________________
[ ६ ] पीयूषतुल्याऽधिकबोधदायिसदेशना जिः सकलानतपत्
उप०
चरित्रनेत्रा गुरुणोपदिष्टः प्रावृटूवतुर्मासिकदेशनायाम्
तत्रत्यसङ्घाऽऽग्रहृतश्च तत्र द्रव्याऽनुयोगं समवाचयत्सः
इन्द्र०
श्रुत्वा तदेतत्परिदत्तचित्ताः
॥३१६॥
उप०
॥३१७॥
सम्यक्त्वदा सकला वापुः । धर्मप्रतिज्ञामपि जव्यजीवा
लावा कियन्तः कृतिनो बभूवुः ॥ ३१८ ||
चरित्रनेतुर्विमलोपदेशा दत्रोपधानाऽनिधसत्तपस्या । विशुद्धहस्ताक्षरलेखनाय
प्राचीन संलेखित पुस्तकानाम् ॥३१९॥