________________
नानद्यमानैबहुनिश्च शङ्कः
प्रतिस्थलाऽनुत्तमदृश्यजातेः ॥३१॥ वीथ्यादिसद्राजपथेषु तत्र
सत्तोरणानां परिबन्धनेन । समस्तपुर्या व्यदधुः प्रशस्य महोत्सवं गौरवसम्प्रवेशे ॥३१३॥
इन्द्रवज्रा० इत्थं प्रवेशं विदधद्रूणां
सौवर्णिकै राजतमौक्तिकैश्च । पुष्पैहि वर्धापनमादरेण
चक्रुः कियन्तः परमर्द्धिमन्तः ॥३१४।। व्याख्यानवाचस्पतिलब्धिसूरि
गुर्वासनाऽऽसीन उदारबुद्धिः। श्री गौरवाऽऽदेशवशात्तदानों
धर्मोपदेशं ददितुं प्रवृत्तः ॥१५॥ श्रीसङ्घवर्गः समलङ्कतायां
तस्यां सनायां धनजित्स्वनेन ।
-