ । गुणिजनहितकारी शुद्धचारित्रधारी, कलुषतरुकुगरः प्राणिरक्षाप्रचारः ॥४॥
शार्दूल. पढें चाऽस्य समध्युवाप्स महिमाऽगारः सुविद्याचणः, कारुण्याऽऽईतरः प्रनाधिकवरश्चातुर्यरत्नाऽऽकरः। सच्चारित्रविनूषिताऽवनितलः श्रीलब्धिसूरीश्वरः, शीलाऽनङ्कतिमण्डितः वितितले सर्वत्र देदीप्यते
प्रख्यातिमद्गुर्जररम्यदेशे,
श्रीनोयणीतीर्थपतेरदूरे।
Page #132
--------------------------------------------------------------------------
________________
(३) यद्वीरमग्रामकमएमलीये, बालादिकं शासनपत्तनं वै.
उपे० सुश्रावकीयाऽखिलसद्गुणा
रईदगुरूणां गुरुजक्तिकारैः। महर्द्धिकैः शीलगुणाऽभिरामैः,
श्राद्धादिलोकैः परिशोभमानम् ॥७॥ तदध्यवात्सीत्कमनीयकीर्तिः,
त्रैमालिकज्ञातिकधर्मनिष्ठः। सद्बुद्धिपोतांबरदासनामा,
चाईद्रूपासनरक्तचित्तः ॥७॥ तद्धर्मपत्नी कमनीयरूपा,
मोतीति नाना प्रथिता बनूव । अतुच्छबुद्धि निजधर्मरक्ता,
सतीप्रकाएमा गृहकृत्यददा व्योमाऽब्धिनन्देन्बुमिते सुवर्षे,
पौषे सिते विष्णुतियो बुधाहे।
Page #133
--------------------------------------------------------------------------
________________
(४) तदङ्गजः सूनुवरो महीयान् , - सवदमनागेष समाविरासीत् ॥१७॥ तदनु गुरुमदेनाऽजायताऽस्याऽनिधानं,
परिजनपरिदत्तं लालचन्द्रति शस्तं । शशिकिरण इव द्राग वर्धमानाऽङ्गम्निोऽ हरत सकलचित्तं बाललीलां वितन्वन्॥११॥
द्रुतवि० पितरि शैशव एव दिवंगते,
सुकृततो जननी भगिनी पितुः । अकृत लालनपालनमादरादजवदेष च सप्तदशाब्दिकः ॥१५॥
____ आख्यान बालोऽपि द ग्रधियःप्रकर्षा
दशेषलोकान् समतूतुषत्सः । विशेषविद्याऽध्ययनार्थमेनं,
पितुः स्वसा स्वीयगृहं निनाय ॥१३॥
Page #134
--------------------------------------------------------------------------
________________
वसन्त. तत्रैकदा कमलसूरिगुरुर्महीयान् __ सच्छिष्यमएमलवृतः पुरि माणसायाम् । उर्वीतलं परिपुनन् समुपाजगामैतब्बालचन्द्रसमुदेष्यदयप्रणुन्नः ॥१४॥
उपजा. जिनेन्द्रपूजागुरुवन्दनाऽऽदि___ सद्धर्मकृत्ये बहुरागिचित्ताम् , श्रीलालचन्द्रो नगिनों पितुस्ता, मालोक्य तद्वत् तदियेष कर्तुम् ॥१५॥
वंशस्थ. ततोऽतिहृष्टो गुरुपादपङ्कजं,
मुमुकुजीवाऽखिगणाऽतिसेवितम् । ननाम चाऽऽगत्य सदैव सन्मतिः,
पपौ च तस्याऽतुलदेशनाऽमृतम् ॥१६॥ सुदीप्तजालं कमनीयविग्रहं,
जगद्धितेच्छं वसुधाविजूषणम् ।
Page #135
--------------------------------------------------------------------------
________________
निरोदय मेने गुरुदेव एतकं, सुलक्षणं जावि गरिष्ठपूरुषम् ॥१७॥
मालिनी० गुरुरपि जवजीतं सद्विनीतं मुमुहुँ,
शरणमुपगतं तं योग्यमेनं विदित्वा । अदित सदसि तादृग्देशनां चाऽतिरम्या, जवजयपरिहीमदयज्ञानदात्रीम् ॥ १०॥
__स्रगधरा० संसारे पुत्रदाराधनसदनकुटुम्बाऽऽदियद्यद्विलोके, नात्मीयं तत्र वीके कमपि परजवे चाऽत्र वाऽऽद्दला दयेद्यः। जाते तस्मिन्यथा मुन्नवति च नियतं तद्विनाशेऽतिपुःखं, तारुण्यं चापिजव्यास्तमिदिव चपलं नश्वरंसर्वमित्थम् ।। नैके नूपा बनूवुः दितितलमहिताः पाएडवाद्याः पुरा ये, सार्ध केनाऽपि नागारिकमपि नहि पुनर्यातियाता न कश्चित् ।
Page #136
--------------------------------------------------------------------------
________________
( ७ )
एको धर्मः सदेति प्रथयति महिमानं नरस्योजयत्र, पश्यद्भिः सर्वमेतज् ऊटितिबुधवरैर्धर्म एवाऽवलम्ब्यः ॥ २० ॥
शालिनी ०
सोऽयं धर्मो वीतरागोदितो यः, स्वर्ग मोक्षं येन लोका लजन्ते ।
रक्षा यस्मिञ्जवमात्रस्य संसाराकूपारं सन्तरीतुं प्रपोतः
॥ २१ ॥
धर्मा देवाऽऽप्नोति लक्ष्मी मनन्तां, तुङ्गे वंशे जन्मितां दीप्तिमत्ताम् । सोख्यं कीर्तिं पूर्णमायुश्च नूनम्, प्रान्तेऽवश्यं मुक्तिकान्तावरत्वम् ॥ २२ ॥
ईदृग् धर्मो ह्याईतः कल्पवृक्षः, सर्वश्रेष्ठः शाश्वतः सेवनीयः ।
मोक्षाऽऽकाङ्क्षावद्भिरत्सु भक्तैः, कामक्रोधाऽऽयन्तरङ्गाऽरिमुक्तैः ॥ २३ ॥
Page #137
--------------------------------------------------------------------------
________________
(८)
वसन्त कायेन येन कुरुते सततं ह्यनर्थ,
धर्म जहाति रिपुतां तनुतेऽतिमूढः । यशेतवे सुतकलत्रसुनृत्यवर्गान् , पुष्णाति सोऽपि दहने परिदह्यते हा ॥२४॥
स्रग्धरा० संसारेऽस्मिन्नसारे कुमतिकनिचये जैनधर्मेकसारे, प्रेक्षावन्तो महान्तः सुकृतशतरताः पापजाताऽति नीताः। पश्यन्तः सर्वमेकं मनसि नहि मनाग् नेदनावं नजन्तो, मुक्ताः सर्वेश्च बन्धजगति बहुमताः सन्ति सन्तःकि यन्तः ॥२५॥ यद्वनौमा विकारा विविधजनपदेऽने कसंझा खनन्ते, प्रान्ते सर्व किलैकं नहि नवति जिदा वस्तुतः कारणैश्यात् । एतत्तत्वं विदित्वा जवजलधिपरंपारमायान्तिधीराः,
Page #138
--------------------------------------------------------------------------
________________
( ९ ) तस्माद्धर्म नजध्वं जिनवरगदितं संयमंवापवित्रम् ॥
नूनं संसारमध्ये नहि किमपि सतां सौख्यदं वर्तते हि, तारुण्यं सौख्यकृद्यत्तदर्पितडिदिवाऽस्यास्नुतामेवयातम् । पुत्रस्त्रीबन्धुनृत्यद्रविण मनुदिनं क्षीयमाणं विलो के, सर्व तुच्छं जगत्यां जवभयलय क्रुद्धर्मएवाऽस्ति सत्यः .. मन्दाक्रान्ता.
पायम्पायं गुरुवर मुखात्पूर्णचन्द्रात्क्षरन्तं, सद्वैराग्याऽ मृतरसमसौ लाल चन्द्रो यथेच्छम् । आत्मोन्नत्यै परिणतमनाः संयमं सञ्जिवृद्धः, प्रायाचीत्तं मुनिवरमलं तीव्र संवेगमातः ॥ २८॥ उपजाति०
उवाच चैनं सुविनीतवेषं, त्वदीप्सितं सर्वमवश्यमेतत्, काले विधित्सामि यदित्थमेव,
प्रक्ष्यामि ते हार्दिकनावदार्यम् ॥ २९ ॥
ततो जगज्जङ्गमकल्पवृक्षः, श्राचार्यवयों विजद्दार तस्मात् ।
Page #139
--------------------------------------------------------------------------
________________
(१०)
यन्मायसाया उपकण्ठमस्ति, तत्राऽऽययौ बोरुपुरेऽतिरम्ये
11 30 11
प्रावीविशत्तं गुरुणा महेन, तत्रत्यसङ्घ गुरुनक्तिकारी । धर्म चतुर्धा समुपादिशत्तान्, प्रख्यात विद्वान् गुरुरद्वितीयः ॥ ३१ ॥
दीक्षां लीलासुः समुपेयिवान्स, मुमुक्षुजावं परमं प्रपन्नः ।
अन्यर्थयामास गुरुस्तदर्थ,
श्री लालचन्द्रो गतसर्वमोहः ॥ ३२ ॥
अङ्गेषु नन्दक्षितिसम्मितान्दे, ऊर्जे सिते तर्कतिथौ शुजा हे । खेटानुकूल्ये बलवन्मुहूर्ते, महोत्सवेनैनमदीक्षयत्तम्
वसन्तति० संलब्ध-बब्धिविजयेत्यभिधानकोऽसौ, चारित्ररत्नमधिगम्य नृशं जहर्ष ।
॥ ३३ ॥
Page #140
--------------------------------------------------------------------------
________________
( ११ )
नाऽकिञ्चनो निधिमिवाऽसुत श्राप्य पुत्रं, राज्याच्च्युतः सपदि राज्यमिव क्षितीशः |३४|
उपजाति०
मोदाडुपागत्य ततः कुटुम्बाचक्रन्दुरुचैर्विविधं विलेपुः । येनैष जीवः किल बज्रमीति,
तमेव जित्वा सुखितामियर्ति ॥ ३५ ॥
तदीय वैजापिक मोहपाशेऽ
पतन्न किञ्चिद् दृढतामुपेतः ।
श्राख्यच्च तानेव मनल्पबुद्धि,
र्न युज्यते वः खलु मोह एवम् ॥ ३६ ॥
न कोऽपि कस्याऽपि जगत्य मुष्मिन्, सदाऽनुगन्तेति विलोकमानाः । मुह्यन्ति येऽस्मिन् पशुना समाना, विवेकहीना विधिना कृतास्ते
यन्मन्यते वैषयिकं हि सौख्यं, तत्त्वस्ति तिर्यदवपि तुल्यमेव ।
॥ ३७ ॥
Page #141
--------------------------------------------------------------------------
________________
(१२)
तन्मोहपाशं चपलं विहाय, धर्मे मतिर्नव्यजनै र्विधेया
॥ ३८ ॥
दressदयोऽमी सकला अनित्या, नैकोऽपि तेष्वस्ति निजः कदापि ।
तत्तेषु रागं परिहाय धीरः, स्वश्रेयसे संयममेव लाति
वसन्त.
संश्रुत्य लब्धिविजयोदित सर्वमेतन्, मोहं तदैव सकलं परिमुच्य सर्वे । नत्वा समस्तमुनिमएमसमुच्चजक्त्या, प्राजग्मुरात्मनिलयं मुदिताशयास्ते ॥ ४० ॥ ( चरित्रनेतुरज्यासोऽपूर्व देशनाशक्तिश्च. )
उपजाति०
समात्तदीको गुरुपादपद्मं, जोजुष्यमाणो विनयाऽवनम्रः । सोऽधीत्य साधव्यसमस्त कर्म, ग्रन्थांस्ततो व्याकरणं पपाठ.
॥ ३५ ॥
॥ ४१ ॥
Page #142
--------------------------------------------------------------------------
________________
(१३)
गुरोर्नियोगे सतताऽधिवासी, प्राचीन नव्यद्वितयं च तर्क ।
काव्यानि कोशानपि पिङ्गलाऽऽदि, ग्रन्थान् समभ्यैष्ट विशालबुद्धिः ॥ ४२ ॥
वाणाऽब्धिजैनागमसूत्रकाव्या
लङ्कार चम्पूप्रनृतीनधीत्य । पातञ्जले ज्योतिषि कापिलाऽऽदावयं बजूवान् जुवि चाऽद्वितीयः ॥ ४३ ॥ गङ्गाप्रवादाऽनुकृतिं दधानां,
निरीक्षयन्तः सुधियो महान्तः । गीर्वाणजाषाऽस्खलितोक्तिमस्य,
स्वान्ते किलाऽऽपुर्महद्भूतत्वम् ॥ ४४ ॥ पृथ्वी० समेतशिखरं ततः सगुरुमएमजीमण्डितो, यियासुर मलाशयः परमतीर्थ मालोकितुम् । वटोदरनिवसिना सुकृतशालि सन्देष्टिना,
प्रसिद्ध मगशीर पूः स्थितजिनेशवा मेयतः ॥४५॥
Page #143
--------------------------------------------------------------------------
________________
पंचचामरं० अचालि, सङ्घ आदरातमाशु पेदिवानयं, अदवङ्ग वासिभिः पलाऽदनं प्रहापयन् । -अवेकशास्त्रयुक्तितः समस्तसङ्घमानितः सुखेन तत्र सङ्गतः प्रजें ननाम भक्तितः॥४६॥ ततो विहृत्याऽऽगतवान् स सूरि
रजीमगजाभिध सत्पुरेहि । सवाग्रहात्तत्र सुखेन तस्थौ
प्रावृट् चतुर्मासमसौ महीयान् ॥ ४ ॥ ततो विहृत्य सद्गुरुः स्वशिष्पमएडलीयुतः पथिक्रमाऽऽग्रतः पुरे जनान् बहंश्च बोधयन् । समाजगाम लश्करं महेज्यवृन्दनासुरं, पुरप्रवेशमुत्सवं महत्तरं विलोकयन् ॥ ७ ॥ पालसङ्घः समुपेत्य तत्र विद्याविधि श्रीकमलादिसूरिम् भक्त्याऽजिवन्याऽधिकदीप्तिमन्तं तत्र प्रयातुं नृशमाग्रहीत्सः ॥ ४ ॥
इंद्रवज्रा०
Page #144
--------------------------------------------------------------------------
________________
(१५)
स्रग्धरा० स्वामिन् ? देशे मदीये जवति बहुसरो ___ धर्महानिः समेषां । नैकेधर्मान्तरीया प्रतिनगरम
निस्तृणन्ति स्वधर्मम् ॥ तूर्ण तत्र प्रयाहि प्रजुवर ? सकलान् ।
पाहि नस्त्वंप्रपन्नान्, प्रीष्मेसूर्याशुतताजलदमिव जवाः
कामयन्ते नवन्तम् ॥५॥ चातुर्मास्यं च तत्राऽऽवस कुरु,
जनताऽज्ञानतानाशमाशु,। तेनेत्थं पार्यमानो गुरुरपि बहुधा
धर्मलानं विदित्वा ॥ शश्वर्द्धर्मोपकर्ताशररसनवजू
संख्यके वैक्रमेऽन्दे,। तत्राऽऽयात सशिष्यःपरमतत्तिमिरो
च्छेदकारीदिनेशः ॥ ५ ॥
Page #145
--------------------------------------------------------------------------
________________
इन्द्रवज्रा० देशे च तस्मिन् गुजरानवालाs,
म्बालाऽऽदिमुब्तानकरोपमाऽऽदि। मुख्येषु मुख्येषु च पत्तनेषु, ___ कृत्वा चतुर्मासिकसंस्थितिं सः॥ ५ ॥ उपादिशचाऽऽईतशुद्धधर्म,
जव्यांश्वसर्वान् सममूमुदत्सः। पाखण्डिकानां कुमतानि कृन्तन् , धर्मोन्नतिं नूरितवं व्यधत्त ॥ ५३ ॥
... उपजाति० शेषे च काले विकटं विहार,कुर्वन्नखेदं नगरान्तरादो। जैनैस्तदन्यैबहुधौपदेशैः,सर्व हिसावद्यमजीहपत्सः ५४ चरित्रनेतुर्मधुपाकतुव्यं,व्याख्यानमाकर्यमुदंवहन्तः निशाऽशनाजीवविराधनादि,पापाद्विरेमुःपरधर्मिणोऽपि पलादनंमद्यनिषेवणादि,राजन्यकाऽऽद्युत्तमजातिमद्भिः अमोघसद्धर्म्यनिजोपदेशै,रतित्यजद्विश्वजनीनएषः५६
Page #146
--------------------------------------------------------------------------
________________
(१७) चक्रे च तस्मिँटलुधिआन नाम,
मुस्तानकादिप्रचुरासु पूर्षु । चरित्रनेता स्वकराऽम्बुजेन,
जूरिप्रतिष्ठाऽऽदिकधर्मकृत्यम् ॥ ५ ॥ प्राग यत्र मूल्यं पलशेटकस्य,
षमाणकं क्रेतृजनाऽधिकत्वात् । बासीदिदानी तदनूच्च तत्राऽऽ
णकत्रयं क्रेतृजनाऽस्पकत्वात् ॥५॥ दिगम्बरीय विबुधप्रकाएमः
सत्राऽत्र जाताऽधिसनं चिराय, । चर्चा गरिष्ठा जनरञ्जनाय,
खाम्नाय संस्थापनहेतवे च ॥ ५५ ॥ वादिद्विपेन्द्राऽङ्कश एष नाना,
जैनाऽऽगमाऽनुत्तरसत्प्रमाणैः । मतं तदीयं परिखएड्य सर्वा,
नजेजयीत् सिंह व द्विपेन्द्रान् ॥६॥
Page #147
--------------------------------------------------------------------------
________________
(१८) ग्रामान्तरे चाऽऽर्यसमाजविद्वद्, ___ वेदान्ततर्काऽऽदिकशास्त्रविन्तिः। विधाय घर्चा सुचिरं स्वकीय, मर्हन्मतं सुस्थिरयाञ्चकार ॥६१ ॥
उपजाति० पलाऽदनं तैरधिकारिपुम्नि,
रतित्यजत्स्वीयमहोपदेशैः। आखेटदीव्यजनबन्छुकाऽस्त्र,
मतुत्रुटच्चापिसजासमक्षम् ॥ ६ ॥ धर्मानुरागी करसंग्रहीता,
व्याख्यानमेकं सदसि प्रयातः। निशम्य गेइस्थितवध्यजीवान्, नैकप्रदानजहात्तदैव ॥३॥
आर्या रचयामास तत्रैव, दयानंदकुतर्कतिमिरतरणिं च । कुमततरुकुञ्जरोऽसावविद्याऽन्धकारमार्तएडम् ॥ ६४ ॥
Page #148
--------------------------------------------------------------------------
________________
(१९)
उपजाति० अपुस्फुरत्तत्र जयध्वज स , __विशालपंचालकसर्वपुर्याम् । सद्वादिदन्तावलकुम्भनेदा,
उनूतमत्यद्तमईणीयः ॥६५॥ मुख्यस्वशिष्येण सुसंयताऽऽत्मा,
गम्भीरनाम्ना मुनिना सहाऽसौ । गुरोर्नि देशाठिहरन्ननैक
प्रशस्यकृत्यानि विधाय तूर्णम् ॥६६॥ व्यतीतनच्चन्द्रमरीचिगौरी,
महीयसी सर्वजनप्रशस्याम् । सर्वासु दिनु प्रसृत्तीनवन्ती,
कीर्तिं निजामात्तगुरुप्रतिष्ठः ॥६॥ प्रख्यातिमगान्महनीयकीर्ते,
श्चरित्रनेतु विबुधोत्तमस्य,। जगत्पुनानं शुजनामधेयं, रत्नत्रयीषितविग्रहस्य ॥६॥
Page #149
--------------------------------------------------------------------------
________________
(20)
समागमद् गुर्जरदेशतो हि, विद्वद्वराणां महतां मुनीनाम् ।
अग्रेसराणां वणिजां प्रशस्तिपत्रं परित्राधिपतेः कराब्जे
अथाऽऽगतो गोरवपूज्यपादसत्कल्पवृक्षं श्रयितुं जवेन ।
रूपाल पुर्या चिरदर्शनोत्को, जरीहृषीतिस्म गुरून्प्रणम्य
गुर्वाज्ञया मेघगजीरनादैः, सुधासमा धार्मिक देशना हि ।
प्रारब्ध सर्वाऽऽगमसारवक्ता, चरित्रनेताऽद्भुत शक्तिधर्ता
स्वशिष्यरत्नस्य सुदेशनानि र्जयादिवार्ताश्रवणेन चाऽसौ ।
निःसीममानन्दमुवाद चिते, बह्वाशिषा तं गुरुरै दिधच्च
॥ ६५ ॥
॥ १० ॥
11 92 11
॥ ७२ ॥
Page #150
--------------------------------------------------------------------------
________________
(२१)
तत्रैडरीयाऽऽगत संघबह्नाग्रहेण सूरि लघु संविहृत्य ।
प्रमोदभागीडरपत्तनेऽसा
वुपाययौ शिष्यगणैरुपेतः
पुरप्रवेशाय गुरोरमुष्य, सत्तोरणाद्यै नगरी मशेषाम् ।
सम्नूष्य नानावरवाद्यनादैमहोत्सवं तत्र ततान संघः
अथ प्रणुन्नो गुरुणाऽति हृष्टश्चरित्रनेता बहुवाग्मितावान् । जीमूतनिस्वानसमाननादैः, सदेशनामारजताऽतिरम्याम्
तद्वक्त्रपूर्णेन्दु गलत्सुधाय
मानां निपीयाऽतुलदेशनां तैः ।
॥ ७३ ॥
॥ ७४ ॥
11 94 11
सङ्घैः समस्तै नितरां प्रसन्न -
रज्यर्थितः श्रीकमला दिसूरिः ॥ ७६ ॥
Page #151
--------------------------------------------------------------------------
________________
(२२) चन्द्रर्षिनन्देन्बुमिते सुवर्षे,
समस्तसंघाऽनुमतं सभायाम् । "व्याख्यनवाचस्पति" जैनरत्नेत्युपाधिमस्मा अदितोत्सवेन ॥७॥
द्रुतवि० विरचिता वरमेस्त्रयोदशी, ___ सरलसंकृतपद्यमयी कथा। इह हि रम्यपुरे वसताऽमुना, ऋजुधियामुपकारचिकोर्षता ॥७॥
मालिनी तदनुगुरुपदाब्जे नृङ्गलीलां वितन्वन् ,
प्रतिपुरमुपकुर्वन् रम्यधर्मोपदेशैः। दहनमुनिनवेन्दौ वत्सरे प्रौढतेजाः,
हकिहि नरसएमापत्तनं चाऽऽपदेषः॥ए। जलधर व तोयं प्रावृषेण्यो महीयान् ,
परिषदि सुजनानां देशनां प्रत्यहं सः। विविधजवसुजाताऽघौघमुच्छेदयन्ती,
शिवनगरसुमार्ग दर्शयन्तीं मुमुन् ॥७॥
Page #152
--------------------------------------------------------------------------
________________
( २३ )
दददयमखिलानां मोदयन्मानसानि, दिनकर व नैशं ध्वान्तमज्ञानपुञ्जम् । हृदयसदनसुस्थं तत्क्षणं नाशयित्वा, सकल जिनसमुक्तं धर्ममावेदयत्तान् ८०युग्मम्
उपजाति.
धर्म चतुर्धा दशधा च तत्र, मतान्तरीया श्रपि पौरलोकाः ।
समुत्सुका एत्य सुखेन नित्य, माकर्णयामासुरनल्पजक्त्या
तत्रैकदा झार्यसमाजवर्गा
प्रसिद्धविद्वांस मनन्त कृष्णम् ।
आकार्य शीघ्रं नगरान्तरस्थं
चिकीर्षा थांबवुः
मादिऽऽदेवप्रतिमासु पूजा मुक्ताऽऽत्मजीवाऽऽगमनोपरिष्टात् ।
शास्त्रार्थमारब्ध सजामुपेत
॥ ८२ ॥
श्चरित्रनेत्रा गुरुणा समं सः
॥८३॥
॥४॥
Page #153
--------------------------------------------------------------------------
________________
॥॥
(२४) थासंस्तदानी नडियादपुर्या
येनेकसग्रामनिवासिलोकाः। तेषां समदं मुनिराजएष
ह्यखड्यजूयिष्ठगरिष्ठसुक्त्या पदं तदीयं परिवएड्य सर्व
नीरुत्तरीकृत्य विवादिनं तम् । सज्जैनधर्मीयजयध्वज हि
प्रस्फारयन् कीर्तिमतीव लेने ततो विहारक्रमिकप्रयाणै
निजामिविन्यासविपूतगोत्रः । वेदर्षिनन्दैकमिताब्दकेऽसौ . . वटादरायां पुरि सम्प्रयातः अत्राऽप्यमुष्याभवन्मुकुन्दाऽऽ
श्रमेण सन्न्यासिवरेण सार्धम् । चर्चा सजायां दिवसत्रयं हि
पक्षद्वयीसजनमएिमतायाम्
॥६॥
॥
॥
Page #154
--------------------------------------------------------------------------
________________
(२५) सैद्धान्तिकाऽनेकविशेषपाठे___ नानाऽनुमानैर्विविधैश्चतकैः। निरुत्तरं वादिनमेष कृत्वा
ह्यमानि तेनापि च जैनधर्मः ॥॥ विजित्य संन्यासिनमाजगाम
समुन्नताऽनेकयशःश्रियाऽऽढ्यः । डनोइपुर्या सह शिष्यवर्ग
रपारधामा श्रुतपारदृश्वा ॥ ॥ शरर्षिनन्दक्षितिमानवर्षेऽवात्सीत्
पुरेऽस्मिन् सकलाऽऽग्रहेण । प्राकृट् चतुर्मासमसौमुनीन्द्रः संसारछायमहीधवनः
शार्दूल० देवद्रव्यविनाशनाय मनुजा धर्मोज्झिता येऽधमाः शास्त्रातिप्रतिकूलगर्हिततमा नव्या प्रवृत्तिं व्यधुः। तेषां पदसमुबिदे जिनमहाऽनेकप्रमाणाऽऽकुलं, देवद्रव्ययुतादिसिधि विदधे तत्रैव सत्पुस्तकम्
॥ए
॥
Page #155
--------------------------------------------------------------------------
________________
उपजाति० अथाऽऽगमद्गुर्जरदेशमध्ये,
वमोदरा बोरसदानिधान'ताम्रावतीच्छाणिपुरादिकेषु सह व्यहाद्गुिरुनिः किलाऽयम् ॥ए३॥
भुजङ्गप्र० चतुर्मासिकं वासमेतेषु कृत्वा
जनान् पाययित्वा सुधादेशनौघम् । जवानोधिमध्यादातीतरत् तान् महात्मा जितात्मा कृपावुः शरएयः॥४॥
पुष्पिताग्रा० सकलनविकबोधिबीजदानं,
ह्यकृत दयानिधिरार्तपालकोऽसौ। यमनियमशमाऽऽदिशोजमानः __कलुषततिप्रतिघातहेतुरेषः गए॥ विविधसुकृतबुद्धिरेषु जाता
जवजयहारिमहोपदेशतश्च ।
१खंभात.
Page #156
--------------------------------------------------------------------------
________________
॥ए६॥
(२७) अतिशयमहिमानमीयुषोऽस्य परमपवित्रचरित्रधारकस्य ।
वसन्त. आदिष्ट एष गुरुभिश्चलितः स्वशिष्यैः शत्रुञ्जयाऽऽदिगुरुतीर्थचिकीर्मनीषी । मार्गाऽधियातबहुपत्तनपौरलोकान् धर्मोपदेशपटलैर्बहुधोपकुर्वन् ॥७॥ सिद्धाऽचलं सार्धमशेषशिष्य
रागत्यतीर्थेशमनन्तनक्त्या । नत्वा च नुत्वा गतवान् विहृत्य, सदैवताद्रिप्रविलोकनार्थम्
गीती० समेत्य तमचलमचिरं,
प्रणनाम तीर्थनाथं गुरुजक्त्या । तस्माद्विहृत्य मुदितो
राधनपुरमाजगाम गुरुरेषः ॥ए।
एन।
Page #157
--------------------------------------------------------------------------
________________
( २८ )
वंशस्थ, समागतस्याऽस्य विशिष्टसद्गुरो रनेकशास्त्रेषु पटीयसः प्रनोः । प्रवर्षतो रम्यसुधर्म्मदेशना - ऽमृतानि वर्षतुघनस्य तुल्यकम्
पुरप्रवेशार्थम पूर्वमुत्सवं व्यधत्त तत्रत्य महर्द्धिसङ्गकः । मृदंग बेन्डाऽऽदिकवाद्यवादनैर्वधूजनाऽऽरब्धसुदारिगायनैः
॥१००॥
प्रजावना नित्यमनेकवस्तुनि र्जिनेन्द्रपूजा विविधप्रकारा ।
स्वधर्मिवात्सल्य मनेकधाऽनू
॥१०१॥
उपजाति०
श्रीसङ्घबह्वाग्रह हेतुनाऽसौ चक्रे चातुर्मासमिद प्रविद्वान् । श्रीनन्दि सूत्रं समशिश्रवच्च
जैनांस्तदन्यान् समितानसङख्यान् ॥ १०२॥
च्छ्रीमद्गुरोरस्य महोपदेशात् ॥ १०३॥
Page #158
--------------------------------------------------------------------------
________________
(२९)
स्त्रियः पुमांसश्च महान्तमत्र लानं समीयुःपरिशुद्धजावैः ।
सूत्रार्थमेतस्य चरित्रनेतु
मुखारविन्देन निशम्य सम्यक् ॥१०४॥
दुलविलं०
विदरमाण इतो नगरादिषु पथिजनान् जविकान् प्रतिबोधयन् सद् विनेयगणैर्वरपत्तनं, पुरमगादन घीकृत नूवरः
शिखरिणी० समेतस्याऽकार्षीज्झटिति जनता हृष्टमनसा । प्रवेशे सत्पुर्या युवती जनगीतैः सुललितैः । शेषैः सद्वाद्यैर्जयजयजयाऽऽरावमिलितैनिनादैश्शङ्खानां परममह मे तद्वरगुरोः । १०६ । उपजाति०
इत्थं महाऽऽडम्बरतः प्रवेशं कुर्वन्नशेषैः परिणूयमानः ।
॥१०५॥
Page #159
--------------------------------------------------------------------------
________________
॥१०॥
॥१०॥
(३०) उपाश्रयं रम्यविशालमेत्य
सद्देशनां माङ्गलिकी ततान संसारकान्तारसुर्निययासु
जव्यात्मनां सार्थपतीयमानां मोहान्धकारक्षतिघस्रकृल्दा
तद्देशनां सर्वजना अशृण्वन् आसीच यस्तत्र पुरातनो हि
मिथो विरोधो बहुहानिकारी। प्रधीप्रधानोऽयममुं विहाय्य सर्वैक्यतामोदनरं व्यतानीत्
उपजाति० ततो विहृत्याऽऽगमदेषशुद्ध
धियां वरेण्यः सुरजाऽभिधानम् पुरं गरिष्टं महता महेन
पुरप्रपेशे विहितेन पोरैः सद्देशनाऽपूर्वसुधातिवृष्टिं
कृत्वाऽब्दवत्सर्वजनस्य चित्ते।
॥१०॥
॥११॥
Page #160
--------------------------------------------------------------------------
________________
सम्यक्त्ववृक्षाऽङ्करमेधयित्वा
सन्तर्पयामास समस्तसन्यान् ॥११॥ कटोसणाऽधीश्वरतख्तसिंहे
न प्रेषितं प्रार्थनपत्रमेकं । विहर्तुमेतदिशि शीघ्रमेव
समागमत्तत्रगुरोरमुष्य ॥११॥ विज्ञप्तिपत्रं बहुभक्तिपूर्ण
सम्प्रश्रयाऽऽढ्यं वरधीरुदारः। तहाचयित्वा विजहार तस्मात्
सद्धर्मकृत्याऽऽदिकलाभहेतोः ॥११३॥ ततःसमायिष्ट सुसंयमीन्द्र
स्तत्पत्तनं शिष्यसमाजजुष्टः। केकीव मेघाऽऽगमनं निरीक्ष्य
जरीहृषीतिस्म स उकुरो हि ॥११॥ सज्जन्ययात्रां विरचय्य मंतु
नर्यादिनानाविधरम्यवाथैः।
Page #161
--------------------------------------------------------------------------
________________
(३२)
चतुर्विधैः सैन्यदलैश्च सज्जै
रन्याययौ सम्मुखमस्य नेतुम् ॥ ११५ ॥
जक्त्याऽभिवन्द्याऽखिखतापहारं
चरित्रामाद्यममुं गुरुं सः ॥
शंखान् धमनिर्जयमुच्चरद्भिः प्रावीविशत्स्वं पुरमेनमित्थम् सदेशनामस्य दयाप्रधानां संसारविस्तारही ममोधाम् । शृएवन्नजत्रं गुरुपार्श्वमित्वा प्रबोधमाञ्चीद्वरठकुरः सः शार्दूल० मद्ग्रामेष्वखिलेषुकोऽपिमनुजः पर्युषण पर्वणि चाऽऽश्वीये नवरात्र केऽप्यसुमतां कर्ता वधं यःकुधीः । दण्ड्यः सोऽपिनविष्यतीदमय का प्रत्यब्दमेतद्ध्रुवं श्रीमच्छ्रीगुरुसन्निधौ नियमनंचके दयालूजवन् ॥ ११८ ॥
उपजाति० स्वकीयहस्ताक्षरशोजमानं प्रमाणपत्रं प्रथयाञ्चकार ।
॥१९६॥
॥११७॥
Page #162
--------------------------------------------------------------------------
________________
(३१) प्रादत्त जीवेष्वभयं तदित्य, गुरूपदेशाच्छनकृत्यकारी ॥९ ॥
शालिनी तन्वन्नेवं प्राणिरक्षा मुनीन्द्रः
स्वीयै रम्यैःशुद्धधर्मोपदेशः। जव्याञ्जीवान् प्रत्यहं बोधमानः गणीग्रामं प्रापदत्युग्रतेजाः ॥॥
उपजाति० व्योमाष्टनिध्येकमितप्रवर्षे
सम्प्रार्थितोऽशेषमहेन्यवर्गः। चक्रे चतुर्मासनिवासमस्मिन् सुपूजनीयैर्गुरुभिः सहैषः ॥११॥
वसंत. तत्राऽऽगमत् सुरपुरीगतवाचकश्रीमद्धीरवीरविजयस्य सुशिष्यरत्नम् । पंन्यास दानविजयः कमलादिसूरे रत्यन्तकर्मवतताऽतुलकीर्तिकस्य ॥१॥
Page #163
--------------------------------------------------------------------------
________________
(३४)
स्रगधरा०
पन्न्यासो दाननामा तडुचितमुनिनाऽचीकरत्सन्मुहूर्ते, पार्श्वे स्थित्वाऽमुनाऽसौ सविधि जगवतीसूत्रयोगाधिवाहं । वृद्धावस्थागतत्वात् झटिति तडुचितं Farruट्टे निषाद्य शश्वद्ध्यानंविदध्यामिति निजहृदये चाऽवदधे च सूरिः ॥ १२३ ॥ उपजाति.
सूरीश्वरस्तो सुविदौ तद निजाऽनिलाषं कथयांचकार
व्याख्यानवाचस्पतितर्करत्ने -
त्युपाधिमाधिरियेष तत्र ॥ १२४॥
विद्वानशेषागममवेदी
पन्न्यासधारी विजयाऽग्रदानः ।
श्रुत्वा गुरुणां वचनं तदानीं
चकाङ्क्ष नैतद्गदितोऽपि नृयः ॥ १२५ ॥
तथाऽपि तद्दातुमसावमूच्यां नैवाऽजदात् सावकतद्विचारम् ।
Page #164
--------------------------------------------------------------------------
________________
(३५)
गुर्वन्तिके शिष्यगणो विनीतो नैवेदते किंश्विदपीह यस्मात् ॥ १२६ ॥
छाणीस्थसङ्गोऽपि गुरोरमुष्य
विज्ञाय तच्छ्रेष्ठतमं विचारम् |
आचार्यमागत्य जगाद हृष्टः
स्वामिन् ? करिष्ये मदमत्र तस्य ॥ १२७ ॥
ततश्च तावप्यतिवृद्धमान्याऽऽ चाययमादेशमलङ्घनीयम् । स्वीचक्रतुः सङ्घजनोऽथ शीघ्रं कार्यद्वयार्थ महमाततान
पदप्रदानं द्युभयोर्महिष्ठ
मुन्योः सुविद्वद्वरयोः कृपाल्वोः ।
स्वर्गापवर्गप्रदसूपधान
सुमालिकानां परिधापनं च
वंशस्थ०
ततः प्रतिग्राममदत्त पत्रिकाः सुकुङ्कुमाक्काः कमनीयमुद्रिताः !
॥१२॥
॥१२॥
Page #165
--------------------------------------------------------------------------
________________
समागमन् नैकपुरेज्य उत्सुका अमेयसम्ध्येयविशेषभावुकाः ॥१३॥
पुष्पिताग्रा० सुखलितवरघोटको महेऽस्मिन्
नदति समस्तविशेषवाद्यवृन्दे निरगमदतिहारिवेषिपुंस्को विधुवदनाललनाऽनुगम्यमानः ॥१३॥
___ उपजाति० संख्याऽतिगाऽऽसीजनता समेता
तत्रोत्सवे जूरिधनव्ययेन। चेक्रीयमाणे सुकृतेप्सुसङ्कः
समागताऽशेषजनाऽतिनुत्ये ॥१३॥ 'चन्द्राऽद्रिनिध्येकमिताऽब्दकीये
सहासिते नागतिथौ प्रजाते। लग्ने स्थिरे सद्ग्रहपूर्णदृष्टे
प्रौढप्रतापी यमिना वरिष्ठः ॥१३॥ १ १९८१.
Page #166
--------------------------------------------------------------------------
________________
(३७) आचार्यवर्यः कमलादिसूरि
राचार्यमत्युच्चपदं तदाच्याम् । नृरत्नकाच्यामददात्सुविद्या
स्वगच्छन्नारोदहनकमायाम् ॥१३॥ सौराष्ट्रपञ्चालककच्छधन्व
सगुर्जरीयाऽऽगतदाक्षिणात्याः। साहस्त्रिका चूरि मुदं दधाना
व्यतानिषुः प्रोच्चजयध्वनि ते ॥१३५॥ प्रदाय चाऽऽचार्यपदं प्रहृष्ट
श्चरित्रनेतारममुं सुशीलम् । न्यसीसदत्स्वीयगरिष्ठपट्टे
गच्छाऽऽधिपत्यं व्यतरच सरिः ॥१३॥ निर्विघ्नमित्थं समुपाद्यमुष्य
समस्त जैनाऽम्बुजभास्करस्य । जवाऽब्धिमजजनतारकस्य सूर्यासनाऽऽरोहणसूत्सवो हि. ॥१३॥
Page #167
--------------------------------------------------------------------------
________________
(३८)
द्रुतविलंबित कमलसूरिगुरोःकरपङ्कजे
स्ववसरोचितकृत्यविधायिनः। परमहार्दिकहर्षनरोज्वलं,
ह्यवसरे किल तत्र विदेशतः ॥३०॥ सुममसामनुपस्थितिमीयुषां
सुयमिना कियतां गृहमेधिनाम् । तदभिनन्दनपत्रमुपागमत्
प्रचुरवैद्युतपत्रमपि द्रुतम् ॥१३॥ युग्मम् तदनुसरिपदेन विजूषित
श्चिरमनदपततस्त्यजनाऽऽग्रहात् । अनिययौ स हि सूर्यपुरं वरं सगुरुको बहुमौनगणैर्वृतः ॥४०॥
उपजाति अथोपयातं नगरोपकएवं __ वितत्य सङ्घोऽपि महं महन्तम् । प्रावीविशत् श्वंपुरमईणीयं
विशिष्टवादित्रनिनादपूर्वम् ॥१४॥
Page #168
--------------------------------------------------------------------------
________________
( ३९ )
व्याख्यानपीयूषम पूर्वमेष
सम्पाय्य सङ्कं सकलं यथेच्छम् ।
सद्बोधिबीजोद्गमनैकहेतुं
श्री लब्धिसूरिः समतीतृपद्धि ॥ १४२ ॥
श्री वीतरागोदितधर्मतत्त्वं प्रत्याद्दिकीजिर्निजदेशनाभिः । अवीविदद्भव्यजनानशेषान्
वीरकरधार्मिक नैककृत्यम् ॥१४३॥
एतत्समीपस्थबुहारिपुर्या समाययौ द्रष्टनवेन्दुवर्षे । चक्रे चतुर्मासनिवासमस्मि न्नत्याग्रहात्संघ जनस्य सूरिः ॥१४४॥ शार्दूल० अत्राऽवाचि जनाऽऽग्रहाद्भगवतीसूत्रं महापुण्यदं लोकानां समुपस्थिति प्रतिदिनं पुंसां वधूनां बहुः । श्रुत्वा श्रोत्रसुखं गुरोरनुपमंव्याख्यानमत्यादात् स्वं धन्यं परिमेनिरे बुबुधिरे धर्मस्य तत्त्वं समे ॥ १४५ ॥
Page #169
--------------------------------------------------------------------------
________________
( ४० )
उपजाति०
तदन्तिकाऽशेषसुपत्तनेषु विहृत्य लोकान्बहुधोपकुर्वन् । नयाऽऽदिसारी नगरोपवर्ति जलालपुर्यामघमाजगाम
इदत्यलोकाऽतुलनक्तिभाव मुपाश्रयाऽज्य जिनालयादिसर्वानुकूल्यं प्रविलोक्य सूर्य पुरीयविज्ञप्तिमुपेक्ष्य तस्मिन्
सङ्घाऽऽग्रहाच्छ्री कमलाऽऽदि सूरिः सुखेन तस्थौ कियतो दिनानि ।
॥१४६॥
॥ १४७ ॥
चरित्रनेता गुरुपादसेवां
कुर्वन्ददौ धार्मिक देशनां च ॥ १४८॥ युग्मम् व्रतविलम्बित
०
कमलसूरिगुरोर्जरयो त्थितं शरमुनिप्रमिताऽऽब्दमुपेयुषः । प्रतिदिनं ववृधे तनुबाधनं
तदपि नैव जहौ निजकर्म सः ॥१४९॥
Page #170
--------------------------------------------------------------------------
________________
(४१)
उपजाति० कालं समेतं ह्यवगत्य लक्षणैः
सदैव सद्ध्यानमसौ विधातुम् । प्रववृते योगिवरो विमोहः
स्वश्रेयसे निर्मलकान्तिजाक्सः ॥१५॥ छगुणाष्ट-नन्द-क्षितिवत्सरीये
माघेऽसिते गौरतिथौ निशादी। समाधिना कायममुं विहाय
दिवं जगामाऽतुलसौख्यमीप्सुः ॥१५॥ निर्वाणमाप्ते सुगुरावमुष्मिन्
परोपकर्तृप्रथमे जगत्याम् । शोकान्धकारः सहसैव लोके . ___ समाविरासीदनिवारणीयः ॥१५॥ दिव्यं विमानं विरचय्य तत्र
शवं तदीयं विनिधाय भक्त्या। महोत्सवेनैतदशेषलोका
उद्वाह्य निन्युर्विधिना श्मशाने ॥५३॥
Page #171
--------------------------------------------------------------------------
________________
चरित्रनेता तत एष सूप
देशैरमोघैः पुरवासिसङ्घः। छत्रों सुरम्यां निरमीमपत्तैः
चितोपरिष्टात्कमनीयशैलैः ॥१५॥ तस्यां सुचैत्येऽपिच सद्गुरूणां
बिम्बं सुजव्यं वरपाचुके हि। अतिष्ठपचारुमहामहेन
समागताऽसंख्यजनेषु सत्सु ॥१५॥ xव्यष्टाऽङ्कपृश्वीमितहायनेऽसा
वध्यूषिवान् सूर्यपुरं सशिष्यः। वर्षतुकालं जनतानुरोधाद्
वरीवृषन् धार्मिकदेशनान्यः ॥१६॥ मुम्बापुरी श्रेष्ठिपुरःसराणा
मत्याग्रहादेष चरित्रनेता। सत्रा सुशिष्यैर्बहुनिः सुविझै
राजग्मिवांस्तत्र सुखेन सूरिः ॥१६॥
४१९८३.
Page #172
--------------------------------------------------------------------------
________________
चरित्रनेता तत एष सूप
देशैरमोधैः पुरवासिसद्धैः। छत्रों सुरम्यां निरमीमपत्तैः
चितोपरिष्टात्कमनीयशैलैः ॥१५॥ तस्यां सुचैत्येऽपिच सद्गुरूणां
बिम्बं सुजव्यं वरपाके हि। अतिष्ठपञ्चारुमहामहेन
समागताऽसंख्यजनेषु सत्सु ॥१५॥ यष्टाऽङ्कपृथ्वीमितहायनेऽसा
वध्यूषिवान् सूर्यपुरं सशिष्यः। वर्षतुकालं जनतानुरोधाद्
वरीवृषन् धार्मिकदेशनाच्यः ॥१६॥ मुम्बापुरी श्रेष्ठिपुरःसराणा
मत्याग्रहादेष चरित्रनेता। सत्रा सुशिष्यैर्बहुजिः सुविझै
राजग्मिवांस्तत्र सुखेन सूरिः ॥१६॥ ४ १९८३.
Page #173
--------------------------------------------------------------------------
________________
(४४)
पुरप्रवेशे कमनीयमुत्सवं सूरीश्वरस्याऽस्य महीयसो हि । अचर्करीद्धार्मिक सर्वसङ्घः उपादिशत्सूरिवरोऽथ धर्मम्
स्थितश्चतुर्मासमिव सर्वाऽत्यन्ताऽऽगहादेष महाविपश्चित् ।
सुश्रावकाऽऽवश्यकधर्मनेदानदीदृशन्मिष्टगिरा मुनीन्द्रः
प्रजावके तत्सुगुरोरमोघ महोपदेशान् परयाऽतिजक्त्या ।
याकर्णयन्तः प्रतिघत्रमत्र
प्रजावनाः श्रीफलमोदकादेः
॥१६॥
॥१६३॥
॥१६४॥
तपांसि घोराणि बहूनि चक्रुः व्रतानि चाऽऽडुर्नियमाननेकान् ।
उपाश्रयेष्वाईत मन्दिरेषु
जीवाऽनुकम्पाऽऽदिषु भूरि दानम् ॥ १६५ ॥
Page #174
--------------------------------------------------------------------------
________________
शालिनी प्रत्याख्यानं चाऽपि लोका लघुश्च ___ कृत्यं धम्ये सर्वलोकप्रशस्यम् । चातुर्मास्ये लब्धिसूरीश्वरस्य धर्मोन्नत्यं चेत्थमैषिष्ट नित्यम् ॥१६६॥
उपजाति० संसारवरस्यविकाशकारी
माकर्य चैतद्गुरुदेशनां हि । तारुण्यभाजः सुजना हि सप्त
दीदार्थमुत्का अजवंस्तदानीम् ॥१६॥ नगीननाश्त्यजिधानजाज
जीवाऽजिधष्ठिवराऽऽग्रहेण । अन्धेरिनाम्नी नगरीमियाय
श्रीलब्धिसूरिः सह शिष्यवर्गः ॥१६॥ नानद्यमानैः पटहाऽऽदिवायैः
सुसजितस्त्रीगणरम्यगीतैः। श्राद्धैः सहस्रर्जयनादमुच्चैः
कुर्वद्भिरत्युग्रमहोत्सवेन ॥१६॥
Page #175
--------------------------------------------------------------------------
________________
प्रवेशयामास समस्तसङ्को
महान्तमेनं यमिनां वरिष्ठम् । श्रथाऽददात्सरिवरः सुरम्य
सद्देशनां सर्वजनप्रशस्याम् ॥१०॥ दीक्षाऽऽदिनानाविध धर्मकार्य
मजूदमुष्मिन् गुरुपाणिपद्मात् । अमन्दमानन्दमधुश्च लोका धर्मोपदेशाऽमृतमस्य पीत्वा ॥११॥
वसन्ततिलका० आकारि राधनपुरात्परियास्यमान
श्रीसङ्घकेन सह गन्तुमयं महीयान् । 'जीवाऽजिधेन विमलाचलतीर्थयात्री कारिष्यता गुरुवरो बहुनाऽऽग्रहेण ॥१७॥
उपजाति ततःप्रधीः सरिवरः सशिष्य ___ श्चक्रे विहारं पुतमेव तस्मात् । १ जीवाभाइ प्रतापसीह.
Page #176
--------------------------------------------------------------------------
________________
समागतोऽसिमडीनगर्या
मीमेल चाऽत्रैव समस्तसङ्घम् ॥१३॥ राजानमत्रत्यमनेकयुक्त्या
जीवाऽनुकम्पाविषयोपरिष्टात् । उपादिशन्नाईतधर्मतत्व मेनं यथावत्समबूबुधच्च
॥९ ॥ ततः प्रयातः प्रतिपत्तनादौ ___धर्मोपदेशैर्बहुधोपकुर्वन् । श्री संझपने तपनायमानः
शत्रुञ्जयं तीर्थमसावयासीत् ॥१५॥ प्रावीविशञ्चैतममुं विशिष्टा
चार्येषु चूडामणितामुपेतम् । नानद्यमानः सकलैः सुवायै
र्जनैरमेयैः पुरि सङ्घवर्गः ॥१७॥ भवप्रवाहाऽपहदेशनाजिः
सुधोपमानिर्मुनिराजवर्यः।
Page #177
--------------------------------------------------------------------------
________________
(४८) जैनांस्तदन्यानपि जव्यजीवान्
बहूपपके जगदद्वितीयः ॥१७॥ विज्ञप्तितत्या कृतया मदेच्यै
विहृत्य तस्मात् पुरि कुण्डलायाम् । चरित्रनेता समुपागतो हि
व्याख्यानधारां घनवद्ववर्ष ॥१७॥ विजिन्नगच्छोयजना अजस्त्रं
सद्देशनाऽऽकर्णनलौट्यनाजः। एकत्र सङ्गत्य निशम्य सर्वे
लानं महान्तं सममेव जग्मुः ॥१७॥ प्रजावकस्याऽस्य सुदेशनाया
महाप्रनायो जनतासु तत्र। सर्वासु जैनादपरासु चाऽपि पपात सम्यगिविधोपकर्तुः ॥१७॥
शार्दूल० तत्रैतः पुरुषोत्तमोत्तमसुतो, 'मावाऽनिधो वन्दितुं श्रुत्वा गौरवदेशनां वृषचिकीरेतद्गुरोराज्ञया।
१ मावनीभाइ
-
-
-
Page #178
--------------------------------------------------------------------------
________________
(४९) सोऽजारापुरपाऽश्वसेनतनयं द्रष्टुं हि षोधरम्' श्रीसद्धं निरजीगमद् गुरुवरस्तत्राऽऽययावाग्रहात्
॥१ ॥ श्रीसङ्घ प्रतिवासरं ह्युपदिशंस्तत्त्वं गिरा मिष्टया चारित्रं परिपालयन्नतितरां नव्याञ्जनांस्तारयन् । तत्राऽऽगत्य सुशिष्यवृन्दसहितः संघेन सत्रा मुदा तीर्थेशं जवसन्ततिक्षयकरं जक्त्या ददर्शाऽमलम्
॥१ ॥ उपजातिक श्रीकर्मचन्द्राऽऽरव्यमहेन्यसुनु
नगीनदासस्य महाऽऽप्रदेण । तीर्थात्ततः सूरिवरो विहृत्य समाययौ पट्टणपत्तने सः
॥१३॥ अनन्यपूर्व नगरप्रवेशे
गुरोरमुष्याऽतुबमुत्सवं हि । तितांसवोऽशेषविशेषपौरा
गुर्वागमाऽसीममुदं दधानाः ॥१४॥
२ छरो.
Page #179
--------------------------------------------------------------------------
________________
(५०) चतुष्पथाऽऽदीन रचनाविशेषैः
प्रत्यापणं तोरणबन्धनाद्यैः। संशोच्य बेएमाऽऽदिकनूरिवाद्यैः
प्रावेशयन् सूरिवरं नगर्याम् ॥१५॥ युग्मम् घनो यथा प्रावृषि वारिधारी
तथाऽसको सूरिवरो महीयान् । सुधाऽधरीजूतसुदेशनाया धारामुदारां समवीवच्च ॥१६॥
___वसन्ततिलका० अईत्प्रणीतचिरकालिकसंयमैत
मार्गप्रलोपककुधीजनताकृतेषु । सत्स्वप्यलंध्यनियमेषु महत्सु तत्र
सर्वानसावगणयन्नकुतोभयः सः ॥१॥ श्राचार्यवर्यगुरुकीर्तिरनदरतेजाः
श्री लब्धिसूरिरनघीकृतजूरिलोकः । दीक्षामदादतुलरम्यमहामहेन
श्रीवीरशासनमलं समवीवृधच्च ॥१॥
Page #180
--------------------------------------------------------------------------
________________
"(५१) आष्टाह्निकोत्सवमपूर्वमनूच्च शान्ति
स्नात्राऽर्चनं जिनवरस्य बनूव रम्यम् । श्त्याद्यनेकसुकृताऽतुलकार्यमेतत्सूरीश्वरस्य सुगुरोरुपदेशतोऽजूत् ॥१५॥
उपजाति श्राजादिवगैरनुगैः कियद्भिः
कृत्वा विहारं सह शिष्यजातैः। शखेश्वरं तीर्थमियाय यात्रा
चिकीरशेषाऽऽगमपूर्णविद्वान् ॥१०॥ श्रद्धालवः श्राद्धजनाः कियन्तस्तत्राऽऽययुः पट्टणवासिमुख्याः । भक्त्या महत्या गुरुवन्दनायै
तत्तीर्थनाथेक्षणदेतवे च ॥११॥ अत्राऽऽगतं गुरुवरं भविका निशम्य
ह्यागुश्च राधनपुरादपि सद्ग्रहस्थाः । विज्ञप्तिकर्तुमनसः सुगुरोरमुष्य
मोमुद्यमानहृदयाःसदयाः कियन्तः॥रए॥
वसन्त०
Page #181
--------------------------------------------------------------------------
________________
(५२)
प्रजावनापूजनसंङ्खनक्तिव्याख्यानमात्राऽप्यधिकं बभूव । गुरोरनीहस्य परीषदाणां सोढं समर्थस्य महोपदेशात् ॥ १५३॥
वसन्त ०
तस्माच्च राधनपुराऽखिलसङ्गमुख्य विज्ञप्तितो गुरुवरः समुपाजगाम । सर्वभिराधनपुरं सुजनैरशेषै
८
चेक्रयमाण परमोत्सवमीक्षमाणः ॥ १०४॥ शार्दूल० जैनाऽजेनजनेरलङ्कृतमहाऽऽस्थानेऽनवद्देशना संसारार्णवतारिणीं ह्यसुमतां संत्राणमुख्यार्थिका । नित्याऽर्चा बहुधा प्रजावनमय श्री संघवात्सल्यता तत्रेत्थं ववृधे सुधर्मलतिका श्रीमद्गुरावागते ॥ १०२ ॥ आर्यागीती० तदन्वेद्राजनगरं प्राचीन जैन साहित्य प्रदर्शने । तदधिरतिकृताऽऽह्वानः स्ववसरे सहशिष्यैश्चरित्र -
नायकः ॥ १९६॥
Page #182
--------------------------------------------------------------------------
________________
(५३)
वसन्त प्राविक्षदेष महता जनताकृतेन ___ पुर्यामचिन्त्यमहिमा विविधोत्सवेन । नानर्थमानपटहादिकवादनेषु सूरीश्वरः प्रवरवादितमिस्रजानुः ॥१७॥
वंशस्थ. प्रदर्शनाऽदनविशालमएमपे
सहस्रमेयाऽऽगतसज्यशोजिते । पयोदनादोपमया गिरा मुदा
प्रदत्त सूरीश्वर एष देशनाम् ॥१ ॥ अपूर्वसैद्धान्तिकतत्त्वदर्शिनी
सुधीयमानां भवतीतिहारिणीम् । सुतोषिणी पएिमतमएडलीहृदां । भवाम्बुधे वुकवृन्दतारिणीम्॥१एएायुग्मं
- पृथ्वी० इतः कपडवञ्जकं सकलसङ्घविज्ञप्तितः समेत्य कतिवासरान् न्यवसदन सूरीश्वरः।
Page #183
--------------------------------------------------------------------------
________________
(५४) जनानुपदिशन् सदाऽकृत नृशं सुधर्मोन्नति व्यबोधय डुदारधीरति निगूढतत्त्वं महान् ॥ २००॥
वसन्त ०
बायापुरी मुपगतस्तत एष सूरिः सङ्घाऽऽग्रहेण सकलानुपदिश्य धर्मान् । श्रयिष्ट बोरसदनामपुरं विशालं
संस्थापनाय जगवद्रमणीयमूर्तेः ॥ २०१ ||
अत्याग्रहामुपगतस्य समस्त संघः श्रीमद्गुरोस्तरणतारणदक्षिणस्य ।
पौर प्रवेश महमुत्तममाततान
सद्वाद्यनादरमणीगणहारिगीतैः ॥ २०२ ॥
संस्थापना गुरुकराऽमलवारिजेन जाता पुराऽन्तरसमागतभानुरश्मिश्रद्धालुजन्य जनतासमुपस्थिती दि
तद्देवद्रव्यचयनं विपुलं बभूव ॥२०३॥
याष्टादिकं महमपूर्वमनूच्च तस्मिन् साधर्मिकी यरु चिराऽशन मप्यनेकम् ।
Page #184
--------------------------------------------------------------------------
________________
(५५) निर्विघ्नमेव सकलं समपद्यतैतच्
ड्रीमद्गुरोःपरमया कृपयेति मन्ये ।।२०।। छाणीपुरीमित उपागमदेष सरि
बह्वाग्रहं सकखसंघ उपेत्य चक्रे । अत्रैव वस्तुमखिलं घनकालमेत तयेव चैत्कपडवंजपुरीसुसंघः ॥२०॥
उपजाति० प्रावृट् चतुर्मासनिवासदेतो
रज्यर्थयामास तदाऽतिमात्रम् । लाभाऽतिलानं प्रविचार्य सूरिरस्यैव विज्ञप्तिमुरीचकार ॥६॥
द्रुतविलम्बित तत उपागतवान् प्रजुराग्रहात् ___ कपमवञ्जपुरं परमर्द्धिकम्। जनकृतैरतिसुन्दरसूत्सवैः
सुकृतिशिष्यसुमएमलमण्डितः ॥२७॥
Page #185
--------------------------------------------------------------------------
________________
भुजंगप्रयातम० तपस्या प्रशस्या जनानाममुष्मिन्
सदादेशनाभिरोस्तत्त्वलाजः । पनीपद्यते स्माऽत्र भव्या जनाली सुदाय स्वधर्मे शिवाऽऽप्त्येकहेतु ॥७॥
उपजाति० धर्मादिकृत्येषु च जूरिदानं
प्रनावना श्रीफलमोदकायै;। घेत्येषु नित्यं वरपूजनादि
श्रीमद्गुरोरस्य महोपदेशात् ॥१०॥ ततो विजह्वे पुरि माणसायां
पेथापुरे चागतवाञ्छशिष्यः। ग्रामान्तरेष्वप्यनघो महीयान्
वीजापुराख्यस्यच मएडलस्य ॥१॥ धर्मोपदेशैर्बहुधोपकुर्वन्
सर्वत्र धीरो गुरुराज एषः। जैना अजैना अपि जूरि लोकाः १. सम्यक् प्रबोधं गमिता अनेन ॥११॥
Page #186
--------------------------------------------------------------------------
________________
(५७)
रथोद्धता ••
माणसापुरि सुखस्थिते गुरौ देशनां ददति जूरि लाजदाम् ।
जव्यजीवजवजीतिहारिणीं
तारिणीं जगदुदन्वतो नृणाम् ॥२२२॥
स्वागता०
वर्धमानबहुदुष्करमाचाम्लत्रतं विदधतः समुपेताः । मोहपत्तननिवासिमदेज्या जोयणीपरमपावनतीर्थे
द्रुतविलंबित०
नवपदीयतदाचरणोत्सुका अवसरेऽत्र निनीषव याग्रहात् ।
सकंल्लसूरिगुणैः समलङ्कृतं
जगपुरे नमरं चखितुम्प्रजुम्
॥२९३॥
॥२९४॥
त्रिनिर्विशेषकम् ।
Page #187
--------------------------------------------------------------------------
________________
(५८)
उपजाति.
स्वीकृत्य विज्ञप्तिमसौ तदीयाँ प्रायादितः श्रीगुरुदेववर्यः । प्रौढप्रतापः सुकृतैकरागी तत्राऽऽगमच्छिष्यगणैः समेतः ॥ २१५ ॥
ग्रामाच्छताद्भक्तिभरेण नव्या
स्तत्राऽऽगता नावपदञ्च सम्यक् ।
आचाम्खमत्युकट पुण्यदायि
काष्टासहस्रं व्रतमाविधातुम्
व्याख्यानवाचस्पतिलब्धिसूरिः
समागताऽशेषजने निषण्णे ।
॥२२६॥
प्रारब्धवांस्तत्र महोपदेशं
जीमूतगम्जीरगिरा सजायाम् ॥ २२७॥
सिद्धान्तसारं परमार्थबोधं सर्वोपकारक्षममद्वित्तीयम् ।
ग्राह्यं समेषाममृतायमान
मोजस्विनं सर्वजन प्रशस्यम् ॥ २२८ ॥ युग्मम्
Page #188
--------------------------------------------------------------------------
________________
इत्थं जनानेष बहुपचके
सुशासनीयाऽतुलदीप्तिकारी। मान्यः सतां सज्जनवृन्दवन्य आदर्शजूतो जगताममोहः ॥१॥
द्रुतविलंबित सुमुनयो बहवः समुपागता
गुणगणाऽमलरत्नविजूषिताः। अचलशीलविजूषणमण्डिताः सुमिलिता बहुसाध्व्य श्हाऽऽगताः ॥२०॥
भुजङ्गप्रयात. विघस्रावशिष्टे गरिष्ठे महेऽस्मिन्
न्नुपाध्याय बागात् सुधीः प्रेमनामा। सपन्न्यासरामो निजाऽशेषशिष्यैः सहोपस्थितोऽनूत् प्रपन्नप्रतिष्ठः ॥२१॥
वसन्ततिलका० पन्न्यासनक्तिविजयः स गणी गुणाऽऽढ्यः शिष्यैश्च षोमशमितैः परिषेव्यमानः।
Page #189
--------------------------------------------------------------------------
________________
(६०)
पन्न्यासनाक् सविजयः कुमुदाऽनिधानः शिष्यत्रयी परिवृतः समियाय धीरः ॥ २२२॥ |
श्रीयुक्तबुद्धिविजयो दशसाधुयुक्तः पं० कीर्सिसागरमुनिः श्रमणत्रयेण । पंन्यास पुष्पविजयः सरलस्तपस्वी साधुयी परिनिषेवित जगाम ॥ १२३ ॥
उपजाति०
सौनाग्यनामा विजयोपनामा वृद्धो गुणज्ञः सुतपोऽनुरागी ।
सुसंयताऽऽत्मा सदसि प्रवक्ता बाणप्रमाणे मुनिनिः सहाऽऽगात् ॥ २२४॥
मालिनी ०
।
रविविमलसुनामा पम्पदाऽऽप्तिप्रतिष्ठः सुमतिविमल नाम्ना साधुना सार्धमैयः । दिशि दिशि गुरुकीर्तिः कीर्तिनामा मुनिश्च विजयसहितकीर्तिः सद्वितीयः समेतः ॥ २२५ ॥
Page #190
--------------------------------------------------------------------------
________________
(६१) द्रुतविलंबित विजयसागर उग्रतपा गणी
स पमुपाधिधरः श्रमणः क्षमी । त्रिमुनिना च सदाऽऽगमत्सुको निरतिचार सुसंयमपालकः मालिनी० सुजसविजयनामा प्रापब्लासिचेताः विमलविजयनाम्ना साधुनैकेन सार्धम् ।
गुणिगणगणनीयौ सत्तपस्यौ नमस्यौ
विजयपर मुनिश्री चन्द्रकीर्ती समेतौ ॥ १२७ ॥ उपजाति०
वस्वष्टनिध्ये कमिते सुवर्षे
चैत्रे सिते कम्निजिनेशतीर्थे ।
॥२२६॥
आष्टादिकाssव्धमदामदे हि सप्ताऽष्टसाहस्रजनाः समीयुः
॥१२८॥
वसन्त ०
इत्थं सपादशत सम्मितसन्मुनीनां चोपस्थितौ प्रवरमोनसदाऽनुमत्या ।
Page #191
--------------------------------------------------------------------------
________________
(६२) एतच्चरित्रवरनायकनेतृतायां निर्धारितानि सकलैकिल तान्यमूनि।ए॥
पृथ्वी० वटोदरनरेश्वरः अबुध सत्त्ववर्गाऽऽग्रहात् समग्रनिजराज्यके प्रथित बालदीक्षाविधिम् । निहन्तुमतिदारुणं विविधशासनं स्थापयन् कुरदृढपातनं ह्यकृत जैनवृदोपरि ॥३॥ निवर्तयितुमाग्रहान्नयविदं ? समुर्वीधवं जिनागमसुहानिकृत्तदधुनाऽपि नानापुरात् । व्यजिज्ञपदारधीः प्रबलजैनसंघो बहुस्तदस्य विनिवर्तने प्रयतनीयमेवाऽखिलैः॥३१॥
उपजाति० अष्टाऽब्दतः षोडशवत्सराणां ___ पित्रादिकाऽदेशवशा हि दीक्षा । ततः परं तद्विरदेऽपि शास्त्रे
पुत्सर्गतः सा कथितैव सद्भिः ॥३॥
Page #192
--------------------------------------------------------------------------
________________
(६) वंशस्थ ०
यदैव वैराग्यमशेषवस्तुनि शिशोश्च यूनः स्थविरस्य वापि हि । तदैव सर्व परिदाय निर्ममः परित्रजेच्चाऽऽत्महिताय सत्वरम् ॥२३३॥ शार्दूल० द्रव्यादेरनुकूलताऽपि नितरां वर्वर्ति सम्प्रत्यपि नो विच्छित्तिमयिष्यते बहुतरे काले गमिष्यत्यपि । तस्मादत्र समागता मुनिवरा एतद् ब्रुवन्ति स्फुटं प्रव्रज्यां ददितुं सदा गुरुवराः सन्ति स्वतन्त्रा ध्रुवम्
॥२३४॥
वसन्त ०
यत्पणीयजनता प्रथयाञ्चकार श्रीसङ्गसम्मतिमृते महितोऽपि साधुः । दीक्षां प्रदातुमिह नैव भवेत्समर्थः
शास्त्रप्रमाणविधुरं तदखीकमेव
ईदृग् जिनाऽऽगमविरुद्ध मनिज्ञसंघो नाऽऽविष्करोति कथमप्यतिमूढवद्धि ।
॥२३५॥
Page #193
--------------------------------------------------------------------------
________________
( ६४ )
तत्कोऽपि दुर्मतिर्युवैव तथा प्रकाश्य श्री मज्जिनेशवचनस्य विराधकोऽभूत् ॥ २३६ ॥
उपजाति०
बहिष्कृतो " बेचरदास " एष श्री सङ्घकेनाऽखिल सङ्घमध्यात् । कदाग्रही शासनहानिकारी लेखं विधत्ते विपरीतमेव
जानन्तु चेत्थं सुखलालसंज्ञं महासुखाऽख्यं सुजना अशेषाः । बहिष्कृतो नस्त इमौ हि संधै स्तथापि मान्यौ जवतो न संघे ॥ २३८ ॥
डुर्वृत्तित: शासनगर्हणीय
लेखप्रचारं कुधियस्त्रयोऽपि ।
कुर्वन्ति जैनाऽऽदिकपत्रिकासु
॥ २३७॥
न तत्प्रमाणं करणीयमेषाम् स्थितानाईत सर्वलोकान् श्रद्धावतः श्रीजिनशासनाऽऽदौ ।
॥२३॥
Page #194
--------------------------------------------------------------------------
________________
इत्येव जूयः परिबोधयन्ति
श्रामएयवन्तः सकला थमी हि ॥४॥ ईविरुद्धाऽऽचरणप्रवृत्त___ पापीयसा वीरविजुप्रजक्ताः। नो श्रद्धधीरन् कथने तदीय__ जग्ध्यादिसंसर्गमपि त्यजेयुः ॥१४॥ थानन्दसूनुः कुँवराऽभिधानः
श्रधालुमुख्यः सुकृतप्रसक्तः। सत्रा कुटुम्बैरनघः पुराऽसौ
ख्यातो जगत्यामधुना तदीयः ॥२४॥ ज्रात्रीयमोतीयुतचन्द्रनामा
तदङ्ग जन्मा परमादिनन्दः। विद्वेषिणामाईतशासनस्य मुख्यत्वमापद्य नृशं द्विषाते ॥४३॥
आर्या तज्जैनधर्मप्रकाशमासिकपत्रे प्रकाशयति लेखम् ।। तस्य कुँवरजीभाई चरिकरीति सहायतामेषः॥२४॥
Page #195
--------------------------------------------------------------------------
________________
( ६६ )
इतिहेतोः सूचयते श्रीजिनाज्ञारसिक संघसमस्तम् । पुरेव श्रमण संघो नहि वचनं प्रमिमीध्वमभीषाम् ॥ उपजाति० प्राकख्यातितस्तद्वचनं न कोऽपि गृह्णातु नो वा प्रमिमीत लेखम् । नैवैक्तौ कथमप्यभिज्ञो विश्रग्नतामाईत संघ मध्ये चचक्षिरे श्रीकलिकाल सर्वज्ञहेमचन्द्रा जगवन्त ईड्याः ।
श्राचार्यवर्या जगद्वितीया
जैनान् मुनीन् जिक्षण जीवनाऽन् ॥ २४७ ॥
सामायिकस्थान् बहुजव्यनृज्यो
धर्मोपदेष्टृन् निरवद्यशीलान् ।
त्रिगुप्तियुक्तान् ममतावियुक्तान्
॥२४६ ॥
महाव्रतानां दधतः शामाढ्यान् ॥ २४८ ॥ शीखरणी० उपाध्यायः श्रीमान् गदति जनतामान्यवचनः सजायां यः साधुः सरसवसुकामादिविषयान् ।
Page #196
--------------------------------------------------------------------------
________________
(६७)
शङ्कं व्याचष्टे शिवपथ महास्तेन उदितो भवाम्नोधौ नूनं पतति जनतां पातयति सः ॥ २४८ ॥
श्रामण्यजाजां जिनकीर्तितस्य भवार्णवोत्तारणदक्षिणस्य ।
धर्मस्य शश्वज्जनतोपदेश
rasaar: प्रददे जिनेन्द्रैः ॥ २५० ॥
प्रधानतः सर्वविरामधर्मः सत्यां च शक्तावुपदेशनीयः । तदक्षमत्वे गृहमेधिधर्मे विशेषतोऽर्हृद्गुरुवन्दनादिः
सम्यक्त्वसम्प्राप्तिनिदान नूतं लब्धीकृतैतत्स्थिरताविधायि । जिनेश्वराणां परयाऽतिज़क्त्या
बिम्बार्चनं सद्गुरुसेवनञ्च
॥२५९॥
॥२५॥
इत्थं सुकृत्याऽऽचरणेन जीवः सम्यक्त्वमाप्नोति सुखेन नूनम् ।
Page #197
--------------------------------------------------------------------------
________________
इतो विरुद्धं यदि कोऽपि दद्यात्
स एव सः कुगुरुविबोध्यः ॥५३॥ ईदृङ्महावञ्चकसाधुकस्य
कुमार्गनेतुर्नहि देशनाऽऽदि । श्रोतव्यमिष्टाऽऽतिधिया कदापि . चेतन्तु सर्वे मनसीति धीराः ॥५४॥
पृथ्वी समस्तजनमानितः सुमतिमानुपाध्यायजीयशोविजयजी प्रजुः सकलशासनाऽग्रेसरः। जिनागमबहुस्थले कथितबालदीक्षाविधि सनातनमबाधितं कथयते मुनीनां पतिः ॥२५॥
इन्द्रावज्रा०
प्रामाणिकं शैशवदीक्षणं हि
श्रेयस्करं स्वस्य परस्य चैनम् । जल्पन्ति येऽनर्थकरं विरुद्धं
धर्मद्विषस्ते सकला भवन्ति ॥२५॥
Page #198
--------------------------------------------------------------------------
________________
उपजाति अनादिकालात्समुपैति बाल
दीक्षा ह्यविच्छिन्नतराऽत्र लोके । जैने तदन्यत्र च सम्प्रदाये तत्किं वृथा मूढतमा वदन्ति ॥१५॥
इन्द्रवज्रा० जन्मान्तराऽऽराधितसंयमश्री
रेवाऽत्र बालः स्थविरो युवा वा। गृह्णाति दीक्षा लघुकर्मयोगात् गुर्वादिकः कोऽपि न हेतुरस्मिन् ॥१५॥
उपजाति० सम्मेलनेऽस्मिन् गुरुखब्धिसूरिः
शान्तप्रकृत्या सकलाऽनुकूलम् । स्वबुद्धिचातुर्यवशादशेष
कृत्यं ह्यविघ्नं समपादयत्सः ॥१५॥ खम्भातवास्तव्यमहेन्यवर्याः
कस्तूरजाई प्रमुखा उपेताः।
Page #199
--------------------------------------------------------------------------
________________
(७०)
व्यजिज्ञपंस्ते गुरुराजमत्र कर्तुं चतुर्मासनिवासमेनम्
विहृत्य तस्मात्सह शिष्यवृन्दैरागाच्च खम्भात पुरं सदर्भ्यः ।
महोत्सवेनैनमवेशयत्स संघः पुरं संयमशीलशोभम्
इन्द्रवज्रा ०
कुर्वश्वतुर्मासनिवासमत्र श्रीसूरिमेघो जवरागहारि । सम्यक्त्व बोधो मकारि हारि सदेशना पुष्करमुच्चकाट
उपजाति०
निशम्य वैराग्यमयीमपूर्वा
सुदेशनां जव्यजनाः प्रबुद्धाः ।
पुंस्त्रीजनाः पञ्चदशप्रमाणाः संसारमेनं विरसं विदित्वा
॥ २६०॥
॥२६२॥
॥२६२॥
॥२६३॥
Page #200
--------------------------------------------------------------------------
________________
८७)
इन्द्रवज्रा. श्रीवीतरागैरुपदिष्टमार्ग
निःसीमशर्मप्रदसयमं हि। संजातवैराग्यसुतीदणखहैराच्छिय मोहं जगहुस्तदानम् ॥६॥
उपजातिक महोत्सवैस्तत्र: जनियमाण
दीदा निरोद्धं वितिसक्युमासः । प्रयेतिरे किन्तु गुरुप्रजावात् कर्तुं न शेकुः किमपि प्रभीताः ॥६५॥
शार्दूल. श्रीसंघस्य महाग्रहाद्भगवतीसूत्रं मुदाऽशुश्रवत् श्रोतुं जूरिसमुत्सुकान् प्रतिदिनं सच्यानुपेतान् बहून्। मेघाऽऽरावतिरस्कृता वरगिरा माधुर्यसंमिश्रया ह्यज्ञानाऽन्धविनाशने दिनमणिः श्रीलब्धिसूरि प्रजुः
उपजाति० प्रनावकस्याऽस्य गुरोरमोघ
महोपदेशैः सुकृतानि तत्र।
Page #201
--------------------------------------------------------------------------
________________
अजूतपूर्वाणि बहुनि सर्व लोकप्रशस्यान्यनवन् पुरे दि ॥१६॥
भुजङ्गप्रयात् चतुर्मासकस्याऽवसाने महीयान् __ सहाऽशेषशिष्यैर्विहारं विधाय । समागाद्वमोदापुरीमेष सूरिः समारब्धपौरप्रवेशोत्सवेन ॥६॥
उपजाति० योजस्विनं तत्र हि बालदीक्षा - व्याघातिसञ्चालितशासनानाम् । निवर्तनायाऽधिक शास्त्रयुक्त्या
सूरीश्वरोऽदाबहुदेशना हि ॥६॥ शीघ्रं विहारं तत एष कृत्वा
सत्पत्तानाऽऽदीन् क्रमतः पुनानः। बहूपकुर्वन्निज देशनाजिः
समागमञ्चाणससत्पुरी सः ॥७॥
Page #202
--------------------------------------------------------------------------
________________
(७३)
चारुप्रवेशोत्सवमाततान तत्रत्यसंघो महनीयकोर्तेः । मनोहरैर्जूरिविधैश्च वायै
गर्विधूनां बहुजिर्जनैश्च
कियदिनान्यत्र महानवात्सीत् पिप्राय जव्यान्निजदेशनाजिः ।
पुनस्ततः पट्टणसङ्घभूरिविज्ञप्तितस्तत्र समाययौ सः
महोत्सवेनैष पुरप्रवेशं श्री सङ्घमुख्यैर्विहितेन सूरिः ।
विधाय पीयूषसमानधर्म सदेशनां रम्यगिराऽददात्सः
तत्रत्यनव्यानखिलाननैषीत् सम्यक्त्वदायै वरदेशनाजिः ।
तदन्यलोकानपि सूरिवय
धर्मस्य तत्वं समबोधयश्च
॥२७९ ॥
॥२७२॥
॥१७३॥
॥२५४॥
Page #203
--------------------------------------------------------------------------
________________
(७४) तत्रस्थिता नूपनियुक्तकार्य
कर्तार आकर्ण्य गुरोरमुष्य। व्याख्यानधारी बुबुधुश्च धर्म
सत्यस्वरूपं पुरुषा अनेके ॥५॥ तत्रोपधानाऽनिधसत्तपस्या
बजूव शास्त्रोक्तविधानरीत्या। तदर्थमारब्धमहोत्सवेषु
विनिर्ययौ श्रीवरघोटको हि ॥६॥ दीक्षाविधिश्चारुमहामहेन
चरित्रनेतुर्वरपाणिपझैः। इत्याद्यनेकं सुकृतस्य कृत्यं
जझे गुरूणामुपदेशनेन ॥२७॥ ततश्च शंखेश्वरतीर्थयात्रा
चिकीर्वृहच्छीमुनिमएमलीयुक् । कृत्वा विहारं समुपाजगाम - प्राचीनतीर्थ बहुपावनं सः ॥२॥
Page #204
--------------------------------------------------------------------------
________________
(७५)
आजग्मुरेतद्गुरुवन्दनायै क्तिप्रणुन्ना बहवो हि लोकतः । ● सद्राधनाऽऽदेः पुरतश्च तंत्र प्रख्यातिमहतनाच
व्याख्यानपूजाविविधप्रजाव नादिप्रशस्यं सुकृतं बभूव । ततश्च सूरिः सह शिष्यवृन्दैः कुर्वन् विहार नगरान्तरेषु पथि प्रजव्यानुपदेशयन् हि शत्रुञ्जयं तीर्थमियाय सूरिः ।
नाप्नेयतीर्थाधिपतिं प्रजक्त्या
ननाम तुष्टाव च सम्प्रहृष्टः प्रियंवदा.
इह हि राजनगरे महापुरे श्रमणमेलन समुज्ज्वलोत्सवः ।
विजवितेति चपलं निनीषया
सह विनेयपटलैरमुं गुरुम
* राधनपुर.
|२५||
॥२८० ॥
॥ २८९ ॥
॥२८॥
Page #205
--------------------------------------------------------------------------
________________
(७६)
त्रोटक० वढवानपुरे गुरुवर्यपुरः
नगरेज्यगरिष्ठजनः सुकृती। सहि कस्तुरजाइ शुजाऽनिधकः समुपागतवान् बहुनि स्सुजनैः ॥२३॥
उपजाति व्यजिज्ञपरसोऽथ गुरुं हि तत्र
सम्मेलने गन्तुमवश्यमेव । विज्ञप्तितस्तस्य गनीरबुद्धिः __सूरीश्वरः शिष्यगणैर्व्यहार्षीत् ॥७॥ प्रागेव सम्मेलनतश्च तत्र ___ सशिष्यवृन्दः समुपागतोऽयम् । प्रावीविशञ्चारुमहामहेन
पुरं तदैनं मुदितो हि सङ्घः ॥५॥ तस्मिन् प्रवेशे द्विशतं मुनीनां
श्राद्धाः सहस्रं ह्युपतस्थिवांसः।
Page #206
--------------------------------------------------------------------------
________________
(७७)
सुश्राविका मङ्गलगोतमुच्चे गयन्त्य श्रासन् वरवाद्यनादैः ॥ २८६ ॥
सम्मेलने चाऽयमगाधबुद्धिबलं स्वकीयाsतुलतर्कशक्तिम् ।
सैद्धान्तिक ज्ञानमपूर्वसंसत् प्रवक्तृताशक्तिमदीदृशच्च
- ॥२८७॥
सम्मेलनाऽनन्तरमेष तस्मात् विहृत्य चाऽगात् सद् शिष्यवर्गैः । सापन्दगोधाविपुरं विशालं स्वदेशनानिर्जनतामतपत्
॥२॥
सम्यक्त्वदायं जविकांश्च जीवान् गोधाविपुर्या नयमान आसीत् ।
श्रीसूरिरत्राऽवसरे च पाली
तापापुरीसङ्घ उपागतोऽभूत् ॥२८॥
-
संस्थापन कारयितुं स गोभीश्री पार्श्वनाथस्य विजोः सुजक्त्या ।
Page #207
--------------------------------------------------------------------------
________________
(७८)
प्रावृट्चतुर्मासनिवासमत्र ह्यन्यर्थयामास विधातुमेनम् ॥२०॥
सामन्दगोधाविनिवासि संघो वर्षतुकालस्थितये च जूरि ।
विज्ञप्तिमेनं सुगुरुं प्रकुर्व
न्नासीत् सुभक्त्या बहुजावयुक्तः ॥ १०१ ॥
विचिन्त्य सूरिर्भगवत्प्रतिष्ठां
तीर्थे पयोदाऽऽगमकालवासम् ।
कृत्वा विहारं द्रुतमेव तस्मात् तदन्तिके मोखडकानिधानम् ॥२॥
आगत्य तस्थौ सद् शिष्यवृन्दै राचार्यवर्यः सद्धि लब्धिसूरिः ।
निशम्य गुर्वागमनं च पालीतापापुरीतः शतशो हि लोकाः ॥ १०३ ॥
युग्मम्
C
दिदृक्षवतंत्र समागता दि स्वधर्मवात्सल्यमपि प्रचक्रुः ।
Page #208
--------------------------------------------------------------------------
________________
(७९)
जिनेन्द्रबिम्बार्थममध्य कुर्वन् गुर्वागमाऽऽरूढगुरुप्रर्षाः व्योमा नन्देन्दुमिते हि वर्षे ज्येष्ठे सिते धरजासुतिभ्याम् ।
प्रजातकाले मृगुंजे बबारे
ह्यागाद्गुरोः सम्मुखमित्यमिन्याः ॥२०५॥ महानकाऽनेक सुबेड घेरी मृदङ्गनानाविधवाद्यकानि । निनादयन्तो नृपपत्तयो हि
चेलुः प्रहृष्टा मघवध्वजाग्र्याः
- ततः कियन्तो ध्वजधारिलोका
-
२९४॥
१-१९९०
॥१५६॥
रथाऽश्ववारा बहवः सशस्त्राः । सेवाजरा रम्यतरा अनेके
श्राद्धाऽऽदिलोका अनुगा श्रमेषाः ॥ २७ ॥ प्रियंवदा० गुरुकुलीयकसुबेण्डवादनं व्यनददुच्चतरमुद्गतस्वरम् ।
Page #209
--------------------------------------------------------------------------
________________
(८०) सुजनकर्णसुखदायकस्फुटं जयजयाऽऽरववितानसुन्दरम् ॥ए॥
उपजाति इत्थं महाडम्बरतो महेच्या
आचार्यवर्य गुरुखब्धिसूरिम्। विधाय साम्मुख्यमुदारबुद्धिं
प्रावीविशस्तं पुरमादरेण ॥३ ॥ धर्मोपदेशाऽमृतपायनेन
चकोरवृन्दोपमसर्वसङ्घम् । अतीतृपच्चैष विशिष्टसूरि
व्रजीयचञ्चन्मुकुटायमानः .. ॥३०॥ अथाऽऽगते तदिवसे सुलग्ने
श्रीलब्धिसूरीश्वरसद्गुरूणाम् । पवित्रपाएयब्जयुगेन नव्ये
खचुम्बिचैत्ये रचिते पुराऽन्तः ॥३१॥ श्री मोमीपार्श्वनाथप्रजुवरख खिताऽ
शेषकल्याणकर्तृ बिम्बस्याऽजूत्प्रतिष्ठा
स्रग्धरा
Page #210
--------------------------------------------------------------------------
________________
(८) सकसविधिविधानेन सर्वेष्टदात्री।
बाह्यगामामुपेता बथुलपरिमिता सजना द्रष्टुमुत्का देवद्रव्याऽषिकायः समभवदतुले सूत्सवेऽस्मिन् प्रशस्ते ॥३०॥
____ उपजाति० अष्टाहमारब्धमहे च तत्र
स्वमिवात्सत्यमजुच्च नित्यम् । प्रजावना श्रीफलशर्करोप- - __लोधैरनेकैरजवत्प्रकामम् श्रीपार्श्वनाथाऽतिशयप्रजावा
दाचार्यवर्यैस्तदनुग्रहाच्च । समागतानां परमोत्सवेऽस्मिन् __कस्याऽपि नाऽजूदणुमात्रबाधा ॥३०॥ निर्विघ्नमेतत्सकलं समाप्य
श्रीशान्तिलालाजिधखेतसीच्य-। विज्ञप्तितः सरिवरः सुविद्वद्
गम्नीरसमक्षणमुरुपशिष्य मण्या
Page #211
--------------------------------------------------------------------------
________________
(०२)
वसन्ततिलका० गम्भीरधीरधिषणो विनयी सुविद्वान् सत्तर्कशास्त्रकुशलो मुनिखक्षणाख्यः ।। सङ्गीतरागिनुवनाभिध उप्रबुद्धिः सद्धीजयन्तविजयो मतिमान् नवीनः ॥३०॥ श्रीभावशान्तिविजयौ पटुवाक् प्रवीणः श्रीमान् सुरेन्द्रविजयः सदयस्तपस्वी । योगीन्द्रनामकमुनिः कुशलः कक्षायां हेमेन्द्रपद्मविजयावमरेन्द्रनामा ॥३॥ श्रीसत्यनन्दनमहोदयनामधेयाः । दर्जाऽग्रबुद्धिमहिमा सुमतिप्रजावः। श्रीविक्रमो विजययुक् श्रमणो महेन्द्रः कल्याणनास्करयशोविजयोऽ जितश्च ॥३॥ रत्नाकरो रसिककीर्तिजितेन्द्रनेमाः कैलासहर्षविजयो ललिताङ्गनामा।
२१
७०
२
.
Page #212
--------------------------------------------------------------------------
________________
K८३१ भद्रङ्करः सुजनरञ्जनरञ्जनाऽऽख्यः एतैः समस्तमुनितागुणशोजमानैः ॥३०॥ वेदाऽग्निसंख्यैः कुशलैश्च तकें काव्येषु शाब्दे बहुनाटकादौ। युक्तश्चतुर्मासनिवासहेतोः शान्तिप्रयुक्ते भवने समागात् ॥३१॥ अत्रस्थैः समभिज्ञकैर्जगवतीसूत्रं पवित्रं महत् श्राद्धैर्वाचयितुंव्यधायिबहुधाविज्ञप्तिरेतद्गुरोः । श्रीमान्सूरिवरस्ततोमधुरयागम्जीरया सन्दिरा पारेने तदशेषलोकहृदयाऽऽहादं नृशं वर्धयन् तदीयसूत्रार्थमतिस्फुटं हि
प्रबोधयंच्ड्रोतृजनानशेषान् । सुश्रोतृशङ्कामखिलां निरस्य _श्चतुर्विधं सङ्घमतूतुषत्सः निशम्य सर्वे विधिवत्समग्रं
जैनीयसत्तत्वरसाऽपगायाम्। :
॥३१॥
॥३१॥
Page #213
--------------------------------------------------------------------------
________________
( ८४ )
निमग्नतामापुरशेषलोकाः संमेनिरे स्वं कृतकृत्यमेव
मध्याह्नकाले महता श्रमेण चतुर्विधस्याऽस्य सुसंघकस्य । समक्षमावश्यकसूत्रमेष
॥३१३॥
इन्द्रवज्रा.
कृत्यं पुरे नदि संबभूव वर्षेः कियद्भस्तददिदानीम् ।
ह्याचयत्प्रत्यहमप्रमत्तः
अध्यापयत्सूरिवरोऽनुयोगद्वाराऽऽदिसूत्रं सकलं तथैव ।
सौम्यप्रकृत्या सकलाऽऽगमज्ञः प्रधीमतामप्रयतामुपेतः
भुजङ्गप्रयात ०
चतुर्मास केऽस्मिन् मतिद्रव्यसाधारणद्रव्यदेवद्रविणाऽधिकाऽऽयः । अच्चैत्यविद्यालयोपाश्रयाऽर्थ
तथा जीवरक्षाकृते नूरिदानम् ||३१६ ॥
॥३१४
॥३१५॥
Page #214
--------------------------------------------------------------------------
________________
(a)
तत्सर्वमेतद्गुरुवर्या
मोघोपदेशस्ता फलं हि तो ॥३१७॥
एतच्चतुर्धात्मक सङ्घमध्ये मासोपवासाऽऽदितपःशतानि । अनेक याष्टाहिक उत्सवोऽन च्छान्त्यादिकस्तानमतीव द्वारि ॥ ३२८ ॥ उपजाति०
श्रनेकशोऽभून्नवकारशीड़ नानाविधं धार्मिक कृत्यमेतत् -
चिराय सर्वैः सारखा वर
स्तुत्यं समस्तैरजनिष्ट-सोकैः ॥३१॥
श्रीमद्गुरोरस्य महोपदेशात्
पायादिताणा नगरे गरिछे ।
सन्मङ्गलाऽशेषसमृद्धिकारि
ख्यातं तपोऽजुडुपधाननामा
इन्द्रवज्रा ०
तस्मिंश्च सौराष्ट्रिक गुर्जरीयाः कच्छीका मारदाक्षिणात्याः ।
॥३२० ॥
Page #215
--------------------------------------------------------------------------
________________
पुंस्त्रीजनाः पञ्चशतप्रमाणा थाराधयामासुरिदं समेताः ॥३५॥
उपजाति० एकञ्च सिद्धाचलपुण्यतीर्थ
द्वितीय एतद्गुरुदेवकस्य । सुशीतलच्छाययथेच्छवासः
सत्पुण्ययोगाउभयप्रसङ्गः ॥३॥ तेषां समेषां नरनारिकाणा
माराधकानामनघव्रतस्य। निःसीमकाऽऽनन्दरसप्रजाजां
क्रियासमाप्तिः समजूदविघ्ना ॥३३॥ थाचार्यवर्याऽनिधया पुरेऽस्मिन्
सेवासमाजाऽऽदिकमएमलस्य । अस्थापि संस्था सकलैश्च पौरैः
सज्जैनधर्मस्य समुन्नताप्त्यै ॥३४॥
Page #216
--------------------------------------------------------------------------
________________
(८७) शार्दूल० मालायाः परिधापनं समुपधानान्तेऽभवत्सूत्सवे रष्टाद्दान् विहितैः समस्तसु जनैरत्यादरात्सुन्दरैः । शान्तिस्नात्रसुपूजनंच महती सज्जन्ययात्राऽबलत् देवद्रव्यसुसञ्चयोऽपि बहुधा नूयाननूत्सज्जनैः ॥ ३२५॥ धन्वस्य लन्धरवासि हुक्मा
जिधस्य पत्नी सुकृतैकचित्ता ।
चम्पानिधाना ह्युपधानमेतद्
गुरूपदेशात्समची करत्सा ॥३२६॥
गव्यूतिषट्कीयसुसङ्घमेषा निष्काशयामास महामहेन ।
तयोश्च लक्ष्मीयुतचन्दनामा सम्पादयामास समस्तकृत्यं
उपजाति०
बह्वाग्रहात्तत्र गुरुर्महीया - ञ्छिष्यैः कियद्भिर्विबुधैर्विनीतेः । तपोरतानिः श्रमणी जिरेष
सार्धं चचालाऽनुपमप्रभावः
॥ ३२७॥
॥३२॥
Page #217
--------------------------------------------------------------------------
________________
(c) सत्काव्यनिर्माणकर्री चं शक्तिः
सीखने चाद्भुत शक्तिरुया ।
प्रकृताशक्तिरमुष्य या स्ति
सां लेखनी बाह्यतरेति जाने
अद्यावधि प्रौढमतिः प्रविद्वान् ग्रन्थान् स्वधर्म्यान् रचयाञ्चकार ।
सूरीश्वरो यावत एवं तेषां
नामानि सम्यक् क्रमशो लिखामि ॥ ३३० ॥
|३२||
सद्गुर्जरीयाऽधिक मिष्टाषा
विनिर्मितेषा स्तवनावली दि । नूत्ना दि नूत्नाः दशसप्तपूजाः
पृथक् पृथग् जावविशेषरम्याः ||३३ १ ||
गीति० 'हीनोविचारमेकं देवद्रव्यसिद्धिमूर्तिमएमने । रचयाम्बभूवसूरिविद्यान्धकारमार्तण्डाऽऽदींश्च
नामनुं पुस्तक.
||३३||
Page #218
--------------------------------------------------------------------------
________________
(८९) आर्या ०
सुगमा संस्कृतभाषा वैराग्यरसमअरी बहुरम्या | हृद्यपद्यमय चित्रामेरुत्रयोदशी कथैषा
॥३३३॥
इन्द्रवज्रा०
ग्रन्थाः किलैते सकलाईताना मत्यन्तशिक्षाप्रददा लसन्ति
एतत्समीक्षाकरणेन मूरि
सम्यक्त्वबोधः समुदेति शीघ्रम् ॥३३४||
सूरीश्वरकृत चतुर्माससंख्यानं [ प्रकाशनं ]
उपजाति० श्रीमांश्चतुर्मासमसौ चकार सूरीश्वरैस्तैरिकरे सहाऽऽयम् । नवेषु रन्ध-क्षिति- सम्मितेऽब्दे विद्याविनोदी गुरुतीर्थवासी ॥३३५॥
'व्योमाऽङ्ग नन्द - क्षिति हायने तु वटोदरे भूमि रस - प्रन्दौ ।
१ १९५९ २ १९६० ३ १९६१
Page #219
--------------------------------------------------------------------------
________________
(९० )
तस्थौ महेन्द्राऽऽदिपुरे प्रशस्ते प्रावृट् चतुर्मास मनल्प बुद्धिः ॥ ३३६ ॥
पक्षाऽङ्ग - निध्येकमिते'च वर्षे बङ्गप्रसिद्धाऽजिमगञ्ज पुर्याम् ।
अस्थात्पुनर्लस्करराजधान्याम्
त्रि- तर्क- नन्दक्षितिमान' वर्षे ॥ ३३७ ॥
ततोऽध्यवात्सीद्गुजरानवाला
मनोषि - तर्क ग्रहमिता ऽब्दे ।
धर्मोपदेशाद्धि जनानतीव
सूरीश्वरः प्रीणयति स्म नित्यम् ||३३८||
विहृत्य तस्मादुपगत्य नारो
वालं पुरं तत्र महामहेन । गम्भीरनाम्नो विजयस्य दीक्षां दत्त्वा कसूरं पुरमाजगाम संघाऽऽग्रहात्तत्र शराऽङ्गनन्द"क्षित्यब्दकेऽतिष्ठदसौ सुविद्वान्
१ १९६२ २ १९६३ ३ १९६४ ४ १९६५.
॥३३८॥
Page #220
--------------------------------------------------------------------------
________________
सुधोपमैः स्वीयमहोपदेशे
राह्लादयत्सर्वजनानजस्त्रम् ॥३०॥ तोऽङ्ग-रन्ध्रक्षितिसंख्य वर्षे
बुध्यादि हानापुरि संन्युवास । सप्तर्तु-निध्येकमिते च वर्षे - हुश्यारसंयुक्तपुरे न्यवात्सीत् ॥३४॥ बुध्यादिहानापुरमन्युपेतः
श्रीपार्श्वनाथप्रबिम्बमेषः। संस्थापयामास महामद्देन लोकाः सहसाण्युपतस्थिरेऽस्मिन् ॥३४॥
वसन्ततिलका० तत्राऽधिकारि पुरुषा बहवो महान्तो
व्याख्यानमस्य सुगुरोर्नुनुवुर्निशम्य । सद्धर्मतत्त्व परिदर्शनकारि सद्यः
प्रव्यक्तसौधरसतापरिपूर्णताऽऽढ्यम् ॥३४३॥ १ १९६६ २ १९६७.
Page #221
--------------------------------------------------------------------------
________________
(९२) मुस्तानवासिबहुसंघकृताऽऽप्रदेण
तदिश्यसो व्यहरताऽखिललाजहेतोः । मार्गेप्यनेकनगरे सुजनैः सहस्त्रैः
संत्याजयंश्च पलनदणमेष सूरिः ॥३४॥ इत्थं सुखेन समुपागतवान् स सूरि
मुस्तान नाम नगरीमचिरेण विद्वान् । तामध्युवास जलदाऽऽगमतुर्यमासान्
वस्वङ्ग रन्ध्रशशिसम्मित हायनेऽसौ॥३४॥ अत्याजयच्च विविधागमसत्प्रमाणैः
रम्योपदेशपटखैर्जनता सहस्त्रैः मांसादकैरपि पलाऽशनमेषको हि जूयिष्ठपापजनकं कुगतिप्रदश्च ॥३४६॥
मालिनी निधिरसनवचन्द्रे 'वत्सरेऽम्बाऽऽदिलायां
न्यवसदयमशेषप्रावृषि प्रौढविद्वान् । तदनु सहि सिकन्द्राबादमागत्य सूरि
ईयशशिमितवर्षे मालवोद्जुतमेकम्॥३४॥ १ १९६८ २ १९६९.
Page #222
--------------------------------------------------------------------------
________________
(१३)
शार्दूल० नाम्ना दोलतरामकं शुनधियं प्रव्राज्य चारूत्सवैः कृत्वा तस्य स लक्षणाऽऽदि विजयं सन्नाम दिल्ली
मगात् ।
व्योमाऽश्वाऽङ्क- कुवत्सरे' गुरुवर स्तत्रैव संघाऽऽग्रहाच् चातुर्मास्य मलञ्चकार सहितः सच्छिष्यवृन्देरसो
व्याख्यानमेतस्य यदा प्रसिद्धं जज्ञे स्वसिद्धान्तविचारपूर्णम् ।
संश्रोतुमुकाऽऽगत सज्जनानां
तदा तदा पञ्चसहस्त्रसंख्या ॥ ३४९॥
स गुर्जरं देशमुपेत्य तस्मान् मिमेल तं श्रीगुरुमीडरे हि ।
॥३४॥
वाजिनन्देन्दुमितेच 'वर्षे सदैव वर्षा समयं व्यनैषीत्
१ १९७० २ १९७१.
॥ ३५० ॥
Page #223
--------------------------------------------------------------------------
________________
खम्नातपुर्या दलवाजिनन्द
महीमितेऽ'ब्दे न्यवसत्सुखेन । गुणाऽश्वरन्ध्रक्षितिमानवर्षे
न्युवास तस्मिन् कपडादिवंजे ॥३१॥ युगाऽश्वनन्दक्षिति वर्षकेऽम
दावादवासं मणिलाल संझं । संदीदय संज्ञां निपुणेति तस्य
कृत्वाऽवसद् बोरसदाऽख्यपुर्याम् ॥३५॥ अस्थाचतुर्मासमिदैव सर्व
विज्ञप्तितः सुश्रमणप्रधानः। जूताऽश्वनिध्येकमितेच वर्षे
मनोइ पुर्यामवसत्सुखेन ॥३३॥ अनन्तरं दोलतरामपुत्रः
स माणासावासि सरूपचन्दः। धनं स्त्रियं विंशतिघस्रमात्रं
पुत्रंच हित्वा ह्यधिमालवं हि ॥३५॥ १ १९७२ २ १९७३ ३ १९७४ ४ १९७५.
-
Page #224
--------------------------------------------------------------------------
________________
प्रतापयुक्तगढमेत्य तूर्ण
तत्रस्थगन्नोरमुनेः सुपाणेः। लात्वा सुदीदामधिजूय शिष्यो __मौनाऽधिपश्रीविजयाऽऽदिलब्धेः ॥३५॥ शुनेतिनाम्ना विजयाऽनुगेन
ह्यपप्रथञ्चेष समस्तखोके। तर्काऽश्वनन्द क्षितिहाय'नेऽसौ
खम्जातपुर्यामवसन्मुनीन्द्रः ॥३५६॥ सप्ताऽश्वरन्ध्रदितिमान वर्षे
वटोदरे न्युष्य ततोऽभ्युमेटम् । बायापुरोद्यूतमसौ छबील___ दासाऽजिधं षोगशवत्सरीयम् ॥३५७. सुदीक्ष्य चारूत्सवतस्तदीयं
शुजाऽनिधानं जुवनेति चक्रे। छाणीमुपेत्याऽऽगमयञ्चतुर्मा
सं शैलवाजिप्रहलूमि वर्षे ॥३५॥ १ १९७६ २ १९७७ ३ १९७८.
Page #225
--------------------------------------------------------------------------
________________
विहृत्य तस्मात्सह शिष्यवर्गः
समागतो बोरसदाख्यपुर्याम् । अदीदयत्तत्र मनोइवासि
फुलाऽऽदिचन्दस्य सुपुत्रमेकम् ॥३५॥ सजीवणं लालमसौ महेन
जयन्तनामानममुं प्रचक्रे। विधाय शत्रुञ्जयतीर्थयात्र _नवाऽश्वनन्ददिति सम्मितेऽब्दे ॥३६॥ चक्रे चतुर्मास निवास मत्र - स राधनादी पुर आगतोहि । बिन्द्रष्ट-नन्द-क्षिति 'वत्सरे च
छाएयामतिष्ठद्गुरुनिः सहाऽसौ ॥३६॥ पूणे चतुर्मासिक सन्निवासे
पन्न्यासनाजे मुनिदाननाम्ने । व्याख्यानवाचस्पतितर्करत्ने___त्युपाधिमच्छीमुनिलब्धये च ॥३६॥ १ १९७९ २ १९८०.
Page #226
--------------------------------------------------------------------------
________________
उच्चैस्तरं सूरिपदं गरीयान्
ददावसौ श्री कमलाख्यसूरिः। 'जूम्यष्ट-रन्ध्रक्षितिमानवर्षे
वर्ष वासं सुरते स चके ॥३६३॥ छायापुरीवासि नगीनदास
बोटाऽदिलालाऽङ्गजुवं मुमुक्दुम् । प्रव्राज्य चक्रे शुननाम तस्य
नवीनयुक्तं विजयं गुरुः सः ॥३६॥ पक्षाऽष्ट-रन्ध्र-क्षितितुल्य वर्षे
समध्यवात्सीनगरी बुहारीम्। गुणाऽष्ट-नन्द क्षितिसम्मितेऽन्दे
नमोदकीयं छगनाऽऽदिलालम् ॥३६५॥ सांसारिकाऽशेष विशेषवस्तु
वैराग्यसम्पन्नमुदारभावम् । प्रवाज्य सरिर्महता महेन
शुजाभिधानं विदधे प्रवीणम् ॥३६६॥ १ १९८१. २ १९८२ ३ १९८३
Page #227
--------------------------------------------------------------------------
________________
(९८) अहमदनगर निवास, गगलाभिधमपि दीक्षयित्वा शान्तिविजय इति नाम, कृतं गुरुवरलब्धिसूरिणा
॥३६७॥
ततो विहारं विधत्सशिष्यः सन्तस्थिवान् सूर्यपूरे विशाले । वर्षर्तकालं विनिनीषया हि चरित्रनेता जनताऽऽग्रहीतः देण
मुम्बापुरी श्रेष्ठा युगाऽद्रि निध्येकमितेच 'वर्षे । चक्रे चतुर्मासमसो हि तत्र सदेशनाभिः सकलानतपत्
विहृत्य तस्मादितवांश्च सूरि रन्धेरिकायां ददिवांश्च दीक्षां ।
घोघौकसश्वेश्वरलाल नाम्नः
तन्नाम योगीन्द्र इति व्यधत्त ततः समागत्य सशिष्य एष सीसोदरे तं मणिबालदीक्ष्यम् ।
१ १९८४.
॥३६८॥
॥३६॥
॥ ३७० ॥
Page #228
--------------------------------------------------------------------------
________________
संन्यास्य सूरि महतामहेन
चक्रे च हेमेन्द्र सुनाम तस्य ॥३१॥ ततो जरूचेऽमृतलालखूब
चन्द्रस्य दीक्षामददास सूरिः । नामाऽमरेन्द्रेति विधाय तस्य शत्रुअयं तीर्थमुपाजगाम ॥३७॥
शालिनी तत्र श्याम प्रेमचन्द्रं गुलाब ___ चन्द्रं सम्यग्दीक्षयित्वा क्रमेण । श्राद्यस्याऽऽख्यां श्रीसुरेन्द्रेति पद्म ___ सत्यं श्रीमान्नाम दधेच तेषाम् ॥३३॥ शराऽद्रिनन्दक्षितितुल्य 'वर्षे
स कुएडलायां पुरि तस्थिवान्हि । तर्काऽष्ट-रंधैकमिते च वर्षे
शिष्यैरशेषः सह पट्टणेऽस्थात् ॥३४॥
१ १९८५
२ १९८६.
Page #229
--------------------------------------------------------------------------
________________
( १०० )
इह मनसुखलाल नन्दलालंच पूर्व परमशुनदवारे दीक्षयित्वा महेन । क्रमिकमकृतनाम श्री मोयुग्दयेति प्रथमविदित दीक्षं श्रीयुतं नन्दनंच ॥ ३७५ ॥
बोटाऽऽदिलालस्य हि बालुनाई नाम्ना प्रसिद्धस्य च चापसाख्ये । प्रदाय दीक्षा मकरोच्च मुक्ति
श्री विक्रमेति क्रमशस्तदाख्याम् ||३७६ ॥
प्रदत्तवान् सूर्यपुरेऽपि तस्य झवेरि मोतीयुतचन्दकस्य । दीक्षां तदीयं ललिता निधानं
चक्रे तदानों महिमेति सूरिः ॥ ३७७ ||
छायापुरीस्थं शुन पेमचन्दं
संदीक्ष्य सूरिश्व सपत्तनाख्ये । प्रजाव नाम प्रददौ महेन विधूय पापं युवकैः कृतं हि
१ सागरानन्देतिशेष:
॥ ३७८ ॥
Page #230
--------------------------------------------------------------------------
________________
(१०१)
इन्द्रवज्रा. तस्थौ पयोदाऽऽगमकाल एष ___ संघाऽऽग्रहापट्टणपत्तने हि । तं कान्तिलालं परिदीय तत्र ___ कल्याणनामानममुं धकार ॥३७॥ राजेन युक्ते नगरे च मोह __ नसालकं चाऽपि सुदीक्ष्य 'सूरिः। महेन्द्रयुक्तं विजयं तदीयं
चक्रेऽनिधानं गुरुदेववर्यः ॥३॥ समेत्य तस्मिन् कपमाऽदिवले .
प्रव्राज्य कान्त्यायुतलालमेनम् । श्री कञ्चनाऽऽदि विजयं च तस्य
चकार सन्नाम ततो विहृत्य ॥३॥ छाणी मुपेतस्त्रिजुवाऽऽदिनस्य
श्री धैर्यलालस्य च सम्प्रदाय । दीक्षामकार्षीदनयोश्च सरी
रत्नाकरं भास्करनाम धेयं ॥३ ॥ १ सागरानन्देतिशेषः
Page #231
--------------------------------------------------------------------------
________________
(१०२) बर्द्धिकाढ्ये कपमाऽऽदिवंजे
संघाऽऽग्रहात्तत्र चरित्रनेता। हयाऽद्रि-नन्देन्दु मिताऽब्दकीये
वर्षर्तुकालं गमयाञ्चकार ॥३३॥ तत्रैव दत्वा रमणीकलाल
स्याऽप्येष वैराग्यसुवासितस्य । दीक्षां तदीयं शुभनामधेय .. मत्युत्तमं श्रीरसिकेतिचक्रे ॥४॥ इतस्ततः सूरजकं जयादि
चन्द्रं प्रदीदयाऽस्य यशोभिधानम् । धृत्वा ततस्ताम्रवतीनगयों
समाययौ सरिवरः सशिष्यः ॥३५॥ बोटाऽऽदिलालं परिदीय तत्र
कैलासनाम्ना प्रथितं प्रधके । वस्वष्ट-रन्ध्र दितिमानवर्षे
तस्मिंश्च तस्थो धतुरश्च मासान् ॥३६॥ १ १९८७ २ खंभात. ३ १९८८.
Page #232
--------------------------------------------------------------------------
________________
झवेरि सभीयुतचन्दमत्र
सूरीश्वरः सूर्यपुरीयमेतम् । खम्नातकीयाऽमृतलालकं च प्रावाजयच्चारूतरोत्सवेन ॥३॥
.. त्रोटक० ललिताऽङ्गमथाऽजित नाम तयो
धृतवानुनयोर्नवदीक्षितयोः अतिसुन्दरलक्षणलक्षितयो
गुरुराज उदारमनाः क्रमशः ॥३ ॥ अथाऽऽगतश्चाणसमाख्यपुर्या
प्रव्राज्य कान्ति शुभनाम तस्य । श्रीकीर्तियुक्तं विजयं विधाय
प्रादीदयत्तं रमणीकलालम् ॥३॥ श्री रञ्जनेति प्रविधाय नाम
डाह्येति नामानमपि प्रदीदय । श्री हर्षनाम्ना प्रथितं प्रकृत्य .. साणन्दपुर्या समुपागतोऽनूत् ॥३०॥
Page #233
--------------------------------------------------------------------------
________________
(१०४) तं नेमचन्दं सुरताऽधिवासं
सुदीक्षितं तत्र विधाय चाऽमुम् । नेमेति नाम्ना प्रथितं प्रचक्रे
सत्पत्तनं पट्टणमागमञ्च ॥३१॥ तत्रापि भीखानिधमाप्तदीदं
नद्रङ्कराऽऽख्यं विदधे च सरिः। 'नवाऽष्ट नन्देन्युमिते च वर्षे ___ स तस्थिवान् पट्टणपत्तने हि ॥३ए॥ व्यतीत्य वर्षर्तुमसौ हि तत्र ___झवेरिकं सूर्यपुराधिवासम् । जयादिचन्दं परिदीय चक्रे --
जितेन्द्रनामानममुं विनीतम् ॥३३॥ व्योमाऽङ्कनन्देन्बुमित प्रवर्षे
चरित्रनेता जनताऽऽग्रहेण । वर्षतुकालं गमयाम्बव
सिद्धाचले जूरि विनेययुक्तः ॥३॥ १ १९८९ २ १९९०.
Page #234
--------------------------------------------------------------------------
________________
सूरीश्वरोऽनेकजनानुगम्य
मानः पुरात्पावनपादलिप्तात् । शीहोरपूर्वासिजनाग्रहेण . प्रस्थाय शीघ्रं पुरमाजगाम ॥३९॥
__उप० श्रासीच्चिराद्यन्मनुजेषु वैरम् ।
धर्मोन्नतों बंधकमत्र सूरिः। साक्तिजालैशमतामनैषीत्
प्रबोध्य हानि च निदर्शयित्वा ॥३॥ एकाऽनन्देन्युमितेप्रवर्षे
चरित्रनेताऽमरचंद्र संज्ञम् संदीदय पोषे सितमाधवाहे
नाम्नारविन्देत्यगदत् पुरेऽस्मिन् ॥३ए॥ गुलाबचन्द्रस्य च धर्मपत्नी
नेमीकुवारी हरिचन्द्रसूनोः। जूनागढं यन्तुमितो हि संघ
मसज्जयत्सूरिमहोपदेशात् ॥३॥
Page #235
--------------------------------------------------------------------------
________________
उप०
(१०६)
इंद्रवंशा० संघेन सार्ध मुनिनिस्सुसेवितः
प्रस्थाय पूर्षु प्रचुरासु वर्त्मनि। धर्माम्बुधारां विकिरन्मुनीशिता
गि रतीर्थ समियाय सुन्दरम् ॥३ए। श्रीनेमिनाथं प्रजमस्तरागम्
नानाविधैः संस्तवनैर्विलोक्य । प्रमोदपूरैः परिपूर्णचेताः
नाम जक्त्या बहुधात्र सूरिः ॥४॥ तस्मादनेकेषु पुरेषु सूरिः
विहृत्य धर्मोन्नतिमाचरंश्च। मूर्तेर्गुरोः श्रीकमलादिसरेः
कर्तु पुरं पट्टनमैत्प्रतिष्ठाम् ॥४१॥ श्री लब्धिसूरेऽमहनीयकीर्तेः
मुनीन्द्रवन्धस्य विचक्षणस्य । पाठेन पुण्यप्रदमुत्तमं द्राक्
समाप्तिमागाच्चरितं हि पूर्वम् ॥४०॥
Page #236
--------------------------------------------------------------------------
________________
( १०७ ) आर्या ० गोवर्धनतनुजन्मा व्याकरणतीर्थ भूषण व्रजनाथः मिथिलादेश निवासी, मिश्रोपाहृसुधीद्विजवर्यः |४०३ जैनाऽऽचार्यवराणां चूडामणीय मानलब्धिसूरेः । स्वपरसमयविदुषोऽस्य विश्वजनीनस्य महीयसः ४०४
इन्द्रवज्रा०
'चन्द्राङ्कनन्दक्षिति सम्मितेऽब्दे मार्गे सिते जानुतिथी सुरेज्ये । श्रीपाद लिप्ताऽनिधपत्तनेऽसौ
सुश्लोकबद्धं तदिदं चकार ॥४०५॥
इति श्री व्या० वा० श्राचार्य महाराज श्रीमद् विजयलब्धिसूरीश्वर चरित्रस्य पूर्वार्ध * समाप्तम्- *
१ १९९१.
Page #237
--------------------------------------------------------------------------
________________
श्री वीतरागाय नमः श्रीमच्छान्तदान्ततपोव्रतविजूषित जैनरत्न व्याख्यान वाचस्पत्यादिविविधपदवीसमलङ्कतश्रीमद् लब्धिसूरीश्वराणां प्रशस्तिपद्यानि ।
स्रग्धरा० शश्वबन्धोदया ये कुवलयवलया
बोधकाबोधनानिः लोकालोक प्रतापाः कुमतिमततमोदारका दीप्तदीप्त्या।
श्रीमद्गम्जोरमुख्यैर्मुनिजिरनिमता विश्वविश्वप्रदीपाः जीयासुः सूरिसूर्या बुधकविसुव्रता लब्धिसूरीश्वरास्ते ॥१॥
शार्दूल. श्रीमन्मान्यतमाः सदादिततमाः सम्यक्त्व सम्य
__ ग्वृताः। मुक्त्यै सूक्तिसुधा सुवर्षणपराःसदर्शनादर्शकाः।
Page #238
--------------------------------------------------------------------------
________________
( १०९) धर्मोद्धारविधो विधिव्रतधरा दीक्षावने दीक्षिताः जीयासु र्जयिलक्ष्मणादियतिपाः श्रीलब्धिसूरीश्वराः
11201
स्रग्धरा०
लब्ध्वा लब्धा सुदीक्षां जिनमत सुमतां सत्य वैराग्ययुक्तां दग्ध्वा दग्ध्वाऽऽत्मदोषा न्कलि मलकलितान्तो व्रतप्तैस्तपोनिः । fear fear स्वसोख्यान्यखिलखल गणे साम्यजावं च धृत्वा जिला जित्वाऽऽत्मशत्रून् जुवनविजयजुट् लब्धिसूरिस्स जीयात् ॥३॥ शार्दूल० गाम्नीर्यादिगुणैर्जितः सजलधियोंऽद्यापि कृष्णायते यस्योच्चैर्मुनिलदमणैरधरितो विन्ध्योप नोत्तिष्ठति । वर्याद् विक्रमतापितर्जिततमः काम गतोऽनङ्गताम् जयोऽसौ वने जयी विजयतां श्रीलब्धिसूरीश्वरः
װאָון
Page #239
--------------------------------------------------------------------------
________________
( ११० )
शार्दूल०
शास्त्राभ्यासरतामतामतिमतां स्त्रीणां संगमवर्जकाः प्रतिदिनं शिष्यःश्लाध्यगुणैर्युताधृतियुता
वर्ष्याः स्युविजयाढ्यालब्धिपदपाः
स्रग्धरा०
शंकाविहीनाःश्रुते
कल्याणकाराः सताम् ।
रक्षापराः प्राणिनां
कृत्यैश्च सूरीश्वराः ॥५॥
मन्मथादि प्रधानं वित्तवंशादि हित्वा ।
मुक्त्वा मोहं महान्तं भवभयजनकं निर्गत्यात्मीयगेहाद् गुरुजन सविधे विद्यांहृद्यां गृहीत्वा मुनिजनसुमतोऽ जस्रमादाय दीक्षां क्रव्यात्पापात्सपायाद् भवभय भविनां यः सतां लब्धिसूरिः॥ ६ ॥
शार्दूल० विद्वद्वन्यगुणः स्तुतश्च कविनिदिने दयालुर्भृशम् शिष्यैश्शील युतैस्सुसाधु करिनिस्सार्धं समोद्धारकः । वन्द्यस्स्याद् जुविलब्धिसूरिकविजुट् सूरीश्वशङ्करः विश्वेषां शिवदो वरेएयशरणः कल्याणरक्तः कविः ||७||
॥ उपरोक्तं पद्यं कविनामाङ्कितचक्रबन्धयुक्तं ॥
Page #240
--------------------------------------------------------------------------
________________
व्यैश्शीलयुतैस्सुसाधु
ण्यस्याद्भुविलब्धिसूरि
श्वेषां
विभिर्दीनेदयालुk
रिभिस्सार्धंसमोद्धार
द्वद्वन्द्यगुणस्स्तुतश्च
विजुटसूरीश्वरश्शङ्क
DIRE
Page #241
--------------------------------------------------------------------------
Page #242
--------------------------------------------------------------------------
________________
मालिनी सुकृतिततिमतानां जैनरत्नादिकानां
प्रथितपृथुपदानां धारका मारमाराः। जगति जमजनानां बोधकास्तत्वबोधैः
जुवनविजयजुष्टा लब्धिसूरीश्वराःस्युः ॥७॥
द्वितीयं सूरीश्वराष्टकम् । धार्यावर्ते गरिष्ठे कुमतिकजनता
रब्धधर्मप्रलोपे तत्पदं खएमयन्तः सदसि निजमतं स्थापयन्तः सुयुक्त्या ।
मुक्ताः क्रोधादिषट्कै जगति बहुमताः शासनं दीफ्यन्तः सुरीशा लब्धिसंज्ञाः
परहितनिरता ज्ञानवन्तो जयन्ति राज्यश्रीर्यदराजे त्रिदशपतिगुरौ
सत्तपःश्रीर्जयश्रीदेवेन्द्र कान्तिसुश्रीः शशिनि च विधिना चक्रिरे देवपुर्याम् ।
॥१॥
Page #243
--------------------------------------------------------------------------
________________
१२१२) एकत्रैकैवतानो भुवि हृदि तदिदानोविमृश्य स्वकीये श्रीखश्रीलब्धिसरी
नरवरमुकुटे निर्मितास्ताः समस्ताः ॥॥ द्राक्षापाकं इसन्त्याऽमृतरससमतां __ सम्जजन्त्या जयन्त्या भव्यात्मस्वान्तशङ्काततिहृतिकरणाऽत्यन्तदक्षीजवन्त्या।
कामिन्या प्रौढयेवाऽखिलजनहृदयं तत्क्षणं चाऽऽकृषन्त्या वाचा श्री लब्धिसरिः
सदसि जवहरी देशनां चकरीति ॥३॥ यत्सेवा जक्तिनाजां जगति जनिजुषां
कल्पवसीव नूनं जुक्तिं मुक्तिं ददाति श्रियमपि विपुलां सर्वतस्तन्तनीति ।
मुक्ताहारप्रकाशं त्रिजुवनमहितं सद्यशो विस्तृणाति सानन्दं तं समीडे
कुशमुखमतिकं सद्गुरुं लब्धिसूरिम् ॥४॥ अज्ञानान्धदिवाकरः प्रविशुषामग्रेसरः श्रीपरः साक्षाद्धर्मइवाऽपरः सुविषा दारिद्रय चिन्ताहरः
Page #244
--------------------------------------------------------------------------
________________
(११३.) नानावादिविजित्वरः प्रणमतामारोग्य सम्पत्करः सर्वाऽऽत्तप्रचुराऽऽदरो विजयते श्रीलब्धिसूरीश्वरः॥५॥ धर्माचार्यगरिष्ठतामुपगतेनैषा समस्ता धरा स्वीयान्यन्मतकोयसर्वनिगमक्लिष्टार्थतास्फोटनम् । का सद्विनयिप्रशिष्यनिकर जोंजुष्यमाणोऽघ्रिणा ग्लावारात्रिरिवत्वयैव मतिमन्नाभाति मन्यामहे ॥६॥ विश्वख्यातयशस्करः सुमनसामापद्धरः सर्वरः सच्चारित्रविज्ञासुरः पदजुषां सद्बोधिबीजप्रदः। दोनाऽनाथदयाकरः श्रुतिधरः सम्यक्त्वरत्नाकरो धर्माराधनतत्परो विजयते श्री लब्धिसूरीश्वरः ॥७॥ संसारघोरविपिनान्तरलग्नराग द्वेषादिदावपरितप्तजनाम्बुवर्षः । जन्मोघवार्डितितरीषुदृढप्रपोतः । श्री लब्धिमूरिरवतादतिपीमितान्नः जा
Thhirion
Page #245
--------------------------------------------------------------------------
Page #246
--------------------------------------------------------------------------
________________ / प्राप्तिस्थान शा चंदुलाल जमनादास ___ जैन ज्ञानमंदिर मु. छाणी-वाया बोदरा. HOSHIA THATANDARDGGESRIN