________________
(७७)
सुश्राविका मङ्गलगोतमुच्चे गयन्त्य श्रासन् वरवाद्यनादैः ॥ २८६ ॥
सम्मेलने चाऽयमगाधबुद्धिबलं स्वकीयाsतुलतर्कशक्तिम् ।
सैद्धान्तिक ज्ञानमपूर्वसंसत् प्रवक्तृताशक्तिमदीदृशच्च
- ॥२८७॥
सम्मेलनाऽनन्तरमेष तस्मात् विहृत्य चाऽगात् सद् शिष्यवर्गैः । सापन्दगोधाविपुरं विशालं स्वदेशनानिर्जनतामतपत्
॥२॥
सम्यक्त्वदायं जविकांश्च जीवान् गोधाविपुर्या नयमान आसीत् ।
श्रीसूरिरत्राऽवसरे च पाली
तापापुरीसङ्घ उपागतोऽभूत् ॥२८॥
-
संस्थापन कारयितुं स गोभीश्री पार्श्वनाथस्य विजोः सुजक्त्या ।