________________
(७८)
प्रावृट्चतुर्मासनिवासमत्र ह्यन्यर्थयामास विधातुमेनम् ॥२०॥
सामन्दगोधाविनिवासि संघो वर्षतुकालस्थितये च जूरि ।
विज्ञप्तिमेनं सुगुरुं प्रकुर्व
न्नासीत् सुभक्त्या बहुजावयुक्तः ॥ १०१ ॥
विचिन्त्य सूरिर्भगवत्प्रतिष्ठां
तीर्थे पयोदाऽऽगमकालवासम् ।
कृत्वा विहारं द्रुतमेव तस्मात् तदन्तिके मोखडकानिधानम् ॥२॥
आगत्य तस्थौ सद् शिष्यवृन्दै राचार्यवर्यः सद्धि लब्धिसूरिः ।
निशम्य गुर्वागमनं च पालीतापापुरीतः शतशो हि लोकाः ॥ १०३ ॥
युग्मम्
C
दिदृक्षवतंत्र समागता दि स्वधर्मवात्सल्यमपि प्रचक्रुः ।