________________
[९] प्राः सहस्रं शरवह्निसंख्यं
सच्छेष्ठिनस्तत्र हि रूप्यकाणाम् । साधर्मिकाणामपि नि:नानां
कृतेऽन्धिबिन्द्रयसं सहस्रं ... ॥३०॥ आष्टाहिकाः शस्ततमा बनवु
महोत्सवास्तत्र पुरे कियन्तः। शान्त्यादिकस्नानमपि प्रशस्यं
साधर्मिवात्सल्यमनेकशश्च ॥३१॥ तत्रत्यमौहम्मदराजकीयो
धीमान् कृपायुः पुलिशेन्सपेक्ट्रः। श्रुत्वोपदेशं सुगुरोरुपेत्य
दयाप्रधानं परमार्थसारम् ॥३॥ नद्यामियपूरमिते प्रदेशे
पुर्याममुष्यां नहि कोऽपि जीवः। मीनादि हिंस्यादिति शासनं हि स्वयं लिखित्वा प्रथयाञ्चकारः ॥३३॥