________________
(७९)
जिनेन्द्रबिम्बार्थममध्य कुर्वन् गुर्वागमाऽऽरूढगुरुप्रर्षाः व्योमा नन्देन्दुमिते हि वर्षे ज्येष्ठे सिते धरजासुतिभ्याम् ।
प्रजातकाले मृगुंजे बबारे
ह्यागाद्गुरोः सम्मुखमित्यमिन्याः ॥२०५॥ महानकाऽनेक सुबेड घेरी मृदङ्गनानाविधवाद्यकानि । निनादयन्तो नृपपत्तयो हि
चेलुः प्रहृष्टा मघवध्वजाग्र्याः
- ततः कियन्तो ध्वजधारिलोका
-
२९४॥
१-१९९०
॥१५६॥
रथाऽश्ववारा बहवः सशस्त्राः । सेवाजरा रम्यतरा अनेके
श्राद्धाऽऽदिलोका अनुगा श्रमेषाः ॥ २७ ॥ प्रियंवदा० गुरुकुलीयकसुबेण्डवादनं व्यनददुच्चतरमुद्गतस्वरम् ।