________________
(७६)
त्रोटक० वढवानपुरे गुरुवर्यपुरः
नगरेज्यगरिष्ठजनः सुकृती। सहि कस्तुरजाइ शुजाऽनिधकः समुपागतवान् बहुनि स्सुजनैः ॥२३॥
उपजाति व्यजिज्ञपरसोऽथ गुरुं हि तत्र
सम्मेलने गन्तुमवश्यमेव । विज्ञप्तितस्तस्य गनीरबुद्धिः __सूरीश्वरः शिष्यगणैर्व्यहार्षीत् ॥७॥ प्रागेव सम्मेलनतश्च तत्र ___ सशिष्यवृन्दः समुपागतोऽयम् । प्रावीविशञ्चारुमहामहेन
पुरं तदैनं मुदितो हि सङ्घः ॥५॥ तस्मिन् प्रवेशे द्विशतं मुनीनां
श्राद्धाः सहस्रं ह्युपतस्थिवांसः।