________________
[१४] इत्थं विहारं विधत्स सूरि बहुपचक्रे सुरशाखिवत्सः ॥३०॥
, त्रोटकवृत्तम् उपगच्छति सूर्यपुरं समया
कमलाख्यगुरौ सह शिष्यदलैः। मुदिता सुरताऽऽख्यपुरीजनता
ह्यनिवन्दितुमैच्च गुरूनतुलान् ॥३०॥ समागतं सूर्यपुराऽधिसीम
गरिष्ठमाचार्यममुम्प्रनासम् । अजूतपूर्लवितैर्महैर्हि
प्रवेशयामास पुराऽन्तरित्थम् ॥३१॥ बेन्डाऽदिनानाविधवाद्यघोड़ें
जेमहद्भिवहुनिः सचित्रैः। नेपथ्यसजीकृतवाजिवृन्दै
जयाऽऽरवैर्दीर्घतरैरनस्पैः सुश्राझवृन्दरतिषिताङ्गैः सुश्राविकाचन्द्रमुखप्रगीतैः।
॥३१॥